Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kālikāpurāṇa
Kṛṣiparāśara
Mātṛkābhedatantra
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasādhyāyaṭīkā
Rasārṇava
Ānandakanda
Abhinavacintāmaṇi
Haribhaktivilāsa
Mugdhāvabodhinī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 4, 7, 9.1 bhojayitvā dvijān ante pāyasena sasarpiṣā /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 6, 2.1 atha devayajanollekhanaprabhṛtyāpraṇītābhyaḥ kṛtvā pakvam odanaṃ pāyasaṃ vā yācati //
BaudhGS, 1, 11, 11.0 atha guḍapāyasaṃ ghṛtamiśramannaṃ nivedayati amuṣmai svāhā namo 'muṣmai svāhā namaḥ iti dvādaśabhiryathāliṅgam //
BaudhGS, 3, 10, 4.0 gandhodakair dūrvodakaiś cābhyukṣya citrāḥ sumanasaḥ saṃprakīrya yavapiṣṭāni vrīhipiṣṭāni śyāmākapiṣṭāni vājyenekṣurasena vā paktvā pāyasaṃ ghṛtapakvāṃś ca apūpānodanaṃ dhānāḥ saktūn karambhān lājān ity upakiranti namo astu sarpebhyaḥ iti tisṛbhir anucchandasam //
Gautamadharmasūtra
GautDhS, 2, 6, 15.3 gavyapayaḥpāyasair dvādaśa varṣāṇi /
Gobhilagṛhyasūtra
GobhGS, 4, 7, 29.0 sapāyasābhyām //
GobhGS, 4, 7, 30.0 pāyasena vā //
GobhGS, 4, 7, 31.0 vasām ājyaṃ māṃsaṃ pāyasam iti saṃyūya //
Jaiminigṛhyasūtra
JaimGS, 2, 9, 7.0 etābhiḥ pakvāgner juhoty ādityāya ilodanaṃ haviṣyam annam aṅgārakāya somāya ghṛtapāyasaṃ payodanaṃ bṛhaspataye kṣīrodanaṃ śukrāya dadhyodanaṃ budhāya tilapiṣṭamāṣodanaṃ śanaiścarāya rāhor māṃsodanaṃ ketoś citrodanam iti //
Kauśikasūtra
KauśS, 12, 3, 2.1 pāyasa aindro madhuparkaḥ //
Khādiragṛhyasūtra
KhādGS, 3, 1, 38.0 pāyasāc ca //
KhādGS, 3, 3, 1.0 āśvayujīṃ rudrāya pāyasaḥ //
KhādGS, 3, 3, 18.0 pradoṣe pāyasasya juhuyāt prathameti //
KhādGS, 4, 2, 17.0 ajo vā śvetaḥ pāyasa eva vā //
KhādGS, 4, 2, 18.0 madhye veśmano vasāṃ pāyasaṃ cājyena miśramaṣṭagṛhītaṃ juhuyād vāstoṣpata iti //
KhādGS, 4, 3, 13.0 upatāpinīṣu goṣṭhe pāyasaṃ juhuyāt //
Mānavagṛhyasūtra
MānGS, 1, 9, 22.1 paśvaṅgaṃ pāyasaṃ vā kārayen nāmāṃso madhuparka iti śrutiḥ //
Pāraskaragṛhyasūtra
PārGS, 2, 15, 2.0 pāyasamaindraṃ śrapayitvāpūpāṃś cāpūpaiḥ stīrtvājyabhāgāv iṣṭvājyāhutīr juhotīndrāyendrāṇyā ajāyaikapade 'hirbudhnyāya prauṣṭhapadābhyaśceti //
PārGS, 2, 16, 2.0 pāyasamaindraṃ śrapayitvā dadhimadhughṛtamiśraṃ juhotīndrāyendrāṇyā aśvibhyām āśvayujyai paurṇamāsyai śarade ceti //
PārGS, 3, 8, 14.0 etenaiva goyajño vyākhyātaḥ pāyasenānarthaluptaḥ //
PārGS, 3, 9, 8.0 sarvāsāṃ payasi pāyasaṃ śrapayitvā brāhmaṇān bhojayet //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 3, 4.1 trirātropoṣitaḥ śuklacaturdaśyāṃ śaunaṃ māṃsaṃ pāyasaṃ vopaharet trir asmai sapta dhenavo duduhira ity etena /
SVidhB, 3, 3, 7.6 pūrvaiḥ proṣṭhapadair gṛhe 'gniṃ pratiṣṭhāpya dhānāvantaṃ karambhiṇam ity etad gītvā pāyasam agnau juhuyāt /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 13, 3.0 ato devādyair viṣṇor nu kaṃ tadasya priyaṃ pra tad viṣṇuḥ paromātrayā vicakrame trirdeva iti dvādaśāhutīr ājyena hutvā pāyasamājyasaṃyuktaṃ havirdevaṃ nivedya dvādaśanāmabhir ato devādyair viṣṇor nukādyair ājyamiśraṃ pāyasaṃ juhuyāt //
VaikhGS, 3, 13, 3.0 ato devādyair viṣṇor nu kaṃ tadasya priyaṃ pra tad viṣṇuḥ paromātrayā vicakrame trirdeva iti dvādaśāhutīr ājyena hutvā pāyasamājyasaṃyuktaṃ havirdevaṃ nivedya dvādaśanāmabhir ato devādyair viṣṇor nukādyair ājyamiśraṃ pāyasaṃ juhuyāt //
VaikhGS, 3, 13, 5.0 pāyasaśeṣaṃ patnīṃ prāśayati //
VaikhGS, 3, 22, 4.0 prāṅmukhaṃ maṅgalayuktaṃ kumāraṃ viṣṭaramāropya bhūr apām iti pāyasam annaṃ prāśayet //
Vasiṣṭhadharmasūtra
VasDhS, 11, 40.1 madhumāṃsaiś ca śākaiś ca payasā pāyasena ca /
VasDhS, 14, 36.1 apūpadhānākarambhasaktuvaṭakatailapāyasaśākāni śuktāni varjayet //
Vārāhagṛhyasūtra
VārGS, 11, 22.0 catur avarān brāhmaṇān nānāgotrān ityekaikaṃ paśvaṅgaṃ pāyasaṃ vā bhojayet //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 3, 3.1 niveśanaṃ punarnavīkṛtya lepanastaraṇopastaraṇair astamite pāyasasya juhuyur apa śveta padā jahi pūrveṇa cāpareṇa ca /
ĀśvGS, 2, 4, 4.1 odanaṃ kṛsaraṃ pāyasam //
ĀśvGS, 2, 5, 2.0 tasyaiva māṃsasya prakalpya dakṣiṇāpravaṇe 'gnim upasamādhāya pariśrityottarataḥ pariśritasya dvāraṃ kṛtvā samūlaṃ barhis trir apasalair avidhūnvan paristīrya havīṃṣyāsādayed odanaṃ kṛsaraṃ pāyasaṃ dadhimanthān madhumanthāṃś ca //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 11, 16.0 sarvāsāṃ payasi pāyasaṃ śrapayitvā brāhmaṇān bhojayet //
ŚāṅkhGS, 3, 13, 6.0 pāyaso vā caruḥ //
ŚāṅkhGS, 4, 16, 1.0 āśvayujyāṃ paurṇamāsyām aindraḥ pāyasaḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 11, 4, 3.0 sa yady eteṣāṃ kiṃcit paśyet pāṇḍuradarśanāṃ kālīṃ strīṃ muktakeśāṃ muṇḍāṃ tailābhyaṅgaṃ kausumbhaparidhānaṃ gītāny uṣṭrārohaṇaṃ dakṣiṇāśāgamanādīni vīkṣyopoṣya pāyasaṃ sthālīpākaṃ śrapayitvā sarūpavatsāyā goḥ payasi na tv eva tu kṛṣṇāyā agnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācya sruveṇājyāhutīr juhoti //
Buddhacarita
BCar, 12, 111.2 śirasā praṇipatyainaṃ grāhayāmāsa pāyasam //
Carakasaṃhitā
Ca, Sū., 13, 66.2 pāyasaṃ kṛśarāṃ sarpiḥ kāśmaryatriphalārasam //
Ca, Sū., 13, 89.1 pāñcaprasṛtikī peyā pāyaso māṣamiśrakaḥ /
Ca, Sū., 14, 25.2 pāyasaiḥ kṛśarairmāṃsaiḥ piṇḍasvedaṃ prayojayet //
Ca, Sū., 14, 42.1 śūkaśamīdhānyapulākānāṃ veśavārapāyasakṛśarotkārikādīnāṃ vā prastare kauśeyāvikottarapracchade pañcāṅgulorubūkārkapatrapracchade vā svabhyaktasarvagātrasya śayānasyopasvedanaṃ prastarasveda iti vidyāt //
Ca, Sū., 26, 84.11 pāyaso manthānupāno viruddhaḥ śleṣmāṇaṃ cātikopayati /
Ca, Nid., 4, 5.1 tatreme trayo nidānādiviśeṣāḥ śleṣmanimittānāṃ pramehāṇāmāśvabhinirvṛttikarā bhavanti tad yathā hāyanakayavakacīnakoddālakanaiṣadhetkaṭamukundakamahāvrīhipramodakasugandhakānāṃ navānāmativelamatipramāṇena copayogaḥ tathā sarpiṣmatāṃ navahareṇumāṣasūpyānāṃ grāmyānūpaudakānāṃ ca māṃsānāṃ śākatilapalalapiṣṭānnapāyasakṛśarāvilepīkṣuvikārāṇāṃ kṣīranavamadyamandakadadhidravamadhurataruṇaprāyāṇāṃ copayogaḥ mṛjāvyāyāmavarjanaṃ svapnaśayanāsanaprasaṅgaḥ yaśca kaścidvidhiranyo 'pi śleṣmamedomūtrasaṃjananaḥ sa sarvo nidānaviśeṣaḥ //
Ca, Cik., 2, 3, 14.2 ghṛtāḍhyaḥ sādhito vṛṣyo māṣaṣaṣṭikapāyasaḥ //
Mahābhārata
MBh, 2, 1, 19.1 tarpayitvā dvijaśreṣṭhān pāyasena sahasraśaḥ /
MBh, 2, 4, 3.1 ghṛtapāyasena madhunā bhakṣyair mūlaphalaistathā /
MBh, 3, 184, 24.2 dhānāpūpā māṃsaśākāḥ sadā pāyasakardamāḥ //
MBh, 3, 264, 69.1 asthisaṃcayam ārūḍho bhuñjāno madhupāyasam /
MBh, 5, 141, 30.2 suvarṇapātryāṃ saṃhṛṣṭo bhuktavān ghṛtapāyasam //
MBh, 7, 51, 28.1 pāyasaṃ vā yavānnaṃ vā śākaṃ kṛsaram eva vā /
MBh, 8, 28, 12.2 māṃsodanaṃ dadhi kṣīraṃ pāyasaṃ madhusarpiṣī //
MBh, 12, 37, 26.1 pāyasaṃ kṛsaraṃ māṃsam apūpāśca vṛthā kṛtāḥ /
MBh, 12, 186, 21.2 suśṛtaṃ pāyase brūyād yavāgvāṃ kṛsare tathā //
MBh, 12, 221, 62.1 pāyasaṃ kṛsaraṃ māṃsam apūpān atha śaṣkulīḥ /
MBh, 12, 257, 10.3 pāyasaiḥ sumanobhiśca tasyāpi yajanaṃ smṛtam //
MBh, 13, 63, 5.2 kṛttikāsu mahābhāge pāyasena sasarpiṣā /
MBh, 13, 64, 11.1 pāyasaṃ sarpiṣā miśraṃ dvijebhyo yaḥ prayacchati /
MBh, 13, 88, 9.1 yathā gavyaṃ tathā yuktaṃ pāyasaṃ sarpiṣā saha /
MBh, 13, 88, 12.2 maghāsu sarpiṣā yuktaṃ pāyasaṃ dakṣiṇāyane //
MBh, 13, 107, 65.1 saṃyāvaṃ kṛsaraṃ māṃsaṃ śaṣkulī pāyasaṃ tathā /
MBh, 13, 107, 91.1 pānīyaṃ pāyasaṃ sarpir dadhisaktumadhūnyapi /
MBh, 13, 112, 97.2 pāyasaṃ corayitvā tu tittiritvam avāpnute //
MBh, 13, 144, 19.2 kṛṣṇa pāyasam icchāmi bhoktum ityeva satvaraḥ //
MBh, 13, 144, 21.1 tato 'haṃ jvalamānaṃ vai pāyasaṃ pratyavedayam /
MBh, 13, 144, 21.3 kṣipram aṅgāni limpasva pāyaseneti sa sma ha //
MBh, 13, 144, 23.2 tām api smayamānaḥ sa pāyasenābhyalepayat //
MBh, 13, 144, 24.1 muniḥ pāyasadigdhāṅgīṃ rathe tūrṇam ayojayat /
MBh, 13, 144, 32.2 tathaiva pāyasādigdhaḥ prasīda bhagavann iti //
MBh, 13, 148, 25.1 saṃskṛtaṃ pāyasaṃ nityaṃ yavāgūṃ kṛsaraṃ haviḥ /
MBh, 14, 62, 19.1 modakaiḥ pāyasenātha māṃsāpūpaistathaiva ca /
MBh, 14, 64, 4.2 modakaiḥ pāyasenātha māṃsaiścopāharad balim //
MBh, 16, 5, 17.2 durvāsasā pāyasocchiṣṭalipte yaccāpyuktaṃ tacca sasmāra kṛṣṇaḥ //
Manusmṛti
ManuS, 3, 271.1 saṃvatsaraṃ tu gavyena payasā pāyasena ca /
ManuS, 3, 274.2 pāyasaṃ madhusarpirbhyāṃ prākchāye kuñjarasya ca //
ManuS, 5, 7.1 vṛthā kṛsarasaṃyāvaṃ pāyasāpūpam eva ca /
Rāmāyaṇa
Rām, Bā, 15, 13.1 divyapāyasasampūrṇāṃ pātrīṃ patnīm iva priyām /
Rām, Bā, 15, 17.1 idaṃ tu naraśārdūla pāyasaṃ devanirmitam /
Rām, Bā, 15, 21.1 tato daśarathaḥ prāpya pāyasaṃ devanirmitam /
Rām, Bā, 15, 24.2 pāyasaṃ pratigṛhṇīṣva putrīyaṃ tv idam ātmanaḥ //
Rām, Bā, 15, 25.1 kausalyāyai narapatiḥ pāyasārdhaṃ dadau tadā /
Rām, Bā, 15, 26.2 pradadau cāvaśiṣṭārdhaṃ pāyasasyāmṛtopamam //
Rām, Bā, 15, 27.2 evaṃ tāsāṃ dadau rājā bhāryāṇāṃ pāyasaṃ pṛthak //
Rām, Bā, 15, 28.1 tās tv etat pāyasaṃ prāpya narendrasyottamāḥ striyaḥ /
Rām, Ay, 69, 22.1 pāyasaṃ kṛsaraṃ chāgaṃ vṛthā so 'śnātu nirghṛṇaḥ /
Rām, Ay, 85, 38.1 tatas tatra muhūrtena nadyaḥ pāyasakardamāḥ /
Rām, Ay, 85, 49.1 surāṃ surāpāḥ pibata pāyasaṃ ca bubhukṣitāḥ /
Rām, Ay, 85, 64.1 babhūvur vanapārśveṣu kūpāḥ pāyasakardamāḥ /
Rām, Ay, 85, 67.2 babhūvuḥ pāyasasyānte śarkarāyāś ca saṃcayāḥ //
Agnipurāṇa
AgniPur, 5, 5.2 śatrughna ṛṣyaśṛṅgeṇa tāsu saṃdattapāyasāt //
Amarakośa
AKośa, 2, 393.2 turuṣkaḥ piṇḍakaḥ sihlo yāvano 'pyatha pāyasaḥ //
AKośa, 2, 429.2 pṛṣadājyaṃ sadadhyājye paramānnaṃ tu pāyasam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 38.2 aikadhyaṃ pāyasasurākṛsarāḥ parivarjayet //
AHS, Cikitsitasthāna, 5, 39.1 aśnīyāt pāyasaṃ caivaṃ snigdhaṃ svedaṃ niyojayet /
AHS, Cikitsitasthāna, 5, 40.2 aśnīyācca sasarpiṣkaṃ yaṣṭīmadhukapāyasam //
AHS, Cikitsitasthāna, 10, 85.2 kṛśarāṃ pāyasaṃ snigdhaṃ paiṣṭikaṃ guḍavaikṛtam //
AHS, Cikitsitasthāna, 10, 89.2 asakṛt pittaharaṇaṃ pāyasapratibhojanam //
AHS, Cikitsitasthāna, 15, 64.2 bhuñjīta jaṭharaṃ cāsya pāyasenopanāhayet //
AHS, Cikitsitasthāna, 21, 3.1 pāyasaiḥ kṛsaraiḥ sāmlalavaṇaiḥ sānuvāsanaiḥ /
AHS, Cikitsitasthāna, 22, 30.1 vātaghnaiḥ sādhitaḥ snigdhaḥ kṛśaro mudgapāyasaḥ /
AHS, Utt., 13, 18.2 pāyasaṃ vā varāyuktaṃ śītaṃ samadhuśarkaram //
AHS, Utt., 34, 58.2 dhāraṇaṃ vesavārasya kṛśarāpāyasasya ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 59.2 nanu hastapuṭagrāhyaṃ pāyasaṃ sādhyatām iti //
BKŚS, 16, 62.2 anarthakāni jātāni caritārthāni pāyase //
BKŚS, 16, 68.2 pāyasenenduvarṇena sūpakāreṇa pūritā //
BKŚS, 16, 69.1 pārśve pāyasapātryāś ca tejasvimaṇibhājane /
BKŚS, 16, 70.2 madhumāṃsocitaḥ kvāhaṃ kva cedaṃ ghṛtapāyasam //
BKŚS, 16, 71.2 vicārya pāyasagrāsaṃ dagdho 'smīti nirastavān //
BKŚS, 16, 73.2 nāyaṃ vipraḥ kathaṃ vipraḥ pradviṣyād ghṛtapāyasam //
Kāmasūtra
KāSū, 7, 1, 4.6 māṣakamalinīṃ payasā dhautām uṣṇena ghṛtena mṛdūkṛtyoddhṛtāṃ vṛddhavatsāyāḥ goḥ payaḥ siddhaṃ pāyasaṃ madhusarpirbhyām aśitvānantāḥ striyo gacchatīty ācakṣate /
KāSū, 7, 1, 4.8 caṭakāṇḍarasabhāvitaistaṇḍulaiḥ pāyasaṃ siddhaṃ madhusarpirbhyāṃ plāvitaṃ yāvadartham iti samānaṃ pūrveṇa /
KāSū, 7, 1, 4.9 caṭakāṇḍarasabhāvitān apagatatvacastilān śṛṅgāṭakakaserukasvayaṃguptāphalāni godhūmamāṣacūrṇaiḥ saśarkareṇa payasā sarpiṣā ca pakvaṃ pāyasaṃ yāvadarthaṃ prāśitam iti samānaṃ pūrveṇa /
Kūrmapurāṇa
KūPur, 2, 16, 51.1 na śūdrāya matiṃ dadyāt kṛśaraṃ pāyasaṃ dadhi /
KūPur, 2, 17, 18.1 pāyasaṃ snehapakvaṃ yad gorasaṃ caiva saktavaḥ /
KūPur, 2, 17, 22.1 vṛthā kṛśarasaṃyāvaṃ pāyasāpūpameva ca /
KūPur, 2, 20, 43.1 saṃvatsaraṃ tu gavyena payasā pāyasena tu /
KūPur, 2, 22, 54.2 māṃsānyapūpān vividhān dadyāt kṛsarapāyasam //
KūPur, 2, 33, 21.1 vṛthā kṛsarasaṃyāvaṃ pāyasāpūpasaṃkulam /
Liṅgapurāṇa
LiPur, 1, 79, 18.1 dattvā pañcavidhaṃ dhūpaṃ pāyasaṃ ca nivedayet /
LiPur, 1, 81, 38.1 nivedayettato bhaktyā pāyasaṃ ca mahācarum /
LiPur, 2, 3, 31.2 miṣṭānnaṃ pāyasaṃ dattvā harerāvedya pūpakam //
LiPur, 2, 28, 57.4 śuklānnapāyasaṃ caiva mudgānnaṃ caravaḥ smṛtāḥ //
LiPur, 2, 29, 12.1 annaprāśanake vidvān bhojayetpāyasādibhiḥ /
LiPur, 2, 54, 3.2 sampūjya pāyasaṃ dattvā saghṛtaṃ caudanaṃ punaḥ //
Matsyapurāṇa
MPur, 7, 25.2 gavyena haviṣā tadvatpāyasena ca dharmavit //
MPur, 17, 34.1 saṃvatsaraṃ tu gavyena payasā pāyasena ca /
MPur, 17, 36.1 yatkiṃcinmadhusammiśraṃ gokṣīraṃ ghṛtapāyasam /
MPur, 66, 5.2 pāyasaṃ bhojayedviprānkṛtvā brāhmaṇavācanam //
MPur, 68, 31.1 vastrakāñcanaratnaughairbhakṣyaiḥ saghṛtapāyasaiḥ /
MPur, 74, 13.2 kṛtasnānajapo vipraiḥ sahaiva ghṛtapāyasam //
MPur, 77, 8.1 bhojayecchaktito viprāñcharkarāghṛtapāyasaiḥ /
MPur, 80, 5.1 phalair nānāvidhair bhakṣyairghṛtapāyasasaṃyutaiḥ /
MPur, 93, 19.1 guḍaudanaṃ raverdadyātsomāya ghṛtapāyasam /
MPur, 96, 3.2 sadakṣiṇaṃ pāyasena bhojayecchaktito dvijān //
MPur, 98, 10.1 saṃvatsarānte ghṛtapāyasena saṃtarpya vahniṃ dvijapuṃgavāṃśca /
MPur, 101, 39.1 dattvā śivapadaṃ gacchedviprāya ghṛtapāyasam /
MPur, 101, 59.1 pāyasāśī samānte tu dadyādviprāya goyugam /
Nāṭyaśāstra
NāṭŚ, 2, 45.2 sthāpane brāhmaṇebhyaśca dātavyaṃ ghṛtapāyasam //
NāṭŚ, 2, 51.1 sarvaśuklo vidhiḥ kāryo dadyātpāyasameva ca /
NāṭŚ, 2, 63.2 purohitaṃ nṛpaṃ caiva bhojayenmadhupāyasaiḥ //
NāṭŚ, 2, 70.2 pāyasaṃ tatra dātavyaṃ stambhānāṃ kuśalairadhaḥ //
NāṭŚ, 3, 37.1 brahmāṇaṃ madhuparkeṇa pāyasena sarasvatīm /
NāṭŚ, 3, 38.2 viśvedevāḥ sagandharvā munayo madhupāyasaiḥ //
NāṭŚ, 3, 43.2 sampūjya varuṇaṃ cāpi dātavyaṃ ghṛtapāyasam //
Suśrutasaṃhitā
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 46, 346.1 viṣṭambhī pāyaso balyo medaḥkaphakaro guruḥ /
Su, Sū., 46, 425.1 dadhipāyasamadyārtiviṣajuṣṭe tathaiva ca /
Su, Cik., 5, 7.7 tatra cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu pratyekaśaḥ kākolīkṣīrakākolījīvakarṣabhakabalātibalābisamṛṇālaśṛgālavinnāmeṣaśṛṅgīpriyālaśarkarākaśerukasurabhivacākalkamiśreṣūpanāhārthaṃ sarpistailavasāmajjadugdhasiddhāḥ pañca pāyasā vyākhyātāḥ snaihikaphalasārotkārikā vā cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu matsyapiśitaveśavāro vā bilvapeśikātagaradevadārusaralārāsnāhareṇukuṣṭhaśatapuṣpailāsurādadhimastuyukta upanāho mātuluṅgāmlasaindhavaghṛtamiśraṃ madhuśigrumūlam ālepas tilakalko veti vātaprabale //
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 8, 12.2 svedadravyair yathoddiṣṭaiḥ kṛśarāpāyasādibhiḥ //
Su, Cik., 14, 6.1 pittodariṇaṃ tu madhuragaṇavipakvena sarpiṣā snehayitvā śyāmātriphalātrivṛdvipakvenānulomya śarkarāmadhughṛtapragāḍhena nyagrodhādikaṣāyeṇāsthāpayedanuvāsayecca pāyasenopanāhayedudaraṃ bhojayeccainaṃ vidārigandhādisiddhena payasā //
Su, Cik., 14, 7.1 śleṣmodariṇaṃ tu pippalyādikaṣāyasiddhena sarpiṣopasnehya snuhīkṣīravipakvenānulomya trikaṭukamūtrakṣāratailapragāḍhena muṣkakādikaṣāyeṇāsthāpayedanuvāsayecca śaṇātasīdhātakīkiṇvasarṣapamūlakabījakalkaiścopanāhayedudaraṃ bhojayeccainaṃ trikaṭukapragāḍhena kulatthayūṣeṇa pāyasena vā svedayeccābhīkṣṇam //
Su, Cik., 16, 6.1 veśavāraiḥ sakṛśaraiḥ payobhiḥ pāyasaistathā /
Su, Cik., 32, 12.2 evaṃ kākolyādibhir elādibhiḥ surasādibhistilātasīsarṣapakalkaiḥ kṛśarāpāyasotkārikābhir veśavāraiḥ sālvaṇair vā tanuvastrāvanaddhaiḥ svedayet //
Su, Utt., 9, 6.2 payobhir vesavāraiśca sālvaṇaiḥ pāyasaistathā //
Su, Utt., 17, 49.1 śatāvarīpāyasa eva kevalastathā kṛto vāmalakeṣu pāyasaḥ /
Su, Utt., 17, 49.1 śatāvarīpāyasa eva kevalastathā kṛto vāmalakeṣu pāyasaḥ /
Su, Utt., 26, 6.1 tatsiddhaiḥ pāyasair vāpi sukhoṣṇair lepayecchiraḥ /
Su, Utt., 35, 8.1 pāyasaṃ sapuroḍāśaṃ balyartham upasaṃharet /
Su, Utt., 42, 89.2 pāyasaiḥ kṛśarāpiṇḍaiḥ snigdhair vā piśitair hitaḥ //
Su, Utt., 50, 21.2 sarpiḥsnigdhā ghnanti hikkāṃ yavāgvaḥ koṣṇagrāsāḥ pāyaso vā sukhoṣṇaḥ //
Su, Utt., 53, 13.2 aśnīyācca sasarpiṣkaṃ yaṣṭīmadhukapāyasam //
Su, Utt., 60, 12.2 māṃsepsus tilaguḍapāyasābhikāmas tadbhukto bhavati pitṛgrahābhibhūtaḥ //
Su, Utt., 60, 13.2 nidrālurguḍamadhudugdhapāyasepsurvijñeyo bhavati bhujaṅgamena juṣṭaḥ //
Su, Utt., 60, 33.1 kuśasvastikapūpājyacchatrapāyasasaṃbhṛtam /
Su, Utt., 61, 38.1 bhārgīśṛte pacet kṣīre śālitaṇḍulapāyasam /
Vaikhānasadharmasūtra
VaikhDhS, 3, 10.0 keśavādyair dvādaśanāmabhir adbhis tarpayet pariṣicya sahasraśīrṣādyair viṣṇor nukādyair dvādaśanāmabhiś cājyaṃ caruṃ juhuyāt guḍājyaphalayuktaṃ pāyasaṃ havir viṣṇugāyatryā deveśāya nivedya pādyācamanamukhavāsaṃ dadyāt agner dakṣiṇe darbheṣūttarāgreṣu dakṣiṇādy arcayitvā brāhmaṇān pādau prakṣālya navānivastrottarīyābharaṇāni dattvā puṣpādyaiḥ pūjayitvā dvādaśamūrtiṃ dhyāyann upadaṃśaghṛtaguḍadadhiphalayuktaṃ śvetam annaṃ bhojayitvā yathāśakti suvarṇaṃ dakṣiṇāṃ dadāti sahasraśīrṣādyaiḥ stutvā dvādaśanāmabhiḥ praṇamed antahomaṃ juhoty abhīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke mahīyate //
Viṣṇupurāṇa
ViPur, 2, 15, 13.3 saṃyāvapāyasādīni drapsaphāṇitavanti ca //
ViPur, 3, 16, 19.2 pāyasaṃ madhusarpibhyāṃ varṣāsu ca maghāsu ca //
ViPur, 5, 10, 44.3 dadhipāyasamāṃsādyairdaduḥ śailabaliṃ tataḥ //
Viṣṇusmṛti
ViSmṛ, 51, 37.1 śālūkavṛthākṛsarasaṃyāvapāyasāpūpaśaṣkulīdevānnāni havīṃṣi ca //
ViSmṛ, 78, 53.1 madhūtkaṭena yaḥ śrāddhaṃ pāyasena samācaret /
ViSmṛ, 90, 26.1 pratimāsaṃ revatīyute candramasi madhughṛtayutaṃ pāyasaṃ revatīprītyai paramānnaṃ brāhmaṇān bhojayitvā revatīṃ prīṇayitvā rūpasya bhāgī bhavati //
Yājñavalkyasmṛti
YāSmṛ, 1, 258.1 haviṣyānnena vai māsaṃ pāyasena tu vatsaram /
YāSmṛ, 1, 289.1 dadhy annaṃ pāyasaṃ caiva guḍapiṣṭaṃ samodakam /
YāSmṛ, 1, 304.1 guḍaudanaṃ pāyasaṃ ca haviṣyaṃ kṣīraṣāṣṭikam /
Bhāgavatapurāṇa
BhāgPur, 4, 13, 36.2 hiraṇmayena pātreṇa siddhamādāya pāyasam //
Bhāratamañjarī
BhāMañj, 5, 491.1 bhuñjānaḥ pāyasaṃ svapne saghṛtaṃ dhavalāmbaraḥ /
BhāMañj, 13, 1277.2 tadgirā vyatyayaṃ cakre vṛkṣayoḥ pāyase tathā //
BhāMañj, 13, 1281.2 vṛkṣapāyasayoryo 'bhūdvyatyayādbrāhmaṇāgraṇīḥ //
BhāMañj, 13, 1578.2 varṣāsu vihitaṃ śrāddhaṃ pāyase na sasarpiṣā //
BhāMañj, 13, 1764.1 sa bhuktvā pāyasaṃ taptamucchiṣṭena ruṣā jvalan /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 120.2 śrīvāsaḥ pāyasaḥ śryāhvaḥ kṣīrasrāvastathā dadhi //
Garuḍapurāṇa
GarPur, 1, 96, 70.1 vṛthā kṛsarasaṃyāvapāyasāpūpaśaṣkulīḥ /
GarPur, 1, 99, 37.1 haviṣyānnena vai māsaṃ pāyasena tu vatsaram /
GarPur, 1, 100, 13.2 dadhi pāyasamannaṃ ca guḍapiṣṭaṃ samodakam //
GarPur, 1, 101, 10.2 guḍaudanaṃ pāyasaṃ ca haviṣyaṃ kṣīraṣāṣṭikam //
GarPur, 1, 130, 5.2 sampūjya devaṃ saptamyāṃ pāyasenātha bhojayet //
GarPur, 1, 136, 10.1 sarvātmane namaḥ pādau naivedyaṃ ghṛtapāyasam /
GarPur, 1, 137, 7.1 āṣāḍhādau pāyasaṃ tu viprāṃstenaiva bhojayet /
Hitopadeśa
Hitop, 4, 111.2 bālaḥ pāyasadagdho dadhy api phūtkṛtya bhakṣayati //
Kālikāpurāṇa
KālPur, 54, 18.1 dhūpādikaṃ pradadyāt tu modakaṃ pāyasaṃ tathā /
KālPur, 54, 26.1 uttamaṃ sarvapuṣpeṣu dravye pāyasamodakau /
KālPur, 54, 32.1 apūpaṃ pāyasaṃ kṣīram annaṃ devyāḥ praśasyate /
KālPur, 55, 74.2 pūrvoktaṃ cānyadapyasyai pradadyātpāyasaṃ tathā //
Kṛṣiparāśara
KṛṣiPar, 1, 181.1 kṛtvā tu vapanaṃ kṣetre kṛṣakān ghṛtapāyasaiḥ /
KṛṣiPar, 1, 200.1 dadhi bhaktaṃ ca naivedyaṃ pāyasaṃ ca viśeṣataḥ /
KṛṣiPar, 1, 223.1 dadhibhiśca tathā dugdhairājyapāyasapānakaiḥ /
Mātṛkābhedatantra
MBhT, 5, 9.1 śarkarāsaṃyutaṃ kṛtvā pāyasaṃ vinivedayet /
MBhT, 12, 66.2 sāmiṣānnaṃ guḍaṃ chāgaṃ surāpiṣṭakapāyasam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 158.1 madhvājyakanakopetaṃ prāśayet pāyasaṃ tu tam /
Rasahṛdayatantra
RHT, 6, 11.2 catvāriṃśadbhāgapraveśataḥ pāyasākāraḥ //
Rasaratnasamuccaya
RRS, 6, 30.2 tilājyaiḥ pāyasaiḥ puṣpaiḥ śatapuṣpādikaiḥ pṛthak //
RRS, 15, 59.2 arkeśaḥ parivarjyatāmiti muniḥ śrīvāsudevo'vadat kūṣmāṇḍīphalamāṣapāyasam ativyāyāmam arkātapam //
Rasaratnākara
RRĀ, V.kh., 1, 42.2 tilājyaiḥ pāyasaiḥ puṣpairaṣṭādhikaśataiḥ pṛthak //
RRĀ, V.kh., 13, 105.2 taddvaṃdvitaṃ carati sūtavaro'bhiṣiktaṃ vipro yathā madhurapāyasamājyayuktam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 11.2, 9.0 tathā haviṣyānnaṃ ghṛtaśarkarāmiśraṃ pāyasaṃ kṣīrabhojanaṃ kāryam //
Rasārṇava
RArṇ, 2, 87.2 pāyasānnaṃ maheśāni sarvabhūtadayātmakam //
RArṇ, 12, 222.1 pāyasaṃ bhakṣayedyastu madhvājyena tu saṃyutam /
RArṇ, 12, 276.2 pāyasaṃ kāntapātre tanmāsam ekaṃ tu bhakṣayet /
RArṇ, 12, 307.1 atha tenodakenaiva kṣīrārdhaṃ pāyasaṃ pacet /
Ānandakanda
ĀK, 1, 2, 181.1 dhūpaṃ daśāṅgaṃ dīpaṃ cāpūpānnaṃ ghṛtapāyasam /
ĀK, 1, 3, 39.2 daśāṃśaṃ tarpaṇaṃ homaṃ pāyasaṃ trimadhuplutam //
ĀK, 1, 12, 105.2 kandamūlaṃ phalaṃ tasyai pāyasaṃ vā samarpayet //
ĀK, 1, 15, 32.2 pāyasāśī kaṣāyaṃ tṛṣārtaḥ khādiraṃ pibet //
ĀK, 1, 23, 436.2 pāyasaṃ bhakṣayedyastu payomadhvājyasaṃyutam //
ĀK, 1, 23, 479.1 pācayetpāyasaṃ kāntapātre bhuktvā mahāyuṣaḥ /
ĀK, 1, 23, 507.1 atha tenodakenaiva kṣīrārdhaṃ pāyasaṃ pacet /
Abhinavacintāmaṇi
ACint, 1, 33.1 kiñca lājāpāyasanārikelasalilaṃ mūtraṃ jalaṃ kāñjikam /
Haribhaktivilāsa
HBhVil, 2, 101.2 sahasraṃ juhuyāt sarpiḥśarkarāpāyasair yutaiḥ //
HBhVil, 2, 131.2 nivedya pāyasaṃ kṛṣṇe kuryāt puṣpāñjaliṃ tataḥ //
HBhVil, 2, 137.1 mahāprasādaṃ śiṣyāya dattvā tatpāyasaṃ guruḥ /
HBhVil, 4, 94.1 ghṛtaṃ ca pāyasaṃ kṣīraṃ tathaikṣavaraso guḍaḥ /
Mugdhāvabodhinī
MuA zu RHT, 6, 12.2, 7.0 punaścatvāriṃśadbhāgapraveśato rasodare iti śeṣaḥ tadā pāyasākāraḥ kvathitadugdhākāro bhavet nibiḍatvāt //
Rasārṇavakalpa
RAK, 1, 274.1 tṛṣitaṃ pāyayet kṣīraṃ pāyasaṃ caiva dāpayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 71.2 pāyasaṃ ghṛtamiśraṃ tu sa labhet koṭijaṃ phalam //
SkPur (Rkh), Revākhaṇḍa, 50, 17.2 piṇḍadānaṃ ca yaḥ kuryāt pāyasair madhusarpiṣā //
SkPur (Rkh), Revākhaṇḍa, 51, 49.1 brāhmaṇān bhojayet tatra madhunā pāyasena ca /
SkPur (Rkh), Revākhaṇḍa, 56, 114.2 pāyasena tu gavyena kṛtānnena viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 57, 8.2 prabhāte bhojitā viprāḥ pāyasairmadhusarpiṣā //
SkPur (Rkh), Revākhaṇḍa, 59, 9.1 yastatra kurute śrāddhaṃ pāyasair madhusarpiṣā /
SkPur (Rkh), Revākhaṇḍa, 90, 99.2 yavasaṃ pāyasaṃ dadyād ghṛtaṃ kṣaudrasamanvitam //
SkPur (Rkh), Revākhaṇḍa, 106, 4.2 bhojayet pāyasānnena kṛsareṇātha bhaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 28.1 pāyasādyair manuṣyendra payasā vā yudhiṣṭhira /
Uḍḍāmareśvaratantra
UḍḍT, 2, 42.2 śālibhaktaṃ paṭolaṃ ca ghṛtayuktaṃ tu pāyasam //