Occurrences

Baudhāyanadharmasūtra
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Garuḍapurāṇa

Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 16.1 paryāyāt tris triḥ pāyoḥ pāṇeś ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 7, 15.1 pāyor valīṣu taṃ dhatte tāsvabhiṣyaṇṇamūrtiṣu /
AHS, Utt., 28, 3.1 pāyor vraṇo 'ntar bāhyo vā duṣṭāsṛṅmāṃsago bhavet /
Suśrutasaṃhitā
Su, Nid., 4, 11.1 pāyoḥ syād dvyaṅgule deśe gūḍhamūlā sarugjvarā /
Su, Śār., 1, 7.1 svaḥ svaścaiṣāṃ viṣayo 'dhibhūtaṃ svayamadhyātmam adhidaivataṃ buddher brahmā ahaṃkārasyeśvaraḥ manasaś candramā diśaḥ śrotrasya tvaco vāyuḥ sūryaś cakṣuṣo rasanasyāpaḥ pṛthivī ghrāṇasya vāco 'gniḥ hastayor indraḥ pādayor viṣṇuḥ pāyor mitraḥ prajāpatirupasthasyeti //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 28.2, 1.8 vāco vacanaṃ hastayorādānaṃ pādayor viharaṇaṃ pāyor bhuktasyāhārasya pariṇatamalotsarga upasthasyānandaḥ sutotpattiḥ /
Garuḍapurāṇa
GarPur, 1, 15, 54.1 vācaśca kāraṇaṃ tadvatpāyoścaiva tukāraṇam /
GarPur, 1, 156, 15.2 pāyorvalīṣu sadravṛttibhāsvanniḥpūrṇamūrtiṣu //