Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Kauśikasūtra

Atharvaveda (Śaunaka)
AVŚ, 6, 26, 1.1 ava mā pāpmant sṛja vaśī san mṛḍayāsi naḥ /
AVŚ, 6, 26, 1.2 ā mā bhadrasya loke pāpman dhehy avihrutam //
AVŚ, 6, 113, 2.1 marīcīr dhūmān pra viśānu pāpmann udārān gacchota vā nīhārān /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 73.0 apehi pāpman punar apanāśito bhava ā naḥ pāpman sukṛtasya loke pāpman dhehy avihṛto yo naḥ pāpman na jahāti tam u tvā jahimo vayam //
BaudhŚS, 2, 5, 73.0 apehi pāpman punar apanāśito bhava ā naḥ pāpman sukṛtasya loke pāpman dhehy avihṛto yo naḥ pāpman na jahāti tam u tvā jahimo vayam //
BaudhŚS, 2, 5, 73.0 apehi pāpman punar apanāśito bhava ā naḥ pāpman sukṛtasya loke pāpman dhehy avihṛto yo naḥ pāpman na jahāti tam u tvā jahimo vayam //
BaudhŚS, 2, 5, 73.0 apehi pāpman punar apanāśito bhava ā naḥ pāpman sukṛtasya loke pāpman dhehy avihṛto yo naḥ pāpman na jahāti tam u tvā jahimo vayam //
Kauśikasūtra
KauśS, 4, 6, 17.0 niśy ava mā pāpman iti titauni pūlyānyavasicyāpavidhya //