Occurrences

Baudhāyanadharmasūtra
Gobhilagṛhyasūtra
Vasiṣṭhadharmasūtra
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 4, 7, 9.1 bhojayitvā dvijān ante pāyasena sasarpiṣā /
Gobhilagṛhyasūtra
GobhGS, 4, 7, 30.0 pāyasena vā //
Vasiṣṭhadharmasūtra
VasDhS, 11, 40.1 madhumāṃsaiś ca śākaiś ca payasā pāyasena ca /
Mahābhārata
MBh, 2, 1, 19.1 tarpayitvā dvijaśreṣṭhān pāyasena sahasraśaḥ /
MBh, 2, 4, 3.1 ghṛtapāyasena madhunā bhakṣyair mūlaphalaistathā /
MBh, 13, 63, 5.2 kṛttikāsu mahābhāge pāyasena sasarpiṣā /
MBh, 13, 144, 21.3 kṣipram aṅgāni limpasva pāyaseneti sa sma ha //
MBh, 13, 144, 23.2 tām api smayamānaḥ sa pāyasenābhyalepayat //
MBh, 14, 62, 19.1 modakaiḥ pāyasenātha māṃsāpūpaistathaiva ca /
MBh, 14, 64, 4.2 modakaiḥ pāyasenātha māṃsaiścopāharad balim //
Manusmṛti
ManuS, 3, 271.1 saṃvatsaraṃ tu gavyena payasā pāyasena ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 15, 64.2 bhuñjīta jaṭharaṃ cāsya pāyasenopanāhayet //
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 68.2 pāyasenenduvarṇena sūpakāreṇa pūritā //
Kūrmapurāṇa
KūPur, 2, 20, 43.1 saṃvatsaraṃ tu gavyena payasā pāyasena tu /
Matsyapurāṇa
MPur, 7, 25.2 gavyena haviṣā tadvatpāyasena ca dharmavit //
MPur, 17, 34.1 saṃvatsaraṃ tu gavyena payasā pāyasena ca /
MPur, 96, 3.2 sadakṣiṇaṃ pāyasena bhojayecchaktito dvijān //
MPur, 98, 10.1 saṃvatsarānte ghṛtapāyasena saṃtarpya vahniṃ dvijapuṃgavāṃśca /
Nāṭyaśāstra
NāṭŚ, 3, 37.1 brahmāṇaṃ madhuparkeṇa pāyasena sarasvatīm /
Suśrutasaṃhitā
Su, Cik., 14, 6.1 pittodariṇaṃ tu madhuragaṇavipakvena sarpiṣā snehayitvā śyāmātriphalātrivṛdvipakvenānulomya śarkarāmadhughṛtapragāḍhena nyagrodhādikaṣāyeṇāsthāpayedanuvāsayecca pāyasenopanāhayedudaraṃ bhojayeccainaṃ vidārigandhādisiddhena payasā //
Su, Cik., 14, 7.1 śleṣmodariṇaṃ tu pippalyādikaṣāyasiddhena sarpiṣopasnehya snuhīkṣīravipakvenānulomya trikaṭukamūtrakṣāratailapragāḍhena muṣkakādikaṣāyeṇāsthāpayedanuvāsayecca śaṇātasīdhātakīkiṇvasarṣapamūlakabījakalkaiścopanāhayedudaraṃ bhojayeccainaṃ trikaṭukapragāḍhena kulatthayūṣeṇa pāyasena vā svedayeccābhīkṣṇam //
Viṣṇusmṛti
ViSmṛ, 78, 53.1 madhūtkaṭena yaḥ śrāddhaṃ pāyasena samācaret /
Yājñavalkyasmṛti
YāSmṛ, 1, 258.1 haviṣyānnena vai māsaṃ pāyasena tu vatsaram /
Garuḍapurāṇa
GarPur, 1, 99, 37.1 haviṣyānnena vai māsaṃ pāyasena tu vatsaram /
GarPur, 1, 130, 5.2 sampūjya devaṃ saptamyāṃ pāyasenātha bhojayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 51, 49.1 brāhmaṇān bhojayet tatra madhunā pāyasena ca /
SkPur (Rkh), Revākhaṇḍa, 56, 114.2 pāyasena tu gavyena kṛtānnena viśeṣataḥ //