Occurrences

Vasiṣṭhadharmasūtra
Carakasaṃhitā
Mahābhārata
Abhidharmakośa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Kāśikāvṛtti
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Viṣṇupurāṇa
Viṣṇusmṛti
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Mātṛkābhedatantra
Mṛgendraṭīkā
Nighaṇṭuśeṣa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Vasiṣṭhadharmasūtra
VasDhS, 27, 10.1 śaṅkāsthāne samutpanne abhojyabhojyasaṃjñake /
Carakasaṃhitā
Ca, Sū., 8, 4.1 atīndriyaṃ punarmanaḥ sattvasaṃjñakaṃ cetaḥ ityāhureke tadarthātmasaṃpadāyattaceṣṭaṃ ceṣṭāpratyayabhūtamindriyāṇām //
Ca, Sū., 9, 4.2 sukhasaṃjñakamārogyaṃ vikāro duḥkhameva ca //
Ca, Sū., 11, 31.0 ata evānumīyate yat svakṛtam aparihāryamavināśi paurvadehikaṃ daivasaṃjñakam ānubandhikaṃ karma tasyaitat phalam itaścānyadbhaviṣyatīti patadbījamanumīyate phalaṃ ca bījāt //
Ca, Sū., 25, 4.1 ātmendriyamano'rthānāṃ yo 'yaṃ puruṣasaṃjñakaḥ /
Ca, Sū., 25, 11.1 rajastamobhyāṃ tu manaḥ parītaṃ sattvasaṃjñakam /
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Sū., 27, 3.0 iṣṭavarṇagandharasasparśaṃ vidhivihitamannapānaṃ prāṇināṃ prāṇisaṃjñakānāṃ prāṇamācakṣate kuśalāḥ pratyakṣaphaladarśanāt tadindhanā hy antaragneḥ sthitiḥ tat sattvam ūrjayati taccharīradhātuvyūhabalavarṇendriyaprasādakaraṃ yathoktamupasevyamānaṃ viparītamahitāya sampadyate //
Ca, Sū., 28, 4.3 puṣyanti tv āhārarasād rasarudhiramāṃsamedo'sthimajjaśukraujāṃsi pañcendriyadravyāṇi dhātuprasādasaṃjñakāni śarīrasaṃdhibandhapicchādayaś cāvayavāḥ /
Ca, Sū., 28, 42.1 āharasya vidhāv aṣṭau viśeṣā hetusaṃjñakāḥ /
Ca, Śār., 1, 16.2 cetanādhātur apy ekaḥ smṛtaḥ puruṣasaṃjñakaḥ //
Ca, Śār., 1, 20.2 yat kiṃcin manaso jñeyaṃ tat sarvaṃ hy arthasaṃjñakam //
Ca, Śār., 1, 35.2 caturviṃśatiko hyeṣa rāśiḥ puruṣasaṃjñakaḥ //
Ca, Śār., 1, 47.1 bhāvāsteṣāṃ samudayo nirīśaḥ sattvasaṃjñakaḥ /
Ca, Śār., 1, 51.2 kriyopabhoge bhūtānāṃ nityaḥ puruṣasaṃjñakaḥ //
Ca, Śār., 1, 135.1 upādatte hi sā bhāvān vedanāśrayasaṃjñakān /
Ca, Indr., 11, 23.2 vāsamutsṛjati kṣipraṃ śarīrī dehasaṃjñakam //
Mahābhārata
MBh, 3, 201, 19.2 ityeṣa saptadaśako rāśir avyaktasaṃjñakaḥ //
MBh, 6, BhaGī 8, 18.2 rātryāgame pralīyante tatraivāvyaktasaṃjñake //
MBh, 12, 192, 123.1 brahmasthānam anāvartam ekam akṣarasaṃjñakam /
MBh, 12, 198, 16.2 ahaṃkāro 'bhimānaśca sambhūto bhūtasaṃjñakaḥ //
MBh, 12, 228, 27.1 yato niḥsarate loko bhavati vyaktasaṃjñakaḥ /
MBh, 12, 244, 11.2 karmānumānād vijñeyaḥ sa jīvaḥ kṣetrasaṃjñakaḥ //
MBh, 12, 270, 3.1 kadā vayaṃ kariṣyāmaḥ saṃnyāsaṃ duḥkhasaṃjñakam /
MBh, 12, 291, 34.1 kṛtsnam etāvatastāta kṣarate vyaktasaṃjñakam /
MBh, 12, 291, 35.2 jaganmohātmakaṃ prāhur avyaktaṃ vyaktasaṃjñakam //
MBh, 12, 291, 37.1 pañcaviṃśatimo viṣṇur nistattvastattvasaṃjñakaḥ /
MBh, 12, 291, 40.2 gocare vartate nityaṃ nirguṇo guṇasaṃjñakaḥ //
MBh, 12, 293, 8.1 tad evaṃ ṣoḍaśakalaṃ deham avyaktasaṃjñakam /
MBh, 12, 303, 13.1 anyaḥ sa puruṣo 'vyaktastvadhruvo dhruvasaṃjñakaḥ /
MBh, 12, 316, 27.1 ahite hitasaṃjñastvam adhruve dhruvasaṃjñakaḥ /
MBh, 12, 316, 45.2 ityeṣa saptadaśako rāśir avyaktasaṃjñakaḥ //
MBh, 15, 33, 31.1 bho bho rājanna dagdhavyam etad vidurasaṃjñakam /
Abhidharmakośa
AbhidhKo, 1, 39.1 dvādaśādhyātmikāḥ hitvā rūpādīn dharmasaṃjñakaḥ /
Agnipurāṇa
AgniPur, 249, 13.1 tasmin vedhyagate vipra dve vedhye dṛḍhasaṃjñake /
AgniPur, 249, 15.1 mastakāyanamadhye tu citraduṣkarasaṃjñake /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 14.1 āmadoṣaṃ mahāghoraṃ varjayed viṣasaṃjñakam /
AHS, Sū., 12, 40.2 kāyādikarmaṇo hīnā pravṛttir hīnasaṃjñakaḥ //
AHS, Sū., 25, 5.1 mukhair mukhāni yantrāṇāṃ kuryāt tatsaṃjñakāni ca /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 18.1, 1.2 uñaḥ itāvanārṣe ūṃ ity ayam ādeśo bhavati dīrgho 'nunāsikaśca śākalyasya matena pragṛhyasaṃjñakaśca /
Liṅgapurāṇa
LiPur, 1, 82, 102.1 pādāṅguṣṭhena somāṅgapeṣakaḥ prabhusaṃjñakaḥ /
LiPur, 2, 28, 74.1 yajamāno japenmantraṃ rudragāyatrisaṃjñakam /
Matsyapurāṇa
MPur, 122, 45.1 parimaṇḍalastu sumahān dvīpo vai kuśasaṃjñakaḥ /
MPur, 122, 65.2 unnatasya tu vijñeyaṃ varṣaṃ lohitasaṃjñakam //
Narasiṃhapurāṇa
NarasiṃPur, 1, 13.1 vyāsaśiṣyaḥ purāṇajño lomaharṣaṇasaṃjñakaḥ /
Nāṭyaśāstra
NāṭŚ, 2, 55.2 tāmraṃ cādhaḥ pradātavyaṃ stambhe kṣatriyasaṃjñake //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 8.1 krīḍāvān eva bhagavān vidyākalāpaśusaṃjñakaṃ trividham api kāryam utpādayati anugṛhṇāti tirobhāvayati ca //
PABh zu PāśupSūtra, 2, 2, 4.0 krīḍāvāneva sa bhagavān vidyākalāpaśusaṃjñakaṃ trividhamapi kāryam utpādayan anugṛhṇāti tirobhāvayati cety ato devaḥ //
PABh zu PāśupSūtra, 5, 13, 13.0 aśivatvasaṃjñake vinivṛtte śivatvaprasādābhyāṃ guṇāḥ pravartante //
PABh zu PāśupSūtra, 5, 28, 1.0 atrānādyajñānadyatinā ṛṣitvavipratvasaṃjñakena mahatā aiśvaryeṇa maheśvara iti siddham iha tu yadāyaṃ vāgviśuddho niṣkalastadā kiṃ samānapuruṣavad anīśvara ityasya saṃśayasya saṃvyudāsārtham ucyate maheśvara iti //
PABh zu PāśupSūtra, 5, 39, 68.0 āha caraṇādhikāre 'natiprasādād aśivatvasaṃjñake sarvāṇy anatiprasādabījatvāt kuto nātyantanivṛttāni bhavanti //
Suśrutasaṃhitā
Su, Sū., 38, 75.1 kuśakāśanaladarbhakāṇḍekṣukā iti tṛṇasaṃjñakaḥ //
Su, Sū., 41, 11.1 tatra ya ime guṇā vīryasaṃjñakāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadāsteṣāṃ tīkṣṇoṣṇāvāgneyau śītapicchilāvambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ kṣitisamīraṇaguṇabhūyiṣṭhaṃ vaiśadyaṃ gurulaghuvipākāvuktaguṇau tatra uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ pittaghnāḥ tīkṣṇarūkṣaviśadāḥ śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṃ mṛduśītoṣṇāḥ sparśagrāhyāḥ picchilaviśadau cakṣuḥsparśābhyāṃ snigdharūkṣau cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt /
Su, Nid., 1, 54.1 dhanustulyaṃ namedyastu sa dhanuḥstambhasaṃjñakaḥ /
Su, Nid., 16, 20.1 yasmin sa sarvajo vyādhirmahāśauṣirasaṃjñakaḥ /
Su, Cik., 20, 23.2 utkṛtya dagdhvā snehena jayet kadarasaṃjñakam //
Su, Utt., 40, 17.2 purīṣaṃ bhṛśadurgandhi vicchinnaṃ cāmasaṃjñakam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 39.2, 1.12 sūkṣmās tanmātrasaṃjñakās teṣāṃ madhye niyatā nityāḥ /
Sūryasiddhānta
SūrSiddh, 1, 11.1 prāṇādiḥ kathito mūrtas truṭyādyo 'mūrtasaṃjñakaḥ /
SūrSiddh, 2, 32.1 tadavāptaphalaṃ yojyaṃ jyāpiṇḍe gatasaṃjñake /
Viṣṇupurāṇa
ViPur, 1, 19, 83.1 yatrotam etat protaṃ ca viśvam akṣarasaṃjñake /
ViPur, 6, 5, 4.1 tathākṣirogātīsārakuṣṭhāṅgāmayasaṃjñakaiḥ /
Viṣṇusmṛti
ViSmṛ, 4, 1.1 jālasthārkamarīcigataṃ rajaḥ trasareṇusaṃjñakam //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 101.1 kāsīsaṃ pāṃśudhāvākhyaṃ dvitīyaṃ puṣpasaṃjñakam /
AṣṭNigh, 1, 160.2 niryāso yas tu śālmalyāḥ sa mocarasasaṃjñakaḥ //
AṣṭNigh, 1, 241.2 kaṭukālāmbunī tumbālāmbur ikṣvākusaṃjñikā //
AṣṭNigh, 1, 293.1 sauvarcalaṃ tu rucakam akṣāhvaṃ kṛṣṇasaṃjñakam /
AṣṭNigh, 1, 296.1 jatvaśmajaṃ dhātujaṃ ca śilākarpūrasaṃjñakam /
AṣṭNigh, 1, 298.1 mṛganābhirmṛgamadaḥ kastūrī darpasaṃjñakaḥ /
AṣṭNigh, 1, 312.2 viṣaṃ ca mūlakaṃ śṛṅgī garaṃ kṛtrimasaṃjñakam //
Bhāratamañjarī
BhāMañj, 13, 934.2 gate vyomādi vilayaṃ prayātyavyaktasaṃjñake //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 99.2 śuṣkaḥ śoṇaḥ sa nirdiṣṭo girisindūrasaṃjñakaḥ //
Garuḍapurāṇa
GarPur, 1, 39, 3.2 imaṃ tu pūjayenmadhye prabhūtāmalasaṃjñakam /
GarPur, 1, 70, 16.1 tathaiva sphāṭikotthānāṃ deśe tumburusaṃjñake /
GarPur, 1, 81, 15.1 kokāmukhaṃ ca vārāhaṃ bhāṇḍīraṃ svāmisaṃjñakam /
GarPur, 1, 136, 11.2 namonamaste govinda budha śravaṇasaṃjñaka //
GarPur, 1, 138, 31.1 keśinyāmeka evāsāvasamañjasasaṃjñakaḥ //
GarPur, 1, 139, 40.1 svadhājitsaṃjñakas tasmād anamitrāśinī tathā /
GarPur, 1, 167, 6.1 bhaviṣyataḥ kuṣṭhasamaṃ tathā sāmbudasaṃjñakam /
Kathāsaritsāgara
KSS, 1, 6, 8.1 pratiṣṭhāne 'sti nagaraṃ supratiṣṭhitasaṃjñakam /
KSS, 2, 1, 11.1 tatastasya suto jajñe sahasrānīkasaṃjñakaḥ /
KSS, 5, 2, 33.1 asti vārinidher madhye dvīpam utsthalasaṃjñakam /
KSS, 5, 2, 35.2 nagaraṃ prathamaṃ tāvad viṭaṅkapurasaṃjñakam //
KSS, 5, 2, 74.1 purābhūt sumahāvipro govindasvāmisaṃjñakaḥ /
KSS, 5, 2, 293.2 govindakūṭasaṃjñakam acalavaraṃ bhrātarau yayatuḥ //
Kālikāpurāṇa
KālPur, 52, 14.1 mahāmantramidaṃ guhyaṃ vaiṣṇavīmantrasaṃjñakam /
KālPur, 55, 52.1 granthiḥ pradakṣiṇāvartaḥ sa brahmagranthisaṃjñakaḥ /
Mātṛkābhedatantra
MBhT, 3, 5.1 bhojanecchā bhavet tasmān nirlipto jīvasaṃjñakaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 9.2 vāmadevo'tha bhīmaś cāpyugraśca bhavasaṃjñakaḥ /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 118.1 agnimukhī bahupattro bhallī sūryāgnisaṃjñakaḥ /
Rasamañjarī
RMañj, 6, 15.1 mṛgāṅkasaṃjñako jñeyo rājayoganikṛntanaḥ /
Rasaprakāśasudhākara
RPSudh, 7, 33.1 dhmāpitaṃ hi khalu vajrasaṃjñakaṃ mārayediti vadanti tadvidaḥ /
RPSudh, 7, 61.2 sarvāmlayukte tuṣavāripūrite pātraṃ dṛḍhe mṛṇmayasaṃjñake hi //
Rasaratnasamuccaya
RRS, 3, 70.0 haritālaṃ dvidhā proktaṃ pattrādyaṃ piṇḍasaṃjñakam //
RRS, 3, 116.1 katicit tejivāhānāṃ nālaṃ kaṅkuṣṭhasaṃjñakam /
RRS, 3, 137.2 rasavaidyairvinirdiṣṭā sā carācarasaṃjñikā //
RRS, 8, 53.2 viniryāsaḥ sa nirdiṣṭaḥ pataṅgīrāgasaṃjñakaḥ //
RRS, 8, 90.0 lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ //
RRS, 10, 30.2 ṣaḍaṅgulapramāṇena mūṣā maṇḍūkasaṃjñikā /
RRS, 11, 64.1 kecidvadanti ṣaḍviṃśo jalūkābandhasaṃjñakaḥ /
Rasendracūḍāmaṇi
RCūM, 4, 107.1 lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ /
RCūM, 5, 38.1 evaṃrūpaṃ bhavedyantramantarālikasaṃjñakam /
RCūM, 11, 72.1 katicit tejivāhānāṃ nālaṃ kaṅkuṣṭhasaṃjñakam /
RCūM, 11, 98.2 rasavaidyairvinirdiṣṭā sā carācarasaṃjñikā //
RCūM, 16, 26.2 pañcamādhyāyanirdiṣṭe yantre kacchapasaṃjñake //
Rasendrasārasaṃgraha
RSS, 1, 221.2 rasavaidyair vinirdiṣṭā sā varāṭakasaṃjñikā //
Rasādhyāya
RAdhy, 1, 17.2 viṣadoṣastṛtīyastu caturtho darpasaṃjñakaḥ //
RAdhy, 1, 193.2 vastre tiṣṭhati cet sarvamādyo vai garbhasaṃjñakaḥ //
RAdhy, 1, 194.2 khyāto'lpādadhike sūte soparipiṇḍasaṃjñakaḥ //
RAdhy, 1, 372.2 veṣṭayitvā puṭaṃ deyaṃ bhūmau kukkuṭasaṃjñakam //
Rasārṇava
RArṇ, 12, 21.1 grāhyaṃ tatphalatailaṃ vā yantre pātālasaṃjñake /
Rājanighaṇṭu
RājNigh, Guḍ, 16.1 pūrvā vārdhikarāhvā syād uttarā lokasaṃjñikā /
RājNigh, Guḍ, 20.2 jvalanī gopavallī cety aṣṭaviṃśatisaṃjñakāḥ //
RājNigh, Pipp., 245.2 aṅgāragranthiko granthī granthilo munisaṃjñakaḥ //
RājNigh, Mūl., 56.1 bahupattro viśvagandho rocano rudrasaṃjñakaḥ /
RājNigh, Śālm., 14.1 rohītako rohitakaś ca rohitaḥ kuśālmalir dāḍimapuṣpasaṃjñakaḥ /
RājNigh, Śālm., 71.1 bilvāntaraś cīravṛkṣaḥ kṣudhākuśalasaṃjñakaḥ /
RājNigh, Śālm., 85.2 rañjanaḥ śatrubhaṅgaś ca syāc caturdaśasaṃjñakaḥ //
RājNigh, Prabh, 71.3 prakīryaḥ somavalkaś ca phenilo rudrasaṃjñakaḥ //
RājNigh, Prabh, 100.1 dhūlīkadambaḥ kramukaprasūnaḥ parāgapuṣpo balabhadrasaṃjñakaḥ /
RājNigh, Kar., 132.2 pītakuravaḥ supītaḥ sa pītakusumaś ca saptasaṃjñakaḥ syāt //
RājNigh, Āmr, 113.3 caityadrumo dharmavṛkṣo jñeyo viṃśatisaṃjñakaḥ //
RājNigh, Āmr, 205.2 śvetaḥ kṛṣṇaś ca sa dvedhā syāt trayodaśasaṃjñakaḥ //
RājNigh, Āmr, 240.1 pūgīphalaṃ ceulasaṃjñakaṃ yat tat koṅkaṇeṣu prathitaṃ sugandhi /
RājNigh, 12, 10.1 candanaṃ dvividhaṃ proktaṃ beṭṭasukvaḍisaṃjñakam /
RājNigh, 12, 11.1 malayādrisamīpasthāḥ parvatā beṭṭasaṃjñakāḥ /
RājNigh, 12, 113.3 kutsaṃ ca pāṭavaṃ caiva padmakaṃ manusaṃjñakam //
RājNigh, 12, 119.2 saṃdhinālaḥ pāṇiruhaḥ syād aṣṭādaśasaṃjñakaḥ //
RājNigh, Māṃsādivarga, 10.1 ajaśaśahariṇādayaḥ svayaṃ ye drutagamanā drutasaṃjñakāḥ smṛtāste /
RājNigh, Manuṣyādivargaḥ, 101.2 jīvanaṃ dehasāraśca tathāsthisnehasaṃjñakam //
RājNigh, Siṃhādivarga, 183.2 tatra tatra budhairjñeyaḥ sa sarvaḥ kīṭasaṃjñakaḥ //
RājNigh, Sattvādivarga, 98.1 diśordvayordvayormadhye yo bhāgaḥ koṇasaṃjñakaḥ /
RājNigh, Miśrakādivarga, 37.2 sarpanetrayutāḥ pañca siddhauṣadhikasaṃjñakāḥ //
RājNigh, Miśrakādivarga, 41.2 prokto bhavati yogo'yaṃ pañcaśūraṇasaṃjñakaḥ //
RājNigh, Ekārthādivarga, Ekārthavarga, 7.2 sūkṣmapattrī śatāvaryāṃ kṣīraparṇyarkasaṃjñake //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 3.2, 4.0 tena caturṇāṃ snehānāṃ yathānirdiṣṭānāṃ sarpirādīnāṃ traya eva snehā vasāmajjasarpiḥsaṃjñakā yathāpūrvatvena sambadhyante na tu tailākhyaḥ snehaḥ tasya pūrvatvābhāvāt //
SarvSund zu AHS, Sū., 16, 3.2, 7.0 tathā caturṇāṃ snehānāṃ traya eva snehā majjavasātailākhyā yathottaratvenābhisaṃbadhyante na sarpiḥsaṃjñakaḥ snehaḥ uttaratvābhāvāt //
Tantrāloka
TĀ, 4, 183.1 bhāvagrahādiparyantabhāvī sāmānyasaṃjñakaḥ /
TĀ, 5, 83.1 divyo yaścākṣasaṃgho 'yaṃ bodhasvātantryasaṃjñakaḥ /
TĀ, 8, 126.2 tataḥ pañcāśadūrdhvaṃ syurmeghā mārakasaṃjñakāḥ //
TĀ, 8, 415.1 dhiyi daivīnāmaṣṭau kruttejoyogasaṃjñakaṃ trayaṃ tadumā /
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 11.2 bhairavyā dakṣiṇe bhāge dakṣiṇāmūrtisaṃjñakam //
ToḍalT, Dvitīyaḥ paṭalaḥ, 10.1 satyaloke mahāviṣṇuṃ śivaṃ brahmāṇḍasaṃjñakam /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 47.1 nirākāraṃ paraṃ jyotirbinduṃ cāvyayasaṃjñakam /
Ānandakanda
ĀK, 1, 3, 16.1 tadvāmabhāge saṃsthāpya vardhanīsaṃjñakaṃ ghaṭam /
ĀK, 1, 3, 64.1 rasendrabhairavaṃ mantraṃ gāyatrīṃ rasasaṃjñikām /
ĀK, 1, 4, 82.1 evaṃ kṛte rasendrasya sukhaṃ syāddevasaṃjñakam /
ĀK, 1, 4, 174.2 dhānyābhrakaṃ ca vidhivanmārayedvajrasaṃjñakam //
ĀK, 1, 4, 344.1 gandhakaṃ bhāvayedeṣa biḍaḥ syād vahnisaṃjñakaḥ /
ĀK, 1, 7, 148.2 samabhūt tadrajovastraṃ caturdhābhrakasaṃjñakam //
ĀK, 1, 12, 51.2 tatra jambūphalākārā grāhyāste sparśasaṃjñakāḥ //
ĀK, 1, 12, 144.1 tatra pārāvatākārapāṣāṇāḥ sparśasaṃjñakāḥ /
ĀK, 1, 12, 165.2 tasyottaradiśi khyātas tūmāparvatasaṃjñakaḥ //
ĀK, 1, 12, 185.2 kecitpathyānibhāḥ santi te sarve sparśasaṃjñakāḥ //
ĀK, 1, 19, 12.1 divasaiḥ pañcadaśabhiḥ pakṣaḥ syācchuklasaṃjñakaḥ /
ĀK, 1, 19, 13.1 māsābhyāmṛtusaṃjñā syādṛtubhyāṃ kālasaṃjñakaḥ /
ĀK, 1, 23, 258.2 grāhyaṃ tatphalatailaṃ tu yantre pātālasaṃjñake //
ĀK, 1, 23, 568.2 śailavārivarisiddhagolakaṃ sundarī hyamarasaṃjñikā śubhā //
ĀK, 1, 25, 74.1 viniryāti sa nirdiṣṭaḥ pataṅgīrāgasaṃjñakaḥ /
ĀK, 1, 25, 106.2 lepaḥ kṣepaśca kuntaśca śabdākhyo dhūmasaṃjñakaḥ //
ĀK, 1, 25, 108.1 prakṣepaṇaṃ drute lohe vedhaḥ syātkṣepasaṃjñakaḥ /
ĀK, 1, 26, 38.1 evaṃrūpaṃ bhavedyantram āntarālikasaṃjñakam /
ĀK, 1, 26, 241.1 garuṇḍasādhanāsteṣu puṭaṃ kukkuṭasaṃjñakam /
ĀK, 2, 1, 49.1 haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam /
ĀK, 2, 1, 92.2 kādambaṃ kāravellākhyaṃ taṇḍulīyakasaṃjñakam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 3, 7.0 prāṇinām ityanenaiva labdhe'pi prāṇisaṃjñakānām iti vacanaṃ sthāvaraprāṇipratiṣedhārthaṃ vṛkṣādayo hi vanaspatisattvānukāropadeśācchastre prāṇina uktāḥ na tu loke prāṇisaṃjñakāḥ kiṃtarhi jaṅgamā eva //
ĀVDīp zu Ca, Sū., 27, 3, 7.0 prāṇinām ityanenaiva labdhe'pi prāṇisaṃjñakānām iti vacanaṃ sthāvaraprāṇipratiṣedhārthaṃ vṛkṣādayo hi vanaspatisattvānukāropadeśācchastre prāṇina uktāḥ na tu loke prāṇisaṃjñakāḥ kiṃtarhi jaṅgamā eva //
ĀVDīp zu Ca, Sū., 27, 165.2, 42.0 vārtākaṃ dakṣiṇāpathe phalavat khādyate yad goṣṭhavārtākasaṃjñakaṃ tasyeha guṇaḥ kiṃvā phalavadasiddhasyaiva vārtākasyopayojyasyāyaṃ guṇaḥ //
ĀVDīp zu Ca, Sū., 28, 40.2, 3.0 tadātvasukheṣviti vaktavye yat sukhasaṃjñeṣu iti karoti tattadātvasukhasyāpathyasya duḥkhānubandhasukhakartṛtayā paramārthatas tadātve 'pyasukhatvaṃ darśayati yathā sukhasaṃjñakam ārogyam ityatroktam //
ĀVDīp zu Ca, Sū., 28, 42.2, 2.0 āhārasya vidhau vidhāne'ṣṭau viśeṣāḥ prakṛtikaraṇasaṃyogādayo rasavimāne vaktavyā hetusaṃjñakāḥ kva hetusaṃjñakā ityāha śubhetyādi //
ĀVDīp zu Ca, Sū., 28, 42.2, 2.0 āhārasya vidhau vidhāne'ṣṭau viśeṣāḥ prakṛtikaraṇasaṃyogādayo rasavimāne vaktavyā hetusaṃjñakāḥ kva hetusaṃjñakā ityāha śubhetyādi //
ĀVDīp zu Ca, Śār., 1, 15.2, 2.0 puruṣa ityanena cāviśeṣeṇa puruṣaśabdābhidheyo 'rtho 'bhidhīyate yataḥ khādayaścetanāṣaṣṭhā ityādinā tathā caturviṃśatikabhedabhinnaśca karmapuruṣa eva śarīrī vācyaḥ tathā cetanādhāturapyekaḥ smṛtaḥ puruṣasaṃjñakaḥ ityanenātmaiva śarīrarahitaḥ puruṣaśabdārthatvena vācyaḥ //
ĀVDīp zu Ca, Śār., 1, 16.2, 6.0 atra puruṣa iti kartavye yat puruṣasaṃjñaka iti karoti tena na cetanādhāturūpaḥ puruṣaścikitsāyam abhipretaḥ kiṃtu śāstrāntaravyavahārānurodhād ihāpyayaṃ puruṣaśabdena saṃjñita iti darśayati cikitsāviṣayastu ṣaḍdhātuka eva puruṣaḥ ata eva tatra saṃjñitagrahaṇaṃ na kṛtam //
ĀVDīp zu Ca, Śār., 1, 47.2, 8.0 sattvasaṃjñaka iti prāṇisaṃjñakaḥ //
ĀVDīp zu Ca, Śār., 1, 47.2, 8.0 sattvasaṃjñaka iti prāṇisaṃjñakaḥ //
ĀVDīp zu Ca, Śār., 1, 135.2, 5.0 vedanāśrayasaṃjñakāniti vedanākāraṇatvenoktān kālādyayogādirūpān //
Śyainikaśāstra
Śyainikaśāstra, 4, 39.2 jāyate vājarājo'sau mahārāvaṇasaṃjñakaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 17.3 sa āmasaṃjñako dehe sarvadoṣaprakopakaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 16.2 ūrdhvaṃ deyaṃ puṭaṃ tasya yantraṃ kacchapasaṃjñakam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 20.0 tīkṣṇāgniriti atyarthaṃ bubhukṣito bhavati rākṣasasaṃjñaka ityapare sarvakarmasviti yojya ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 1.0 idānīṃ jalabandhusaṃjñako nāma rasastamāha bhasmasūtasamaṃ gandhamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 6.0 mākṣikaṃ svarṇamākṣikaṃ vyoṣaṃ śuṇṭhīmaricapippalīsaṃjñakam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 12.1 caturmāṣakaḥ anupāne tu mahānimbo vakāinasaṃjñakaḥ /
Bhāvaprakāśa
BhPr, 6, 8, 127.2 haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 60.2 prāptāḥ smo narakaṃ sarve mahārauravasaṃjñakam //
Gorakṣaśataka
GorŚ, 1, 86.1 ākārāś ca tathokāro makāro bindusaṃjñakaḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 14.2, 5.0 hema ca lohaśca hemalohau ādyau yeṣāṃ vā hemasaṃjñako loha ādyo yeṣāṃ te tathoktāḥ //
MuA zu RHT, 1, 16.2, 2.0 kiṃviśiṣṭaṃ brahma paraṃ jyotiḥ prakāśasvarūpaṃ tatparaṃ jyotir jaganti saṃsārāṇi svargamṛtyupātālādīni viṣṭabhya vyāpya sthitaṃ kena ekāṃśena anekabrahmāṇḍanāyakatvāt ekaikasmin brahmāṇḍe bahūni saṃsārāṇi vartante ata ekāṃśenetyuktaṃ punas tatparaṃ jyotīrūpam amṛtaṃ tribhiḥ pādair abhyāsasthiradehajñānasaṃjñakaiḥ sulabhaṃ sukhena labhyam ityarthaḥ //
MuA zu RHT, 2, 19.2, 5.0 kiṃ kṛtvā cāryaḥ idamagre vakṣyamāṇaṃ kiṃcit dhātūparasamahārasaratnasaṃjñakaṃ dvitīyaṃ rasarājasambandhinaṃ dattvā saṃyojyetyarthaḥ //
MuA zu RHT, 3, 5.2, 2.0 hi niścitaṃ yadgaganamabhrakaṃ niścandrikaṃ candrarahitaṃ bhavati vajrasaṃjñakam ityarthaḥ tadgaganaṃ rucirair nirdoṣair manoramair vividhaiḥ kṣārāmlair bhāvitaṃ plāvitaṃ kāryaṃ kṣārā yavakṣārasvarjikṣāraṭaṅkaṇakṣārādayo 'mlā amlavetasajambīrādyāḥ pūrvoktāḥ //
MuA zu RHT, 3, 9.2, 26.0 gaganamabhrakaṃ vajrasaṃjñikaṃ rasā mahārasā hiṅgulasvarṇamākṣikarūpyamākṣikaśilājatucapalacumbakavaikrāntakharparagairikasphaṭikakāsīsasaṃjñakā amṛtaṃ viṣaṃ vā amṛtalohā na mṛtā amṛtā amṛtāśca te lohāś ca dhāvata iti rasāḥ pūrvoktāḥ āyasā lohās teṣāṃ saṃyogajāni yāni cūrṇāni kalkāni śulbābhrādīni //
MuA zu RHT, 4, 6.2, 4.0 teṣāṃ caturvarṇānāṃ madhye yo vajrī vajrasaṃjñako ghanaḥ sa satvaṃ muñcati dhmātaḥ san satvaṃ tyajati nānye //
MuA zu RHT, 4, 7.2, 5.0 sarveṣāṃ caturvarṇānāṃ madhye vajrī vajrasaṃjñakaḥ śreṣṭhaḥ pradhānaḥ //
MuA zu RHT, 4, 18.2, 2.0 atha lohakathanānantaraṃ vaṅgaṃ khurasaṃjñakaṃ abhrakaṃ ca etaddvayaṃ tālakaṣaḍbhāgasāritaṃ tālakasya ṣaḍaṃśena ekaśarīratāṃ nītaṃ tatsvarūpaṃ rasaścarati //
MuA zu RHT, 4, 22.2, 8.0 iti pūrvoktaṃ tāpyaśulbasahitaṃ tāpyaṃ svarṇamākṣikaṃ śulbaṃ tāmraṃ nepālasaṃjñakaṃ tābhyāṃ sahitaṃ miśritaṃ ghanasatvaṃ taptalohakhalvake mṛditaṃ kāryaṃ mardanīyaṃ kaiḥ kṛtvā kāñjikavetasajambīrabījapūrāmlaiḥ kāñjikamuktavidhānaṃ sauvīraṃ vetasaṃ cukraṃ jambīraṃ prasiddhaṃ bījapūro mātuluṅgaḥ eteṣāmamlaiḥ dravarūpaiḥ //
MuA zu RHT, 9, 4.2, 1.0 ete vakṣyamāṇā aṣṭau rasāḥ rasasaṃjñakāḥ syuḥ //
MuA zu RHT, 9, 5.2, 1.0 uparasasaṃjñakānāha gandhaketyādi //
MuA zu RHT, 9, 5.2, 2.0 idaṃ vakṣyamāṇaṃ uparasasaṃjñakaṃ syāt //
MuA zu RHT, 9, 5.2, 3.0 kimidaṃ gandhakagairikaśilālakṣitikhecaram iti gandhakaṃ pratītaṃ gairikaṃ dhātugairikaṃ śilā manohvā ālaṃ haritālaṃ kṣitiḥ sphaṭikā khecaraṃ kāsīsaṃ etat sarvamiti ca punaḥ añjanaṃ nīlāñjanaṃ punaḥ kaṅkuṣṭhaṃ viraṅgaṃ ityaṣṭau uparasasaṃjñakā ityarthaḥ //
MuA zu RHT, 9, 6.2, 3.0 tāmrāratīkṣṇakāntābhrasatvalohānīti tāmraṃ nepālakaṃ āraṃ rājarītiḥ tīkṣṇaṃ sāraṃ kāntaṃ cumbakodbhavaṃ abhrasatvaṃ gaganasāraṃ lohaṃ muṇḍaṃ etānīti punarvaṅganāgau ete pūtisaṃjñakāḥ kathitāḥ //
MuA zu RHT, 10, 1.3, 4.0 vaikrāntaṃ vajrabhūmijaṃ rajaḥ kāntaṃ cumbakaṃ sasyakaścapalaḥ mākṣikaṃ tāpyaṃ vimalā raupyamākṣikam ityādayo gandhakādayaścoparasaṃjñakā na milanti ekaśarīratāṃ nāpnuvanti //
MuA zu RHT, 10, 3.2, 6.0 evaṃvidhaṃ rasavaikrāntaṃ rasasaṃjñakaṃ vaikrāntaṃ rasaṃ sūtaṃ badhnāti //
MuA zu RHT, 10, 7.2, 2.0 dṛḍhāṅgārair iti dṛḍhakathanāt khadirādīnāṃ pūrvoktatvādbhastrādvayena ca dhmātā satī vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnāṃ vajrasaṃjñakaṃ yadabhraṃ tadvajrābhraṃ kāntaṃ cumbakaṃ sasyakaṃ capalā mākṣikaṃ svarṇamākṣikaṃ itiprabhṛtayaḥ sakaladhātavaḥ sarvoparasāsteṣāṃ piṇḍī satvaṃ pātayati //
MuA zu RHT, 11, 4.2, 2.0 mṛdulaṃ nepālasaṃjñikaṃ tāmraṃ kāntaṃ lohajāti ghanasatvamabhrasāraṃ punarmṛtaṃ nāgaṃ sīsakaṃ tīkṣṇaṃ lohajāti kanakaṃ hema etattrayaṃ bījaṃ śulbāditrayaṃ ca bījasaṃjñakaṃ daradaśilātālamākṣikairvāpāt daradaṃ hiṅgulaṃ śilā manohvā tālaṃ haritālaṃ etaiḥ kṛtvā vāpaḥ vahnitapte parikṣepaḥ tasmāt bījaśeṣaṃ kurvīta ubhayorbīje abhrasatvahemnaḥ śeṣe kuryādityarthaḥ vā evaṃ kṛte yaccheṣaṃ tiṣṭhati tadbījamiti //
MuA zu RHT, 15, 16.2, 2.0 yadā ṣoḍaśagrāsā vā dvātriṃśadgrāsā vā catuḥṣaṣṭigrāsā jīrṇā jāraṇamāpannā bhavanti tadā rasendraḥ sūtaḥ lohaṃ dhātusaṃjñakaṃ vidhyati vedhaṃ karoti kutaḥ dhūmāvalokanataḥ dhūmasya yadavalokanaṃ darśanaṃ //
MuA zu RHT, 19, 42.2, 2.0 iti kiṃ hemaniyojitasūtaṃ dhārayet hemnā saha niyojito miśrito yaḥ sūtaḥ taṃ kāntamaṇiḥ kāntaścāsau maṇiśca vā kāntamaṇiḥ kāntasaṃjñako maṇiḥ ca punaḥ vividhaguṭikāḥ vividhāśca tā guṭikāśceti //
Rasakāmadhenu
RKDh, 1, 1, 42.1 etad budhaiḥ samākhyātaṃ yantraṃ pātālasaṃjñakam /
RKDh, 1, 1, 43.2 ācchādya dīptair upalair yantraṃ bhūdharasaṃjñakam //
RKDh, 1, 1, 64.3 garte nidhāyoparyagnir yantraṃ pātālasaṃjñakam //
RKDh, 1, 1, 91.2 etad budhaiḥ samākhyātaṃ vālukāyantrasaṃjñakam //
RKDh, 1, 1, 133.2 yantrametatsamākhyātaṃ tiryakpātanasaṃjñakam //
RKDh, 1, 1, 149.2 paridīpya bhṛśaṃ supaced gaditaṃ kila kacchapasaṃjñakayantram idam //
RKDh, 1, 1, 150.1 balijāraṇasiddhyarthaṃ yantraṃ kacchapasaṃjñakam /
RKDh, 1, 1, 164.2 tasmād yantramidaṃ khyātaṃ bāṣpasvedanasaṃjñakam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 53.2, 2.0 cirāddīrghakālaṃ vyāpya rañjitād vakṣyamāṇaraktādivargānyatamavargeṇa rāgapariprāptād yasmāt kasmādapi lauhād athavā cirakālataḥ sudīrghakālaṃ dhmānāddhmāpitād yasmāt kasmādapi rañjitalauhād yaḥ viniryāsaḥ niḥsravaḥ sattvamiti yāvat nirgacchatīti śeṣaḥ sa pataṅgīrāgasaṃjñakaḥ nirdiṣṭaḥ //
RRSBoṬ zu RRS, 8, 93.2, 2.0 saṃdaṃśaḥ sāṃḍāśī iti khyātaḥ saṃdaṃśayantreṇa mūrtibaddhasūtaṃ dhṛtvā drutalauhe nimajjanena tatsamparkāt svarṇādirūpeṇa pariṇatasya lauhasya yadāharaṇaṃ sa kuntavedhasaṃjñako jñeyaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 32.2, 18.0 tatra tatkalpitaśabdavācyaṃ yacchuddharasoparasaśuddhamāritaṃ mithaḥ saṃyuktaṃ miśraṃ vā lohādidvaṃdvīkṛtam ekaikaṃ sattvakaraṇavidhinā nirvāhaṇena dvaṃdvamelāpakavidhinā ca militaṃ śuddhaṃ jātamārdavaṃ tad evaikībhāvaṃ vrajati ca raktādivargeṣu secanena prāptavarṇaṃ rañjitasaṃjñakaṃ bhavati //
RRSṬīkā zu RRS, 8, 53.2, 3.0 tādṛśakalkena rañjitāllohāddhmānādiyatnena vinā kālāntare dhmānena sadyo vā yo rāgo viniryāti viyujya nirgacchati sa pataṅgīrāgasaṃjñako rasaśāstre khyātaḥ //
Rasasaṃketakalikā
RSK, 2, 59.1 na patrāṇi na śabdāṃśca kuryāttadvajrasaṃjñakam /
RSK, 4, 42.2 śodhayedduṣṭaraktaṃ ca raso raktārisaṃjñakaḥ //
Rasataraṅgiṇī
RTar, 2, 12.2 gomayaṃ tatsamākhyātaṃ budhair govarasaṃjñakam //
RTar, 2, 37.1 ājyaṃ guñjātha saubhāgyaṃ kṣaudraṃ ca purasaṃjñakam /
RTar, 3, 47.2 yad dīyate puṭaṃ tattu puṭaṃ bhūdharasaṃjñakam //
RTar, 4, 15.2 yantrametatsamākhyātaṃ tiryakpātanasaṃjñakam //
RTar, 4, 19.2 paridīpya bhṛśaṃ supaced gaditaṃ kila kacchapasaṃjñakayantram idam //
RTar, 4, 20.1 balijāraṇasiddhyarthaṃ yantraṃ kacchapasaṃjñakam /
RTar, 4, 21.2 ācchādya dīptairupalair yantraṃ bhūdharasaṃjñakam //
RTar, 4, 31.2 etad budhaiḥ samākhyātaṃ vālukāyantrasaṃjñakam //
RTar, 4, 37.2 tasmādyantramidaṃ khyātaṃ bāṣpasvedanasaṃjñakam //
RTar, 4, 52.1 etad budhaiḥ samākhyātaṃ yantraṃ pātālasaṃjñakam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 162.2 anena vidhinā kṛtvā tṛtīyāṃ madhusaṃjñikām //
SkPur (Rkh), Revākhaṇḍa, 183, 1.2 ataḥ paraṃ mahārāja gacchet kedārasaṃjñakam /
SkPur (Rkh), Revākhaṇḍa, 184, 19.2 ahorātreṇa caikena ṛgyajuḥsāmasaṃjñakam //
SkPur (Rkh), Revākhaṇḍa, 189, 19.2 rātrau jāgaraṇaṃ kuryād vārāhe hyādisaṃjñake //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 59.2 megheśvaraṃ matsyakeśam apsarāhradasaṃjñakam //
Sātvatatantra
SātT, 1, 34.1 narād utpannatattvānāṃ saṃgrahe nārasaṃjñake /
SātT, 1, 35.1 virāḍdehe yad avasad bhagavān purasaṃjñake /