Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Saundarānanda
Daśakumāracarita
Bhāgavatapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 1, 16, 40.0 saiṣā svargyāhutir yad agnyāhutir yadi ha vā apy abrāhmaṇokto yadi duruktokto yajate 'tha haiṣāhutir gacchaty eva devān na pāpmanā saṃsṛjyate //
AB, 1, 16, 41.0 gacchaty asyāhutir devān nāsyāhutiḥ pāpmanā saṃsṛjyate ya evaṃ veda //
AB, 4, 4, 5.0 sa yo vyāpto gataśrīr iva manyetāvihṛtaṃ ṣoᄆaśinaṃ śaṃsayen nec chandasāṃ kṛcchrād avapadyā ity atha yaḥ pāpmānam apajighāṃsuḥ syād vihṛtaṃ ṣoᄆaśinaṃ śaṃsayed vyatiṣakta iva vai puruṣaḥ pāpmanā vyatiṣaktam evāsmai tat pāpmānaṃ śamalaṃ hanti //
AB, 5, 1, 6.0 virūpaḥ pāpmanā bhūtvā pāpmānam apahate ya evaṃ veda //
Atharvaveda (Śaunaka)
AVŚ, 3, 31, 1.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 2.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 3.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 4.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 5.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 6.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 7.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 8.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 9.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 10.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 11.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 10, 7, 40.1 apa tasya hataṃ tamo vyāvṛttaḥ sa pāpmanā /
Baudhāyanadharmasūtra
BaudhDhS, 3, 4, 2.6 pāpmanā kṛtaṃ pāpmā karoti pāpmana evedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 2.6 tam abhidrutya pāpmanāvidhyan /
BĀU, 1, 3, 3.6 tam abhidrutya pāpmanāvidhyan /
BĀU, 1, 3, 4.6 tam abhidrutya pāpmanāvidhyan /
BĀU, 1, 3, 5.6 tam abhidrutya pāpmanāvidhyan /
BĀU, 1, 3, 6.6 tam abhidrutya pāpmanāvidhyan /
BĀU, 1, 3, 6.11 evam enāḥ pāpmanāvidhyan //
BĀU, 1, 3, 7.4 tam abhidrutya pāpmanāvivyatsan /
Chāndogyopaniṣad
ChU, 1, 2, 2.2 taṃ ha asurāḥ pāpmanā vividhuḥ /
ChU, 1, 2, 2.4 pāpmanā hy eṣa viddhaḥ //
ChU, 1, 2, 3.2 tāṃ hāsurāḥ pāpmanā vividhuḥ /
ChU, 1, 2, 3.4 pāpmanā hy eṣā viddhā //
ChU, 1, 2, 4.2 taddhāsurāḥ pāpmanā vividhuḥ /
ChU, 1, 2, 4.4 pāpmanā hy etad viddham //
ChU, 1, 2, 5.2 taddhāsurāḥ pāpmanā vividhuḥ /
ChU, 1, 2, 5.4 pāpmanā hy etad viddham //
ChU, 1, 2, 6.2 taddhāsurāḥ pāpmanā vividhuḥ /
ChU, 1, 2, 6.4 pāpmanā hy etad viddham //
ChU, 5, 10, 10.1 atha ha ya etān evaṃ pañcāgnīn veda na saha tair apy ācaran pāpmanā lipyate /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 6, 3.2 etac ced vai prāpnoti tato mṛtyunā pāpmanā vyāvartate //
JUB, 1, 16, 10.1 tad vai pāpmanā saṃsṛjateti /
JUB, 1, 16, 11.1 tad idam prajāpater garhayamāṇam atiṣṭhad idaṃ vai mā tat pāpmanā samasrākṣur iti /
JUB, 1, 16, 11.2 so 'bravīd yas tvaitena vyāvartayād vy eva sa pāpmanā vartātā iti //
JUB, 1, 16, 12.1 sa ya etad ṛcā prātassavane vyāvartayati vy evaṃ sa pāpmanā vartate //
JUB, 1, 18, 3.2 tāni yathāyatanam praviśata tato mṛtyunā pāpmanā vyāvartsyatheti //
JUB, 1, 18, 10.3 yad ado 'mṛtaṃ tapati tat prapadya tato mṛtyunā pāpmanā vyāvartanta //
JUB, 1, 18, 11.1 evam evaivaṃ vidvān om ity etad evākṣaraṃ samāruhya yad ado 'mṛtaṃ tapati tat prapadya tato mṛtyunā pāpmanā vyāvartate 'tho yasyaivaṃ vidvān udgāyati //
JUB, 1, 60, 1.3 tad eṣām asurā abhidrutya pāpmanā samasṛjan /
Jaiminīyabrāhmaṇa
JB, 1, 64, 8.0 atho hainayā pāpmanā vyāvṛtsyamāno yajeta //
JB, 1, 76, 11.0 etāni vā aham jyotīṃṣy agāsiṣaṃ yuṣmān eva tamasā pāpmanā vidhyānīti //
JB, 1, 76, 12.0 tamasā caivaināṃs tat pāpmanā ca vidhyati //
JB, 1, 133, 20.0 vi pāpmanāvartate ya evaṃ veda //
JB, 1, 274, 17.0 etad vai devāṃś ca manuṣyāṃś ca vyāvartayati vi pāpmanāvartate ya evaṃ veda //
JB, 1, 338, 17.0 sa yad ai ho vā ehy ā iti gāyati svenaivainat tat pāpmanābhyārohayata iti //
Kauśikasūtra
KauśS, 1, 3, 6.0 nirastaḥ parāgvasuḥ saha pāpmanā nirastaḥ so 'stu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇā tṛṇaṃ nirasyati //
KauśS, 14, 1, 38.1 nirastaḥ parāgvasuḥ saha pāpmanā nirastaḥ so 'stu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇā tṛṇaṃ nirasyati //
Kauṣītakibrāhmaṇa
KauṣB, 11, 1, 10.0 etaddha vā ekaṃ vāco 'nanvavasitaṃ pāpmanā yanniruktam //
Kāṭhakasaṃhitā
KS, 8, 6, 2.0 yo vā asyaitā avyākṛtyādhatte na pāpmanā vyāvartate ghātuko 'sya rudraḥ paśūn bhavati //
KS, 8, 6, 4.0 tā evāsyaitad vyākṛtya yathāyoni pratiṣṭhāpyādhatte vi pāpmanāvartate 'ghātuko 'sya rudraḥ paśūn bhavati //
KS, 12, 11, 17.0 madhyata eṣa pāpmanā gṛhīto yat samayātyeti //
KS, 12, 11, 19.0 yad uttare 'gnau juhuyān na pāpmanā vyāvarteta //
KS, 12, 11, 22.0 vi pāpmanā vartate //
KS, 12, 12, 45.0 pāpmanā net saṃsṛjyā iti //
KS, 13, 2, 24.0 pāpmanaiṣa gṛhīto ya āmayāvī //
KS, 13, 2, 46.0 pāpmanaivainam abhiṣuvati //
KS, 13, 6, 21.0 pāpmanaiṣa gṛhīto ya āmayāvī //
KS, 13, 7, 60.0 pāpmanaiṣa gṛhīto ya ānujāvaraḥ //
KS, 13, 7, 71.0 pāpmanaiṣa gṛhīto ya āmayāvī //
KS, 14, 6, 10.0 pāpmanaivainaṃ vipunāti //
KS, 14, 6, 13.0 pāpmanā hy enaṃ vipunāti //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 6, 8.0 pāpmanaivainaṃ vipunanti //
MS, 1, 11, 6, 10.0 pāpmanā hy enaṃ vipunanti //
MS, 2, 1, 12, 10.0 paritato hi vā eṣa pāpmanā //
MS, 2, 3, 9, 28.0 madhyato vā eṣa pāpmanā gṛhītaḥ //
MS, 2, 3, 9, 30.0 yad āhavanīye juhuyān na pāpmanā vyāvarteta kriyeta bheṣajam //
MS, 2, 3, 9, 31.0 atha yad dakṣiṇe juhoti vi pāpmanāvartate kriyate bheṣajam //
MS, 2, 4, 2, 41.0 pāpmanātmānaṃ net saṃsṛjā iti //
MS, 2, 5, 3, 28.0 yaḥ pāpmanā tamasā gṛhīto manyeta sa etam aindram ṛṣabham ālabheta //
MS, 2, 5, 5, 45.0 yaḥ pāpmanā tamasā gṛhīto manyeta sa etam aindraṃ napuṃsakam ālabheta //
MS, 2, 5, 6, 14.0 varuṇena hi vā eṣa pāpmanā gṛhītaḥ //
MS, 2, 5, 6, 31.0 pāpmanaivainam abhiṣuvati taṃ niyuñjyāt //
MS, 2, 5, 9, 11.0 eṣa vai vyāvṛttaḥ pāpmanā //
MS, 2, 5, 9, 12.0 pāpmanaivainaṃ vyāvartayati //
MS, 2, 5, 9, 19.0 ete vai vyāvṛttāḥ pāpmanā //
MS, 2, 5, 9, 20.0 pāpmanaivainaṃ vyāvartayati //
MS, 2, 5, 9, 54.0 yaḥ pāpmanā tamasā gṛhīto manyeta sa etam āśvinam añjim ālabheta //
Pañcaviṃśabrāhmaṇa
PB, 6, 6, 10.0 yaṃ dviṣyāt tasyaiteṣāṃ varṇānām api pavitre kuryāt pāpmanaivainaṃ tamasā vidhyati kṛṣṇam iva hi tamo yo 'sya priyaḥ syād āsaktiśuklaṃ kuryāj jyotir vai hiraṇyaṃ jyotir evāsmin dadhāti //
Taittirīyasaṃhitā
TS, 2, 1, 3, 5.1 labheta yaḥ pāpmanā gṛhītaḥ syāt /
TS, 2, 1, 4, 6.6 yaḥ pāpmanā gṛhītaḥ syāt sa āgneyaṃ kṛṣṇagrīvam ālabhetaindram ṛṣabham /
TS, 2, 2, 7, 4.1 aṃhomuce puroḍāśam ekādaśakapālaṃ nirvaped yaḥ pāpmanā gṛhītaḥ syāt /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 4.6 vipṛcau stho vi mā pāpmanā pṛṅktam //
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 7.1 savyena tṛṇaṃ pracchidya pratyagdakṣiṇā nirasyati nirastaḥ parāvasuḥ pāpmaneti //
VārŚS, 3, 1, 2, 36.0 saṃpṛcaḥ stha saṃ mā bhadreṇa pṛṅkteti prāṅ adhvaryuḥ somagrahair uddravati vipṛcaḥ stha vi mā pāpmanā pṛṅkteti pratyaṅ pratiprasthātā surāgrahaiḥ //
Āpastambaśrautasūtra
ĀpŚS, 18, 7, 1.2 vipṛca stha vi mā pāpmanā pṛṅkteti pratyaṅ pratiprasthātā surāgrahaiḥ //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 3, 10.1 chāyayeva vā ayam puruṣaḥ pāpmanānuṣaktaḥ /
ŚBM, 5, 1, 2, 18.2 somagrahaṃ dhārayaty adho 'dho 'kṣaṃ neṣṭā surāgrahaṃ sampṛcau sthaḥ sam mā bhadreṇa pṛṅktam iti net pāpamiti bravāveti tau punar viharato vipṛcau stho vi mā pāpmanā pṛṅktamiti tad yatheṣīkām muñjād vivṛhed evamenaṃ sarvasmātpāpmano vivṛhatas tasminna tāvaccanaino bhavati yāvattṛṇasyāgraṃ tau sādayataḥ //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 2, 3, 3.2 eṣa te nirṛte bhāgas taṃ juṣasva svāhetīyaṃ vai nirṛtiḥ sā yam pāpmanā gṛhṇāti taṃ nirṛtyā gṛhṇāti tad yad evāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāty atha yat svakṛte veriṇe juhoti śvabhrapradare vaitad u hyasyai nirṛtigṛhītam //
Mahābhārata
MBh, 9, 42, 26.2 tasmiṃstīrthavare snātvā vimuktaḥ pāpmanā kila //
MBh, 9, 42, 36.1 sa muktaḥ pāpmanā tena brahmahatyākṛtena ha /
MBh, 12, 185, 14.2 yastad vedobhayaṃ prājñaḥ pāpmanā na sa lipyate //
Saundarānanda
SaundĀ, 9, 3.1 na cātra citraṃ yadi rāgapāpmanā mano 'bhibhūyeta tamovṛtātmanaḥ /
Daśakumāracarita
DKCar, 1, 5, 13.1 so 'pi rājahaṃsaḥ śāmbamaśapat mahīpāla yadasminnambujakhaṇḍe 'nuṣṭhānaparāyaṇatayā paramānandena tiṣṭhantaṃ naiṣṭhikaṃ māmakāraṇaṃ rājyagarveṇāvamānitavān asi tadetatpāpmanā ramaṇīvirahasantāpamanubhava iti /
DKCar, 2, 1, 47.1 analpena ca pāpmanā rajataśṛṅkhalībhūtāṃ māmaikṣvākasya rājño vegavataḥ pautraḥ putro mānasavegasya vīraśekharo nāma vidyādharaḥ śaṅkaragirau samadhyagamat //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 32.2 śocāmi rahitaṃ lokaṃ pāpmanā kalinekṣitam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 138, 5.2 gataścādarśanaṃ śakro dūṣitaḥ svena pāpmanā //
SkPur (Rkh), Revākhaṇḍa, 209, 163.2 gatena pāpmanātmānaṃ narakeṣu ca saṃsthitiḥ //