Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅganighaṇṭu
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasādhyāya
Rājanighaṇṭu
Toḍalatantra
Āyurvedadīpikā
Mugdhāvabodhinī
Rasakāmadhenu

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 40.2 kāyādikarmaṇo hīnā pravṛttir hīnasaṃjñakaḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 101.1 kāsīsaṃ pāṃśudhāvākhyaṃ dvitīyaṃ puṣpasaṃjñakam /
AṣṭNigh, 1, 293.1 sauvarcalaṃ tu rucakam akṣāhvaṃ kṛṣṇasaṃjñakam /
AṣṭNigh, 1, 296.1 jatvaśmajaṃ dhātujaṃ ca śilākarpūrasaṃjñakam /
AṣṭNigh, 1, 298.1 mṛganābhirmṛgamadaḥ kastūrī darpasaṃjñakaḥ /
AṣṭNigh, 1, 312.2 viṣaṃ ca mūlakaṃ śṛṅgī garaṃ kṛtrimasaṃjñakam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 9.2 vāmadevo'tha bhīmaś cāpyugraśca bhavasaṃjñakaḥ /
Rasaratnasamuccaya
RRS, 3, 70.0 haritālaṃ dvidhā proktaṃ pattrādyaṃ piṇḍasaṃjñakam //
RRS, 3, 116.1 katicit tejivāhānāṃ nālaṃ kaṅkuṣṭhasaṃjñakam /
RRS, 3, 137.2 rasavaidyairvinirdiṣṭā sā carācarasaṃjñikā //
RRS, 8, 53.2 viniryāsaḥ sa nirdiṣṭaḥ pataṅgīrāgasaṃjñakaḥ //
RRS, 10, 30.2 ṣaḍaṅgulapramāṇena mūṣā maṇḍūkasaṃjñikā /
Rasendracūḍāmaṇi
RCūM, 5, 38.1 evaṃrūpaṃ bhavedyantramantarālikasaṃjñakam /
Rasādhyāya
RAdhy, 1, 17.2 viṣadoṣastṛtīyastu caturtho darpasaṃjñakaḥ //
RAdhy, 1, 193.2 vastre tiṣṭhati cet sarvamādyo vai garbhasaṃjñakaḥ //
RAdhy, 1, 194.2 khyāto'lpādadhike sūte soparipiṇḍasaṃjñakaḥ //
Rājanighaṇṭu
RājNigh, Guḍ, 16.1 pūrvā vārdhikarāhvā syād uttarā lokasaṃjñikā /
RājNigh, Mūl., 56.1 bahupattro viśvagandho rocano rudrasaṃjñakaḥ /
RājNigh, Śālm., 14.1 rohītako rohitakaś ca rohitaḥ kuśālmalir dāḍimapuṣpasaṃjñakaḥ /
RājNigh, Śālm., 71.1 bilvāntaraś cīravṛkṣaḥ kṣudhākuśalasaṃjñakaḥ /
RājNigh, 12, 113.3 kutsaṃ ca pāṭavaṃ caiva padmakaṃ manusaṃjñakam //
RājNigh, 12, 119.2 saṃdhinālaḥ pāṇiruhaḥ syād aṣṭādaśasaṃjñakaḥ //
RājNigh, Manuṣyādivargaḥ, 101.2 jīvanaṃ dehasāraśca tathāsthisnehasaṃjñakam //
RājNigh, Siṃhādivarga, 183.2 tatra tatra budhairjñeyaḥ sa sarvaḥ kīṭasaṃjñakaḥ //
RājNigh, Sattvādivarga, 98.1 diśordvayordvayormadhye yo bhāgaḥ koṇasaṃjñakaḥ /
RājNigh, Miśrakādivarga, 41.2 prokto bhavati yogo'yaṃ pañcaśūraṇasaṃjñakaḥ //
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 47.1 nirākāraṃ paraṃ jyotirbinduṃ cāvyayasaṃjñakam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 165.2, 42.0 vārtākaṃ dakṣiṇāpathe phalavat khādyate yad goṣṭhavārtākasaṃjñakaṃ tasyeha guṇaḥ kiṃvā phalavadasiddhasyaiva vārtākasyopayojyasyāyaṃ guṇaḥ //
ĀVDīp zu Ca, Sū., 28, 40.2, 3.0 tadātvasukheṣviti vaktavye yat sukhasaṃjñeṣu iti karoti tattadātvasukhasyāpathyasya duḥkhānubandhasukhakartṛtayā paramārthatas tadātve 'pyasukhatvaṃ darśayati yathā sukhasaṃjñakam ārogyam ityatroktam //
Mugdhāvabodhinī
MuA zu RHT, 1, 14.2, 5.0 hema ca lohaśca hemalohau ādyau yeṣāṃ vā hemasaṃjñako loha ādyo yeṣāṃ te tathoktāḥ //
MuA zu RHT, 3, 5.2, 2.0 hi niścitaṃ yadgaganamabhrakaṃ niścandrikaṃ candrarahitaṃ bhavati vajrasaṃjñakam ityarthaḥ tadgaganaṃ rucirair nirdoṣair manoramair vividhaiḥ kṣārāmlair bhāvitaṃ plāvitaṃ kāryaṃ kṣārā yavakṣārasvarjikṣāraṭaṅkaṇakṣārādayo 'mlā amlavetasajambīrādyāḥ pūrvoktāḥ //
Rasakāmadhenu
RKDh, 1, 1, 42.1 etad budhaiḥ samākhyātaṃ yantraṃ pātālasaṃjñakam /
RKDh, 1, 1, 43.2 ācchādya dīptair upalair yantraṃ bhūdharasaṃjñakam //
RKDh, 1, 1, 64.3 garte nidhāyoparyagnir yantraṃ pātālasaṃjñakam //