Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 46, 78.1 gataṃ tu gaṅgāparapāram āśu rāmaṃ sumantraḥ pratataṃ nirīkṣya /
Rām, Ay, 92, 14.2 atra rāma iti jñātvā gataḥ pāram ivāmbhasaḥ //
Rām, Ay, 110, 35.2 cintārṇavagataḥ pāraṃ nāsasādāplavo yathā //
Rām, Ār, 33, 36.1 taṃ tu gatvā paraṃ pāraṃ samudrasya nadīpateḥ /
Rām, Ār, 46, 10.1 mama pāre samudrasya laṅkā nāma purī śubhā /
Rām, Ki, 40, 24.1 dvīpas tasyāpare pāre śatayojanam āyataḥ /
Rām, Ki, 51, 10.2 nādhigacchāmahe pāraṃ magnāś cintāmahārṇave //
Rām, Ki, 64, 11.2 te vayaṃ vayasaḥ pāram anuprāptāḥ sma sāmpratam //
Rām, Su, 1, 28.2 samudrasya paraṃ pāraṃ duṣprāpaṃ prāptum icchati //
Rām, Su, 1, 182.1 prāptabhūyiṣṭhapārastu sarvataḥ pratilokayan /
Rām, Su, 10, 9.2 gataṃ pāraṃ samudrasya vānarāśca samāgatāḥ //
Rām, Su, 11, 48.2 nādhyagacchat tadā pāraṃ śokasya kapikuñjaraḥ //
Rām, Su, 22, 25.1 ānītāsi samudrasya pāram anyair durāsadam /
Rām, Su, 28, 28.2 śaknuyāṃ na tu samprāptuṃ paraṃ pāraṃ mahodadheḥ //
Rām, Su, 28, 34.2 na tu śakṣyāmi samprāptuṃ paraṃ pāraṃ mahodadheḥ //
Rām, Su, 35, 5.1 śokasyāsya kadā pāraṃ rāghavo 'dhigamiṣyati /
Rām, Su, 35, 43.2 udadher aprameyasya pāraṃ vānarapuṃgava //
Rām, Su, 36, 35.2 apārapāram akṣobhyaṃ gāmbhīryāt sāgaropamam /
Rām, Su, 37, 45.1 kṣipraṃ tvaṃ devi śokasya pāraṃ yāsyasi maithili /
Rām, Su, 50, 12.2 iha yaḥ punar āgacchet paraṃ pāraṃ mahodadhiḥ //
Rām, Su, 54, 16.2 dakṣiṇād uttaraṃ pāraṃ prārthayaṃllavaṇāmbhasaḥ //
Rām, Su, 56, 7.2 udadher dakṣiṇaṃ pāraṃ kāṅkṣamāṇaḥ samāhitaḥ //
Rām, Su, 56, 47.2 śokasāgaram āsādya na pāram upalakṣaye //
Rām, Yu, 1, 14.2 harayo dakṣiṇaṃ pāraṃ gamiṣyanti samāhitāḥ //
Rām, Yu, 1, 15.2 samudrapāragamane harīṇāṃ kim ivottaram //
Rām, Yu, 3, 20.1 sthitā pāre samudrasya dūrapārasya rāghava /
Rām, Yu, 3, 20.1 sthitā pāre samudrasya dūrapārasya rāghava /
Rām, Yu, 4, 70.2 yathedaṃ vānarabalaṃ paraṃ pāram avāpnuyāt //
Rām, Yu, 4, 75.2 viniviṣṭāḥ paraṃ pāraṃ kāṅkṣamāṇā mahodadheḥ //
Rām, Yu, 4, 77.1 dūrapāram asaṃbādhaṃ rakṣogaṇaniṣevitam /
Rām, Yu, 15, 25.2 badhnantaḥ sāgare setuṃ jagmuḥ pāraṃ mahodadheḥ //
Rām, Yu, 15, 27.1 tataḥ pāre samudrasya gadāpāṇir vibhīṣaṇaḥ /
Rām, Yu, 18, 7.2 asaṃkhyeyān anirdeśyān paraṃ pāram ivodadheḥ //
Rām, Yu, 75, 10.1 uktaśca durgamaḥ pāraḥ kāryāṇāṃ rākṣasa tvayā /
Rām, Yu, 75, 10.2 kāryāṇāṃ karmaṇā pāraṃ yo gacchati sa buddhimān //
Rām, Utt, 38, 5.2 sukhaṃ pāre samudrasya yudhyema vigatajvarāḥ //
Rām, Utt, 44, 16.1 gaṅgāyāstu pare pāre vālmīkeḥ sumahātmanaḥ /