Occurrences

Aṣṭasāhasrikā
Divyāvadāna
Laṅkāvatārasūtra
Saddharmapuṇḍarīkasūtra

Aṣṭasāhasrikā
ASāh, 3, 6.1 atha khalu śakro devānāmindro bhagavantametadavocat āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā imān yato dṛṣṭadhārmikān guṇān pratilabhate parigṛhṇāti kiṃ punarbhagavan prajñāpāramitāyām udgṛhītāyāṃ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti evamukte bhagavān śakraṃ devānāmindrametadavocat evametatkauśika evam etat /
ASāh, 3, 6.2 prajñāpāramitāyāṃ kauśika udgṛhītāyāṃ sarvāḥ ṣaṭ pāramitā udgṛhītā bhavanti /
ASāh, 3, 21.13 anena yogena antargatāḥ pañca pāramitāḥ prajñāpāramitāyāmeva ānanda ṣaṭpāramitāparipūrṇādhivacanam etadyaduta prajñāpāramiteti /
ASāh, 3, 21.14 tasmāttarhi ānanda prajñāpāramitāyāṃ parikīrtitāyāṃ sarvāḥ ṣaṭ pāramitāḥ parikīrtitā bhavanti /
ASāh, 3, 21.18 evameva ānanda prajñāpāramitāsaṃgṛhītāḥ pañca pāramitāḥ sarvajñatāyāṃ pratiṣṭhante /
ASāh, 3, 21.19 prajñāpāramitāpratiṣṭhitāḥ pañca pāramitā virohanti /
Divyāvadāna
Divyāv, 9, 55.0 yena nāma bhagavatā tribhiḥ kalpāsaṃkhyeyairanekair duṣkaraśatasahasraiḥ ṣaṭ pāramitāḥ paripūryānuttarajñānamadhigatam sa nāma bhagavān sarvalokaprativiśiṣṭaḥ sarvavādavijayī śūnye janapade cārikāṃ cariṣyati //
Laṅkāvatārasūtra
LAS, 2, 28.2 tathatā bhavetkatividhā cittaṃ pāramitāḥ kati //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 206.1 tryadhvajñānamanantaṃ ca ṣaṭ ca pāramitāḥ śubhāḥ /
SDhPS, 11, 171.1 devadattameva cāgamya mayā ṣaṭ pāramitāḥ paripūritā mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā //