Occurrences

Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Arthaśāstra
Avadānaśataka
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Acintyastava
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kālikāpurāṇa
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kaṭhāraṇyaka
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Gautamadharmasūtra
GautDhS, 3, 10, 47.1 catvāraś caturṇāṃ pāragā vedānāṃ prāg uttamāttraya āśramiṇaḥ pṛthag dharmavidas traya etān daśāvarān pariṣadityācakṣate //
Vasiṣṭhadharmasūtra
VasDhS, 3, 17.1 ātatāyinam āyāntam api vedāntapāragam /
Arthaśāstra
ArthaŚ, 14, 3, 24.1 adhyayanapāragāḥ siddhā ye ca kailāsatāpasāḥ /
Avadānaśataka
AvŚat, 18, 5.3 tasyāṃ rājadhānyāṃ brāhmaṇo vedavedāṅgapārago rājño 'grāsanikaḥ /
Carakasaṃhitā
Ca, Cik., 1, 4, 51.1 śīlavānmatimān yukto dvijātiḥ śāstrapāragaḥ /
Lalitavistara
LalVis, 1, 59.2 yasyāpyavandhyāviha darśanaśravāstyayāntataḥ śāntavimokṣapāragaḥ //
Mahābhārata
MBh, 1, 11, 17.2 tapovīryabalopetād vedavedāṅgapāragāt /
MBh, 1, 13, 38.1 tapasvī ca mahātmā ca vedavedāṅgapāragaḥ /
MBh, 1, 34, 15.4 tasyāṃ janayitā putraṃ vedavedāṅgapāragam /
MBh, 1, 41, 18.2 jaratkārur iti khyāto vedavedāṅgapāragaḥ /
MBh, 1, 43, 38.2 ṛṣiḥ paramadharmātmā vedavedāṅgapāragaḥ //
MBh, 1, 54, 7.2 viveśa śiṣyaiḥ sahito vedavedāṅgapāragaiḥ //
MBh, 1, 56, 26.10 vijñeyaḥ sa ca vedānāṃ pārago bhārataṃ paṭhan /
MBh, 1, 57, 69.23 śūdrayonyāṃ ca jāyante munayo vedapāragāḥ /
MBh, 1, 61, 83.37 sarve vedavidaścaiva rājaśāstre ca pāragāḥ /
MBh, 1, 64, 35.2 nyāyatattvārthavijñānasampannair vedapāragaiḥ //
MBh, 1, 98, 17.3 dharmātmā ca mahātmā ca vedavedāṅgapāragaḥ /
MBh, 1, 102, 15.3 vaidikādhyayane yukto nītiśāstreṣu pāragaḥ /
MBh, 1, 102, 17.2 tathaiva gajaśikṣāyāṃ nītiśāstre ca pāragāḥ //
MBh, 1, 113, 40.36 etāsāṃ pārago yaśca sa cokto vedapāragaḥ /
MBh, 1, 113, 40.37 vidānāṃ pārago rudro viṣṇur indro bṛhaspatiḥ /
MBh, 1, 115, 28.30 vaidikādhyayane sarve samapadyanta pāragāḥ /
MBh, 1, 115, 28.37 tatprasādād dhanurvede samapadyanta pāragāḥ /
MBh, 1, 115, 28.38 gadāyāṃ pārago bhīmastomareṣu yudhiṣṭhiraḥ /
MBh, 1, 116, 22.47 yudhiṣṭhiramukhāḥ sarve pāṇḍavā vedapāragāḥ /
MBh, 1, 116, 30.69 tataḥ purohitaḥ snātvā pretakarmaṇi pāragaḥ /
MBh, 1, 119, 43.5 śarastambasamudbhūtaṃ vedaśāstrārthapāragam /
MBh, 1, 200, 9.8 sarvavedāntago vipraḥ sarvavidyāsu pāragaḥ /
MBh, 1, 200, 9.28 dvipadasya ca dharmasya kramadharmasya pāragaḥ /
MBh, 2, 4, 17.2 ete cānye ca bahavo vedavedāṅgapāragāḥ //
MBh, 2, 30, 36.2 babhūvur hotragāḥ sarve vedavedāṅgapāragāḥ //
MBh, 2, 30, 46.2 sarvavidyāsu niṣṇātā vedavedāṅgapāragāḥ //
MBh, 3, 37, 33.2 bibharṣi hi bahūn viprān vedavedāṅgapāragān //
MBh, 3, 61, 77.1 āhartā kratumukhyānāṃ vedavedāṅgapāragaḥ /
MBh, 3, 62, 17.3 hataśiṣṭaiḥ saha tadā brāhmaṇair vedapāragaiḥ /
MBh, 3, 78, 9.1 brāhmaṇaiś ca mahābhāgair vedavedāṅgapāragaiḥ /
MBh, 3, 82, 47.2 upaspṛśya ca vidyānāṃ sarvāsāṃ pārago bhavet //
MBh, 3, 93, 15.1 tatra vidyātaponityā brāhmaṇā vedapāragāḥ /
MBh, 3, 145, 36.2 brāhmaṇair vedavedāṅgapāragaiś ca sahācyutaḥ //
MBh, 3, 155, 91.2 pāragaṃ sarvadharmāṇām ārṣṭiṣeṇam upāgaman //
MBh, 3, 178, 1.2 bhavān etādṛśo loke vedavedāṅgapāragaḥ /
MBh, 3, 205, 22.2 vedādhyāyī sukuśalo vedāṅgānāṃ ca pāragaḥ /
MBh, 3, 211, 5.1 śambhum agnim atha prāhur brāhmaṇā vedapāragāḥ /
MBh, 3, 211, 8.2 bṛhadbhānuṃ tu taṃ prāhur brāhmaṇā vedapāragāḥ //
MBh, 3, 239, 21.2 brāhmaṇā vedavedāṅgapāragāḥ sudṛḍhavratāḥ //
MBh, 3, 241, 22.1 ṛtvijaś ca samāhūtā yathoktaṃ vedapāragāḥ /
MBh, 3, 261, 4.2 vedeṣu sarahasyeṣu dhanurvede ca pāragāḥ //
MBh, 3, 261, 10.2 pāragaṃ sarvadharmāṇāṃ bṛhaspatisamaṃ matau //
MBh, 4, 1, 22.12 dharmakāmārthamokṣeṣu nītiśāstreṣu pāragaḥ /
MBh, 4, 14, 21.2 udatiṣṭhanmudā sūto nāvaṃ labdhveva pāragaḥ //
MBh, 5, 59, 11.2 mānuṣeṇa naravyāghrā vīryavanto 'strapāragāḥ //
MBh, 6, 73, 61.2 abhyadhāvat susaṃkruddho droṇam iṣvastrapāragam //
MBh, 6, 96, 23.2 ṛte tvāṃ rākṣasaśreṣṭha sarvavidyāsu pāragam //
MBh, 6, 115, 62.1 atha vā daivataiḥ pārtha sarvaśastrāstrapāragaḥ /
MBh, 7, 8, 4.2 dūreṣupātinaṃ dāntam astrayuddhe ca pāragam //
MBh, 7, 22, 32.1 astrāṇāṃ ca dhanurvede brāhme vede ca pāragam /
MBh, 7, 23, 10.2 sarvāstrapāragaṃ droṇaṃ kathaṃ mṛtyur upeyivān //
MBh, 7, 56, 20.2 droṇaśca saha putreṇa sarvāstravidhipāragaḥ //
MBh, 7, 73, 45.1 tataḥ kruddho mahārāja dhanurvedasya pāragaḥ /
MBh, 7, 105, 7.2 kathaṃ droṇo jitaḥ saṃkhye dhanurvedasya pāragaḥ //
MBh, 7, 166, 12.1 vedasnāto vratasnāto dhanurvede ca pāragaḥ /
MBh, 9, 2, 31.1 droṇaśca brāhmaṇo yatra sarvaśastrāstrapāragaḥ /
MBh, 9, 5, 16.2 pāragaṃ sarvavidyānāṃ guṇārṇavam aninditam /
MBh, 9, 49, 24.1 evaṃ vigaṇayann eva sa munir mantrapāragaḥ /
MBh, 12, 49, 29.2 sarvavidyāntagaṃ śreṣṭhaṃ dhanurvede ca pāragam /
MBh, 12, 59, 105.2 vedavedāṅgaviccaiva dhanurvede ca pāragaḥ //
MBh, 12, 99, 32.2 śoṇitodā susampūrṇā dustarā pāragair naraiḥ //
MBh, 12, 102, 3.2 ābhīravaḥ subalinastadbalaṃ sarvapāragam //
MBh, 12, 108, 21.1 dravyavantaśca śūrāśca śastrajñāḥ śāstrapāragāḥ /
MBh, 12, 152, 24.2 na te cālayituṃ śakyā dharmavyāpārapāragāḥ //
MBh, 12, 160, 9.1 uvāca sarvadharmajño dhanurvedasya pāragaḥ /
MBh, 12, 161, 30.1 vedopavādeṣvapare yuktāḥ svādhyāyapāragāḥ /
MBh, 12, 162, 39.1 vinīto niyatāhāro brahmaṇyo vedapāragaḥ /
MBh, 12, 162, 45.1 pūrvān smara dvijāgryāṃstān prakhyātān vedapāragān /
MBh, 12, 235, 8.1 vedavidyāvratasnātāḥ śrotriyā vedapāragāḥ /
MBh, 12, 299, 6.1 etasyāpi ca saṃkhyānaṃ vedavedāṅgapāragaiḥ /
MBh, 12, 309, 78.2 nihīnakarmā nirayaṃ prapadyate triviṣṭapaṃ gacchati dharmapāragaḥ //
MBh, 12, 330, 37.3 bābhravyagotraḥ sa babhau prathamaḥ kramapāragaḥ //
MBh, 13, 2, 17.2 na cāvamantā dātā ca vedavedāṅgapāragaḥ //
MBh, 13, 14, 43.2 sevite dvijaśārdūlair vedavedāṅgapāragaiḥ //
MBh, 13, 14, 75.2 vyāghrapāda iti khyāto vedavedāṅgapāragaḥ /
MBh, 13, 31, 61.1 tasyātmajaśca pramatir vedavedāṅgapāragaḥ /
MBh, 13, 104, 17.2 anyasmiñjanmani vibho jñānavijñānapāragaḥ //
MBh, 13, 123, 6.2 sarvam etad avāpnoti brāhmaṇo vedapāragaḥ //
MBh, 14, 16, 19.1 gatāgate subahuśo jñānavijñānapāragam /
MBh, 14, 20, 2.1 brāhmaṇī brāhmaṇaṃ kaṃcijjñānavijñānapāragam /
MBh, 14, 63, 8.2 purohitaṃ ca kauravya vedavedāṅgapāragam //
MBh, 14, 64, 5.2 sarvaṃ sviṣṭakṛtaṃ kṛtvā vidhivad vedapāragaḥ /
MBh, 14, 69, 5.2 striyo bharatasiṃhānāṃ nāvaṃ labdhveva pāragāḥ //
MBh, 14, 72, 17.2 prāyāt pārthena sahitaḥ śāntyarthaṃ vedapāragaḥ //
MBh, 14, 72, 18.1 brāhmaṇāśca mahīpāla bahavo vedapāragāḥ /
MBh, 14, 86, 9.1 tat prasthāpyantu vidvāṃso brāhmaṇā vedapāragāḥ /
Rāmāyaṇa
Rām, Bā, 5, 23.1 tām agnimadbhir guṇavadbhir āvṛtāṃ dvijottamair vedaṣaḍaṅgapāragaiḥ /
Rām, Bā, 40, 4.2 siddhārthaḥ saṃnivartasva mama yajñasya pāragaḥ //
Rām, Ay, 107, 21.2 bhrātur vacanakārī ca pratijñāpāragas tadā //
Rām, Ki, 4, 7.1 śaraṇyaḥ sarvabhūtānāṃ pitur nirdeśapāragaḥ /
Agnipurāṇa
AgniPur, 4, 13.2 jamadagne reṇukāyāṃ bhārgavaḥ śastrapāragaḥ //
AgniPur, 18, 22.2 sarve pracetaso nāma dhanurvedasya pāragāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 135.2 kadā vādayitā vīṇāṃ vedavedāṅgapāragaḥ //
BKŚS, 25, 46.1 atra cāgādhajainendraśāstrasāgarapāragā /
BKŚS, 25, 73.2 jitajihvair api prītaṃ jinaśāsanapāragaiḥ //
BKŚS, 27, 20.1 śrutismṛtipurāṇādigranthasāgarapāragaiḥ /
Harivaṃśa
HV, 2, 32.2 sarve pracetaso nāma dhanurvedasya pāragāḥ //
HV, 6, 43.1 brāhmaṇaiś ca mahābhāgair vedavedāṅgapāragaiḥ /
HV, 18, 16.2 jātau śrotriyadāyādau vedavedāṅgapāragau //
Kātyāyanasmṛti
KātySmṛ, 1, 63.2 tadā tatra niyuñjīta brāhmaṇaṃ śāstrapāragam //
KātySmṛ, 1, 462.2 dakṣiṇas tatra vijñeyaḥ karmaṇāṃ pāragaḥ karaḥ //
Kūrmapurāṇa
KūPur, 1, 2, 13.1 dhyāyino nirmamān śāntān dhārmikān vedapāragān /
KūPur, 1, 11, 183.1 subhadrā devakī sītā vedavedāṅgapāragā /
KūPur, 1, 11, 206.1 samīkṣyā satpratiṣṭhā ca nivṛttirjñānapāragā /
KūPur, 1, 13, 22.2 dhārmiko rūpasampanno vedavedāṅgapāragaḥ //
KūPur, 1, 13, 50.2 prācīnabarhiṣaṃ nāmnā dhanurvedasya pāragam //
KūPur, 2, 30, 5.1 anāhitāgnayo viprāstrayo vedārthapāragāḥ /
Liṅgapurāṇa
LiPur, 1, 42, 7.2 dadāmi putraṃ sarvajñaṃ sarvaśāstrārthapāragam //
LiPur, 1, 43, 9.2 tāta nandyayamalpāyuḥ sarvaśāstrārthapāragaḥ //
LiPur, 1, 83, 42.2 brāhmaṇān bhojayitvā ca vedavedāṅgapāragān //
LiPur, 1, 89, 118.1 pañcadaśyāṃ ca dharmiṣṭhāṃ ṣoḍaśyāṃ jñānapāragam /
LiPur, 1, 98, 88.1 janmādhipo mahādevaḥ sakalāgamapāragaḥ /
LiPur, 1, 103, 49.2 atha sarve muniśreṣṭhāḥ sarvavedārthapāragāḥ //
LiPur, 1, 103, 67.2 śrāvayedvā dvijāñchuddhānvedavedāṅgapāragān //
LiPur, 2, 1, 3.2 mune samastadharmāṇāṃ pāragas tvaṃ mahāmate /
LiPur, 2, 7, 21.2 uvāca putrāḥ sampannā vedavedāṅgapāragāḥ //
LiPur, 2, 13, 3.2 śarva ityucyate devaḥ sarvaśāstrārthapāragaiḥ //
LiPur, 2, 13, 21.1 jñeyaṃ ca tattvavidbhirvai sarvavedārthapāragaiḥ /
LiPur, 2, 16, 3.2 ucyate kaiścidācāryairāgamārṇavapāragaiḥ //
LiPur, 2, 28, 71.2 yogino bhojayettatra śivatattvaikapāragān //
LiPur, 2, 28, 76.2 puṇyāhaṃ brāhmaṇaiḥ kāryaṃ vedavedāṅgapāragaiḥ //
LiPur, 2, 43, 4.2 aṣṭau viprānsamabhyarcya vedavedāṅgapāragān //
LiPur, 2, 50, 16.1 mātṛsthāne 'pi vā vidvānvedavedāṅgapāragaḥ /
Matsyapurāṇa
MPur, 4, 47.2 sarve pracetaso nāma dhanurvedasya pāragāḥ //
MPur, 10, 25.1 dogdhā vararucirnāma nāṭyavedasya pāragaḥ /
MPur, 20, 18.2 sunetraścāṃśumāṃścaiva saptaite yogapāragāḥ //
MPur, 21, 14.2 pāragaṃ sarvaśāstrāṇāṃ dhārmikaṃ yogināṃ param //
MPur, 21, 32.2 evaṃ vilapya bahuśastrayaste yogapāragāḥ //
MPur, 50, 9.1 sutaḥ satyadhṛtirnāma dhanurvedasya pāragaḥ /
MPur, 58, 44.3 dhṛtāṃ caturvidhair viprairvedavedāṅgapāragaiḥ //
MPur, 95, 2.1 evamukto'bravīcchambhurayaṃ vāṅmayapāragaḥ /
MPur, 146, 44.1 sa jātamātra evābhūtsarvaśastrāstrapāragaḥ /
MPur, 148, 44.2 nānāyudhapraharaṇā nānāśastrāstrapāragāḥ //
MPur, 150, 141.1 bho bhoḥ śṛṅgāriṇaḥ śarāḥ sarve śastrāstrapāragāḥ /
Viṣṇupurāṇa
ViPur, 1, 14, 6.2 sarve pracetaso nāma dhanurvedasya pāragāḥ //
ViPur, 3, 4, 24.2 niruktaśca caturtho 'bhūdvedavedāṅgapāragaḥ //
Viṣṇusmṛti
ViSmṛ, 83, 6.1 vedāṅgasyāpyekasya pāragaḥ //
ViSmṛ, 83, 7.1 purāṇetihāsavyākaraṇapāragaḥ //
ViSmṛ, 83, 8.1 dharmaśāstrasyāpyekasya pāragaḥ //
Acintyastava
Acintyastava, 1, 58.2 sa puṇyaguṇaratnāḍhyas tvadguṇārṇavapāragaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 1, 63.2 ubhe te brahmavādinyau jñānavijñānapārage //
BhāgPur, 11, 2, 16.2 avatīrṇaṃ sutaśataṃ tasyāsīd brahmapāragam //
BhāgPur, 11, 15, 3.2 siddhayo 'ṣṭādaśa proktā dhāraṇā yogapāragaiḥ /
Garuḍapurāṇa
GarPur, 1, 6, 11.2 sarve prācetasā nāma dhanurvedasya pāragāḥ //
GarPur, 1, 145, 4.1 bhīṣmaḥ sarvaguṇairyukto brahmavaivartapāragaḥ //
Hitopadeśa
Hitop, 3, 17.22 mayoktam sarvaśāstrārthapāragaḥ śarvajño nāma cakravākaḥ /
Kālikāpurāṇa
KālPur, 55, 48.2 janmāntare jāyate sa vedavedāṅgapāragaḥ //
Rājanighaṇṭu
RājNigh, Gr., 7.1 ābhīragopālapulindatāpasāḥ pānthās tathānye 'pi ca vanyapāragāḥ /
RājNigh, Rogādivarga, 48.1 vipro vaidyakapāragaḥ śuciranūcānaḥ kulīnaḥ kṛtī dhīraḥ kālakalāvid āstikamatir dakṣaḥ sudhīr dhārmikaḥ /
Tantrāloka
TĀ, 1, 12.1 yaḥ pūrṇānandaviśrāntasarvaśāstrārthapāragaḥ /
TĀ, 18, 2.1 adhvānaṃ manasā dhyātvā dīkṣayettattvapāragaḥ /
Ānandakanda
ĀK, 1, 10, 122.2 pūjyate brahmavaddevair vedavedāṅgapāragaḥ //
Āryāsaptaśatī
Āsapt, 2, 141.1 ṛṣabho 'tra gīyata iti śrutvā svarapāragā vayaṃ prāptāḥ /
Dhanurveda
DhanV, 1, 2.1 vinā śastradharaṃ nānyo dhanurvvedasya pāragaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 6, 5.1 guroḥ prasādād vedānāṃ pāragaḥ sa babhūva ha /
GokPurS, 7, 76.1 saptajanma bhaved vipro vedavedāṅgapāragaḥ /
Haribhaktivilāsa
HBhVil, 3, 313.1 ananyacetasaḥ śāntā brāhmaṇā vedapāragāḥ /
Kaṭhāraṇyaka
KaṭhĀ, 2, 2, 16.0 vitatam pāragaṃ dakṣiṇābhir ity evaitad āha //
Mugdhāvabodhinī
MuA zu RHT, 5, 36.2, 5.0 eṣā ca punaḥ keṣāṃcideva siddhānāṃ sphurati siddhā rasavidyāpāragā nityanāthādayaḥ teṣāṃ te jānantīti //
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 12.1 anāhitāgnayo ye 'nye vedavedāṅgapāragāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 27, 4.2 ityuktā sā tadā rājñī vedavedāṅgapāragān //
SkPur (Rkh), Revākhaṇḍa, 30, 3.3 dārurnāma mahābhāgo vedavedāṅgapāragaḥ //
SkPur (Rkh), Revākhaṇḍa, 30, 9.1 ṛgvedajāpī ṛgvedī sāma vā sāmapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 4.2 mithilāstho mahābhāgo vedavedāṅgapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 46.1 te dṛṣṭā brāhmaṇaiḥ sarvairvedavedāṅgapāragaiḥ /
SkPur (Rkh), Revākhaṇḍa, 78, 7.1 svecchācārī bhave deva vedavedāṅgapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 112, 8.2 yathābhilaṣitaḥ putro vedavedāṅgapāragaḥ //
SkPur (Rkh), Revākhaṇḍa, 122, 2.1 purā tatra dvijaḥ kaścidvedavedāṅgapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 129, 13.1 vidyāsthānāni sarvāṇi vetti vedāṅgapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 135, 5.1 pūjyamāno naraśreṣṭha vedavedāṅgapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 153, 14.2 vasiṣṭhānvayasambhūto vedaśāstrārthapāragaḥ //
SkPur (Rkh), Revākhaṇḍa, 154, 9.1 brāhmaṇaḥ subhago loke vedavedāṅgapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 61.2 puṇyapāpāni jantūnāṃ śrutismṛtyarthapāragau //
SkPur (Rkh), Revākhaṇḍa, 209, 6.1 āsītkṛtayuge vipro vedavedāṅgapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 6.2 viṣṇuśarmeti vikhyātaḥ sarvaśāstrārthapāragaḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 19.1 yogeśvaro yogagamyo yogīśo yogapāragaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 78.2 divyāmbaro divyadhanur diṣṭadivyāstrapāragaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 147.2 śritasāṃdīpanigurur vidyāsāgarapāragaḥ //