Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 27, 4.2 ityuktā sā tadā rājñī vedavedāṅgapāragān //
SkPur (Rkh), Revākhaṇḍa, 30, 3.3 dārurnāma mahābhāgo vedavedāṅgapāragaḥ //
SkPur (Rkh), Revākhaṇḍa, 30, 9.1 ṛgvedajāpī ṛgvedī sāma vā sāmapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 4.2 mithilāstho mahābhāgo vedavedāṅgapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 46.1 te dṛṣṭā brāhmaṇaiḥ sarvairvedavedāṅgapāragaiḥ /
SkPur (Rkh), Revākhaṇḍa, 78, 7.1 svecchācārī bhave deva vedavedāṅgapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 112, 8.2 yathābhilaṣitaḥ putro vedavedāṅgapāragaḥ //
SkPur (Rkh), Revākhaṇḍa, 122, 2.1 purā tatra dvijaḥ kaścidvedavedāṅgapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 129, 13.1 vidyāsthānāni sarvāṇi vetti vedāṅgapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 135, 5.1 pūjyamāno naraśreṣṭha vedavedāṅgapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 153, 14.2 vasiṣṭhānvayasambhūto vedaśāstrārthapāragaḥ //
SkPur (Rkh), Revākhaṇḍa, 154, 9.1 brāhmaṇaḥ subhago loke vedavedāṅgapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 61.2 puṇyapāpāni jantūnāṃ śrutismṛtyarthapāragau //
SkPur (Rkh), Revākhaṇḍa, 209, 6.1 āsītkṛtayuge vipro vedavedāṅgapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 6.2 viṣṇuśarmeti vikhyātaḥ sarvaśāstrārthapāragaḥ //