Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Bṛhadāraṇyakopaniṣad
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Yogasūtra
Abhidharmakośa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kātyāyanasmṛti
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Yogasūtrabhāṣya
Ṭikanikayātrā
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasahṛdayatantra
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Khādiragṛhyasūtrarudraskandavyākhyā
Bṛhadāraṇyakopaniṣad
BĀU, 2, 4, 12.5 na pretya saṃjñāstīty are bravīmi /
BĀU, 2, 4, 13.1 sā hovāca maitreyī atraiva mā bhagavān amūmuhan na pretya saṃjñāstīti /
BĀU, 4, 5, 13.4 na pretya saṃjñāstīty are bravīmi /
Avadānaśataka
AvŚat, 13, 4.7 tatas tair vaṇigbhiḥ saṃjñā pratilabdhā /
Aṣṭasāhasrikā
ASāh, 1, 8.15 evaṃ vedanā saṃjñā saṃskārāḥ /
ASāh, 1, 10.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ kāraṇamāyuṣman subhūte avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ yadā rūpameva virahitaṃ rūpasvabhāvena evaṃ yadā vedanaiva saṃjñaiva saṃskārā eva yadā vijñānameva virahitaṃ vijñānasvabhāvena yadā prajñāpāramitaiva virahitā prajñāpāramitāsvabhāvena yadā sarvajñataiva virahitā sarvajñatāsvabhāvena //
ASāh, 1, 11.3 evaṃ vedanaiva saṃjñaiva saṃskārā eva /
ASāh, 1, 20.5 anyā sā saṃjñā anye te saṃskārāḥ /
ASāh, 1, 20.9 na hi bhagavan anyā sā māyā anyā sā vedanā anyā sā saṃjñā anye te saṃskārāḥ /
ASāh, 1, 20.10 vedanā saṃjñā saṃskārā eva bhagavan māyā māyaiva vedanāsaṃjñāsaṃskārāḥ /
ASāh, 1, 21.1 bhagavānāha tatkiṃ manyase subhūte atraiṣāṃ saṃjñā samajñā prajñaptirvyavahāraḥ pañcasūpādānaskandheṣu yaduta bodhisattva iti evamukte āyuṣmān subhūtirbhagavantametadavocat evametadbhagavan evametatsugata /
ASāh, 1, 30.7 atha katamattadāyuṣman subhūte rūpaṃ yadrūpamabaddhamamuktamiti vadasi evaṃ katamā sā vedanā katamā sā saṃjñā katame te saṃskārāḥ katamattadāyuṣman subhūte vijñānaṃ yadvijñānamabaddhamamuktamiti vadasi katamā sā āyuṣman subhūte rūpatathatā yā rūpatathatāpyabaddhā amukteti vadasi evaṃ katamā sā vedanātathatā saṃjñātathatā saṃskāratathatā katamā sā āyuṣman subhūte vijñānatathatā yā vijñānatathatāpyabaddhā amukteti vadasi evamukte āyuṣmān subhūtirāyuṣmantaṃ pūrṇaṃ maitrāyaṇīputrametadavocat yadāyuṣman pūrṇa māyāpuruṣasya rūpaṃ tadabaddhamamuktam /
ASāh, 1, 30.8 evaṃ yā māyāpuruṣasya vedanā yā māyāpuruṣasya saṃjñā ye māyāpuruṣasya saṃskārāḥ /
ASāh, 1, 34.7 tasmānmātṛsaṃjñā pitṛsaṃjñā putrasaṃjñā duhitṛsaṃjñā bodhisattvena mahāsattvena sarvasattvānāmantike yāvadātmasaṃjñā utpādayitavyā /
ASāh, 1, 34.7 tasmānmātṛsaṃjñā pitṛsaṃjñā putrasaṃjñā duhitṛsaṃjñā bodhisattvena mahāsattvena sarvasattvānāmantike yāvadātmasaṃjñā utpādayitavyā /
ASāh, 1, 34.7 tasmānmātṛsaṃjñā pitṛsaṃjñā putrasaṃjñā duhitṛsaṃjñā bodhisattvena mahāsattvena sarvasattvānāmantike yāvadātmasaṃjñā utpādayitavyā /
ASāh, 1, 34.7 tasmānmātṛsaṃjñā pitṛsaṃjñā putrasaṃjñā duhitṛsaṃjñā bodhisattvena mahāsattvena sarvasattvānāmantike yāvadātmasaṃjñā utpādayitavyā /
ASāh, 1, 34.7 tasmānmātṛsaṃjñā pitṛsaṃjñā putrasaṃjñā duhitṛsaṃjñā bodhisattvena mahāsattvena sarvasattvānāmantike yāvadātmasaṃjñā utpādayitavyā /
ASāh, 1, 34.9 evaṃ ca sarvasattveṣu saṃjñā utpādayitavyā mayaite sarvasattvā na parityaktavyāḥ /
ASāh, 1, 34.14 evamādhyātmikabāhyeṣu sarvadharmeṣu saṃjñā utpādayitavyā /
ASāh, 2, 4.24 iti hi vedaneti saṃjñeti saṃskārā iti /
ASāh, 2, 16.9 evaṃ na vedanā na saṃjñā na saṃskārāḥ /
ASāh, 3, 30.8 mṛdukā ca asya āhārasaṃjñā bhavati /
ASāh, 3, 30.9 tadyathāpi nāma kauśika bhikṣoryogācārasya samādhervyutthitasya manasikārapariṣyanditena cittena na balavatyāhāre gṛddhirbhavati mṛdukā cāsya āhārasaṃjñā bhavati evameva kauśika tasya kulaputrasya vā kuladuhiturvā na balavatyāhāre gṛddhirbhaviṣyati /
ASāh, 3, 30.10 mṛdukā cāsya āhārasaṃjñā bhaviṣyati /
ASāh, 7, 6.5 na vedanā na saṃjñā na saṃskārāḥ /
ASāh, 7, 9.9 yadā na bhavati saṃjñā samajñā prajñaptirvyavahāraḥ tadā prajñāpāramitetyucyate //
ASāh, 8, 2.3 evaṃ vedanā saṃjñā saṃskārāḥ /
ASāh, 8, 2.12 evaṃ vedanā saṃjñā saṃskārāḥ /
ASāh, 12, 2.2 katame pañca yaduta rūpaṃ vedanā saṃjñā saṃskārā vijñānam /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 68.0 svaṃ rūpaṃ śabdasyāśabdasaṃjñā //
Aṣṭādhyāyī, 1, 4, 1.0 ā kaḍārād ekā sañjñā //
Buddhacarita
BCar, 11, 41.1 kāmeṣvanaikāntikatā ca yasmādato 'pi me teṣu na bhogasaṃjñā /
Carakasaṃhitā
Ca, Sū., 4, 6.1 pañca kaṣāyayonaya iti madhurakaṣāyo 'mlakaṣāyaḥ kaṭukaṣāyastiktakaṣāyaḥ kaṣāyakaṣāyaśceti tantre saṃjñā //
Ca, Sū., 25, 49.5 eṣām āsavānām āsutatvād āsavasaṃjñā /
Ca, Sū., 30, 70.2 adhikṛtyārtham adhyāyanāmasaṃjñā pratiṣṭhitā //
Ca, Sū., 30, 86.2 arthe daśamahāmūlāḥ saṃjñā cāsāṃ yathā kṛtā /
Ca, Vim., 8, 128.1 āturāvasthāsvapi tu kāryākāryaṃ prati kālākālasaṃjñā tadyathā asyām avasthāyāmasya bheṣajasyākālaḥ kālaḥ punaranyasyeti etadapi hi bhavatyavasthāviśeṣeṇa tasmādāturāvasthāsvapi hi kālākālasaṃjñā /
Ca, Vim., 8, 128.1 āturāvasthāsvapi tu kāryākāryaṃ prati kālākālasaṃjñā tadyathā asyām avasthāyāmasya bheṣajasyākālaḥ kālaḥ punaranyasyeti etadapi hi bhavatyavasthāviśeṣeṇa tasmādāturāvasthāsvapi hi kālākālasaṃjñā /
Ca, Śār., 3, 8.3 sa garbhāśayamanupraviśya śukraśoṇitābhyāṃ saṃyogametya garbhatvena janayatyātmanātmānam ātmasaṃjñā hi garbhe /
Ca, Śār., 4, 3.1 yataśca garbhaḥ sambhavati yasmiṃśca garbhasaṃjñā yadvikāraśca garbhaḥ yayā cānupūrvyābhinirvartate kukṣau yaścāsya vṛddhihetuḥ yataścāsyājanma bhavati yataśca jāyamānaḥ kukṣau vināśaṃ prāpnoti yataśca kārtsnyenāvinaśyan vikṛtimāpadyate tadanuvyākhyāsyāmaḥ //
Ca, Śār., 4, 5.1 śukraśoṇitajīvasaṃyoge tu khalu kukṣigate garbhasaṃjñā bhavati //
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Lalitavistara
LalVis, 3, 13.5 asminnṛṣayaḥ patitā iti tasmātprabhṛti ṛṣipatanasaṃjñodapādi /
LalVis, 3, 13.6 abhayadattāśca tasmin mṛgāḥ prativasanti iti tadagreṇa mṛgadāvasya mṛgadāva iti saṃjñodapādi //
Mahābhārata
MBh, 1, 216, 14.2 nādena ripusainyānāṃ yeṣāṃ saṃjñā praṇaśyati //
MBh, 2, 45, 30.2 sthāpitā tatra saṃjñābhūcchaṅkho dhmāyati nityaśaḥ //
MBh, 3, 71, 16.2 evaṃ vilapamānā sā naṣṭasaṃjñeva bhārata /
MBh, 3, 175, 17.2 saṃjñā mumoha sahasā varadānena tasya ha //
MBh, 3, 178, 25.3 tadāśritā hi saṃjñaiṣā vidhis tasyaiṣaṇe bhavet //
MBh, 10, 18, 15.1 apakrānte tato yajñe saṃjñā na pratyabhāt surān /
MBh, 12, 15, 10.2 maryādā sthāpitā loke daṇḍasaṃjñā viśāṃ pate //
MBh, 12, 26, 15.2 saṃjñaiṣā laukikī rājan na hinasti na hanyate //
MBh, 12, 62, 5.1 yā saṃjñā vihitā loke dāse śuni vṛke paśau /
MBh, 12, 212, 2.1 bhagavan yad idaṃ pretya saṃjñā bhavati kasyacit /
MBh, 12, 212, 43.1 evaṃ sati kutaḥ saṃjñā pretyabhāve punar bhavet /
MBh, 12, 248, 5.2 tatra me saṃśayo jātaḥ kutaḥ saṃjñā mṛtā iti //
MBh, 12, 250, 36.1 sā vai tadā mṛtyusaṃjñāpadeśāc chāpād bhītā bāḍham ityabravīt tam /
MBh, 13, 19, 7.2 dharmo 'yaṃ paurvikī saṃjñā upacāraḥ kriyāvidhiḥ //
MBh, 13, 48, 30.2 varṇānāṃ dharmahīneṣu saṃjñā nāstīha kasyacit //
MBh, 13, 83, 17.1 tato me punar evāsīt saṃjñā saṃcintya śāstrataḥ /
Rāmāyaṇa
Rām, Yu, 28, 32.2 eṣā bhavatu naḥ saṃjñā yuddhe 'smin vānare bale //
Saundarānanda
SaundĀ, 9, 35.1 ahaṃ mametyeva ca raktacetasāṃ śarīrasaṃjñā tava yaḥ kalau grahaḥ /
SaundĀ, 17, 7.1 ātaptabuddheḥ prahitātmano 'pi svabhyastabhāvādatha kāmasaṃjñā /
Saṅghabhedavastu
SBhedaV, 1, 80.1 yataś ca te sattvās tasmin pāpake asaddharme 'tyarthaṃ pātakavratam āpannās tatas te udyuktā agārāṇi māpayitum iha vayam akāryaṃ kariṣyāma iha vayam akāryaṃ kariṣyāma iti agāram agāram iti saṃjñā udapādi //
SBhedaV, 1, 129.0 yac ca teṣām kṣetrebhyaḥ sampadyate tato 'smai dharmyāṃ kṣitim anuprayacchanti mahājanena saṃmato mahāsaṃmata iti mahāsaṃmato mahāsaṃmata iti saṃjñodapādi //
SBhedaV, 1, 130.0 kṣetrāṇām adhipatiḥ kṣatāc ca trāyata iti kṣatriyaḥ kṣatriya iti saṃjñodapādi //
SBhedaV, 1, 131.0 dharmeṇa prajā rañjayati śīlavṛttasamudācāreṇa prajñāvṛttasamudācāreṇeti rājā rājeti saṃjñodapādi mahāsammatasya gautamā rājño manuṣyāṇāṃ sattvā sattvā iti saṃjñābhūt //
SBhedaV, 1, 131.0 dharmeṇa prajā rañjayati śīlavṛttasamudācāreṇa prajñāvṛttasamudācāreṇeti rājā rājeti saṃjñodapādi mahāsammatasya gautamā rājño manuṣyāṇāṃ sattvā sattvā iti saṃjñābhūt //
SBhedaV, 1, 132.0 mahāsammatasya gautamā rājño rocaḥ putraḥ rocasya rājño mānuṣyāṇām ehikā ehikā iti saṃjñodapādi rocasya gautamā kalyāṇaḥ putraḥ kalyāṇasya rājño mānuṣyāṇām tilakās tilakā iti saṃjñodapādi kalyāṇasya gautamā varakalyāṇaḥ putraḥ varakalyāṇasya gautamā rājño mānuṣyāṇām abhrakaṇṭhā abhrakaṇṭhā iti saṃjñodapādi //
SBhedaV, 1, 132.0 mahāsammatasya gautamā rājño rocaḥ putraḥ rocasya rājño mānuṣyāṇām ehikā ehikā iti saṃjñodapādi rocasya gautamā kalyāṇaḥ putraḥ kalyāṇasya rājño mānuṣyāṇām tilakās tilakā iti saṃjñodapādi kalyāṇasya gautamā varakalyāṇaḥ putraḥ varakalyāṇasya gautamā rājño mānuṣyāṇām abhrakaṇṭhā abhrakaṇṭhā iti saṃjñodapādi //
SBhedaV, 1, 132.0 mahāsammatasya gautamā rājño rocaḥ putraḥ rocasya rājño mānuṣyāṇām ehikā ehikā iti saṃjñodapādi rocasya gautamā kalyāṇaḥ putraḥ kalyāṇasya rājño mānuṣyāṇām tilakās tilakā iti saṃjñodapādi kalyāṇasya gautamā varakalyāṇaḥ putraḥ varakalyāṇasya gautamā rājño mānuṣyāṇām abhrakaṇṭhā abhrakaṇṭhā iti saṃjñodapādi //
SBhedaV, 1, 134.0 upoṣadhasya gautamā rājño manuṣyāṇāṃ stālajaṅghā stālajaṅghā iti saṃjñābhūt //
SBhedaV, 1, 136.0 paripākānvayāt sphuṭitaḥ kumāro jātaḥ abhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ mūrdhnā jāto iti mūrdhnāto mūrdhnāta iti saṃjñodapādi //
SBhedaV, 1, 140.0 ekaikā kathayati mān dhāpaya mān dhāpayeti māndhātā māndhāteti saṃjñodapādi //
SBhedaV, 1, 142.0 te cintayitvā tulayitvā upaparīkṣya pṛthakśilpasthānakarmasthānāni māpayantīti teṣāṃ manujā manujā iti saṃjñodapādi //
SBhedaV, 1, 148.0 paripākānvayāt sphuṭitaḥ kumāro jātaḥ abhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ dakṣiṇād ūror jātaś cāruś cārur iti saṃjñā udapādi //
SBhedaV, 1, 151.0 cāror gautamā vāme ūrau piṭako jātaḥ mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jātaḥ abhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ vāmād ūror jātaḥ upacārur upacārur iti saṃjñā udapādi //
SBhedaV, 1, 153.0 upacāror gautamā rājño dakṣiṇe caraṇe piṭako jāto mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jāto 'bhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ dakṣiṇāccaraṇājjātaḥ cārumāṃś cārumān iti saṃjñā udapādi //
SBhedaV, 1, 155.0 cārumato gautamā rājño vāme caraṇe piṭako jātaḥ mṛduḥ sumṛdus tadyathā tūlapicur vā karpāsapicur vā na kāṃcid ābādhāṃ janayati paripākānvayāt sphuṭitaḥ kumāro jāto 'bhirūpo darśanīyaḥ prāsādiko dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaḥ vāmāccaraṇājjāta upacārumān upacārumān iti saṃjñā udapādi //
SBhedaV, 1, 157.0 iti hi gautamā mahāsaṃmatasya rājño rocaḥ putraḥ rocasya kalyāṇaḥ kalyāṇasya varakalyāṇaḥ varakalyāṇasya upoṣadhaḥ upoṣadhasya māndhātā māndhātuś cāruḥ cāror upacāruḥ upacāroś cārumān cārumata upacārumān ruciḥ suruciḥ mucir mucilinda aṅga aṅgīratho bhṛṅgo bhagīrathaḥ sagaraḥ sāgaro mahāsāgaraḥ śakunir mahāśakuniḥ kuśa upakuśo mahākuśaḥ sudarśano mahāsudarśanaḥ praṇayo mahāpraṇayaḥ praṇādo mahāpraṇādaḥ prabhaṅkaraḥ pratāpavān merur merumān merumantaḥ arcir arciṣmān arciṣmantaḥ arciṣmantasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā potalake nagare ekaśatarājaśatam abhūt teṣām apaścimakaḥ arindamo nāma rājābhūd arīn damayatīty arindamaḥ arindama iti saṃjñā udapādi arindamasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā ayodhyāyāṃ catuḥpañcāśad rājasahasrāṇy abhūvan teṣām apaścimakaḥ ajitañjayo nāma rājābhūd ajitaṃ jayatīty ajitaṃjayaḥ ajitaṃjaya iti saṃjñā udapādi //
SBhedaV, 1, 187.0 sa tena pravrajitaḥ kṛṣṇadvaipāyano ṛṣiḥ phalamūlāṃbubhakṣaḥ tasyāpi gautama ṛṣiḥ gautama ṛṣiḥ iti saṃjñā saṃvṛttā //
SBhedaV, 1, 195.0 tasya suvarṇadvaipāyanaḥ suvarṇadvaipāyana iti saṃjñā saṃvṛttā sa paraṃ vismayam upagataḥ tato 'sau gautamariṣiḥ kathayati upādhyāya itaś cyutasya me kā gatir bhaviṣyati kā upapattiḥ ko 'bhisaṃparāya iti //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Yogasūtra
YS, 1, 15.1 dṛṣṭānuśravikaviṣayavitṛṣṇasya vaśīkārasaṃjñā vairāgyam //
Abhidharmakośa
AbhidhKo, 1, 14.2 vedanānubhavaḥ saṃjñā nimittodgrahaṇātmikā //
AbhidhKo, 2, 24.1 vedanā cetanā saṃjñā chandaḥ sparśo matiḥ smṛtiḥ /
Amarakośa
AKośa, 2, 526.2 savyeṣṭhadakṣiṇasthau ca saṃjñā rathakuṭumbinaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 33, 40.1 nṛdveṣiṇyastanī ca syāt ṣaṇḍhasaṃjñānupakramā /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 345.1 utthāya ca sasaṃjñeyaṃ divam utpatya bhāṣate /
Divyāvadāna
Divyāv, 2, 61.0 teṣām yāstāḥ saṃjñā bhavilo bhavatrāto bhavanandīti tā antarhitāḥ //
Divyāv, 3, 117.0 tasya maitreyaḥ samyaksambuddha iti saṃjñā bhaviṣyati //
Divyāv, 3, 143.0 tasya ratnaśikhī samyaksambuddha iti saṃjñodapādi //
Divyāv, 6, 32.0 indreṇa brāhmaṇena yaṣṭyā mahaḥ prajñapita iti indramaha indramaha iti saṃjñā saṃvṛttā //
Divyāv, 6, 98.0 toyikāmaha iti saṃjñā saṃvṛttā //
Divyāv, 8, 324.0 saṃjñā anena pratilabdhā //
Divyāv, 8, 418.0 tatra te tāsu mātṛsaṃjñā upasthāpayitavyā bhaginīsaṃjñā duhitṛsaṃjñā upasthāpayitavyā //
Divyāv, 8, 418.0 tatra te tāsu mātṛsaṃjñā upasthāpayitavyā bhaginīsaṃjñā duhitṛsaṃjñā upasthāpayitavyā //
Divyāv, 8, 418.0 tatra te tāsu mātṛsaṃjñā upasthāpayitavyā bhaginīsaṃjñā duhitṛsaṃjñā upasthāpayitavyā //
Divyāv, 8, 420.0 subahvapi te pralobhyamānena rāgasaṃjñā notpādayitavyā //
Divyāv, 12, 205.1 yatrāsya śarīraṃ gaṇḍagaṇḍaṃ kṛtaṃ tasya gaṇḍaka ārāmika iti saṃjñā saṃvṛttā //
Divyāv, 13, 479.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadantāyuṣmatā svāgatena karma kṛtaṃ yenāḍhye kule mahādhane mahābhoge jātaḥ kiṃ karma kṛtaṃ yena kroḍamallako jāto durāgata iti ca saṃjñā saṃvṛttā kiṃ karma kṛtam yena bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam tejodhātuṃ samāpadyamānānāṃ cāgratāyāṃ nirdiṣṭo bhagavānāha svāgatenaiva bhikṣavo bhikṣuṇā karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyabhāvīni svāgatena karmāṇi kṛtāni upacitāni ko 'nyaḥ pratyanubhaviṣyati //
Divyāv, 17, 158.1 mūrdhato jāto mūrdhāta iti saṃjñā saṃvṛttā //
Divyāv, 17, 159.1 māṃ dhaya māṃ dhaya māndhāta iti saṃjñā saṃvṛttā //
Divyāv, 17, 183.1 svayamāgataṃ svayamāgataṃ sāketasāketamiti saṃjñā saṃvṛttā //
Divyāv, 17, 210.1 cintakā ime tulakā upaparīkṣakā iti mantrajā mantrajā iti saṃjñā //
Divyāv, 19, 27.1 agrajyotiriti saṃjñā //
Divyāv, 20, 54.1 paryaṅkamābhujya ṛjukāyaṃ praṇidhāya pratimukhaṃ smṛtimupasthāpya pañcasūpādānaskandheṣūdayavyayānudarśī viharati yadutedaṃ rūpam ayaṃ rūpasamudayaḥ ayaṃ rūpasyāstaṃgamaḥ iyaṃ vedanā iyaṃ saṃjñā ime saṃskārāḥ idaṃ vijñānam ayaṃ vijñānasamudayaḥ ayaṃ vijñānasyāstaṃgama iti //
Harivaṃśa
HV, 8, 1.3 tasya bhāryābhavat saṃjñā tvāṣṭrī devī vivasvataḥ /
HV, 8, 2.3 saṃjñā nāma svatapasā dīpteneha samanvitā //
HV, 8, 8.1 śyāmavarṇaṃ tu tadrūpaṃ saṃjñā dṛṣṭvā vivasvataḥ /
HV, 8, 8.3 māyāmayī tu sā saṃjñā tasyāś chāyā samutthitā //
HV, 8, 10.1 saṃjñovāca /
HV, 8, 16.1 dvitīyāyāṃ tu saṃjñāyāṃ saṃjñeyam iti cintayan /
HV, 8, 18.1 saṃjñā tu pārthivī tāta svasya putrasya vai tadā /
HV, 8, 31.3 asahantī sma tat saṃjñā vane carati śāḍvalam //
Kāmasūtra
KāSū, 2, 2, 3.4 pañcālasaṃbandhācca bahvṛcair eṣā pūjārthaṃ saṃjñā pravartitā ityeke //
Kātyāyanasmṛti
KātySmṛ, 1, 127.2 jātiḥ saṃjñā nivāsaś ca pramāṇaṃ kṣetranāma ca //
KātySmṛ, 1, 494.1 pañcanadyāḥ pradeśe tu saṃjñeyaṃ vyavahārikī /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 7.1, 1.4 tena dvayor bahūnāṃ ca saṃyogasañjñā siddhā bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.19 ṛkāraṝkārayoḥ savarṇasañjñā vaktavyā /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 17.1, 1.2 uñaḥ pragṛhyasañjñā bhavati itau śākalyasya ācāryasya matena /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 21.1, 1.7 sabhāsaṃnayane bhavaḥ sābhāsaṃnayanaḥ ākāram āśritya vṛddhasañjñā na bhavati //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 23.1, 1.19 bhūryādīnāṃ nivṛttyarthaṃ saṅkhyāsañjñā vidhīyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 24.1, 1.2 ṣakārāntā nakārāntā ca yā saṅkhyā sā ṣaṭsañjñā bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 25.1, 1.1 ḍatyantā yā saṅkhyā sā ṣaṭsañjñā bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 27.1, 1.42 samasya sarvaśabdaparyāyasya sarvanāmasaṃjñeṣyate na sarvatra /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 29.1, 1.1 sarvanāmasañjñāyāṃ tadantavidher abhyupagamād bahuvrīher api sarvādyantasya sañjñā syāt iti pratiṣedha ārabhyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 33.1, 1.14 ubhayaśabdasya tayappratyayāntasya gaṇe pāṭhān nityā sarvanāmasañjñā iha api jaskāryaṃ prati vibhāṣā /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 34.1, 1.14 satyām eva vyavasthāyām iyaṃ teṣāṃ sañjñā //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 35.1, 1.1 atra api nityā sarvanāmasañjñā prāptā jasi vibhāṣyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 36.1, 1.1 atra api pūrveṇa nityā sarvanāmasañjñā prāptā sā jasi vibhāṣyate /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.8 visarjanīyasthānikasya sakārasya upacāraḥ iti sañjñā /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 43.1, 1.3 tena jasaḥ śeḥ sarvanāmasthānasañjñā pūrveṇa bhavaty eva /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 44.1, 1.2 tayoḥ pratiṣedhavikalpayoḥ vibhāṣā iti sañjñā bhavati /
Kūrmapurāṇa
KūPur, 1, 11, 21.2 vyomasaṃjñā parā kāṣṭhā seyaṃ haimavatī matā //
KūPur, 1, 11, 268.1 mamaivaiṣā parā śaktirvedasaṃjñā purātanī /
KūPur, 1, 19, 1.4 saṃjñā rājñī prabhā chāyā putrāṃstāsāṃ nibodhata //
KūPur, 1, 19, 2.1 saṃjñā tvāṣṭrī ca suṣuve sūryānmanumanuttamam /
KūPur, 1, 49, 40.1 dvitīyā kālasaṃjñānyā tāmasī śeṣasaṃjñitā /
Laṅkāvatārasūtra
LAS, 2, 153.5 tadyathā mahāmate gandharvanagare'viduṣām anagare nagarasaṃjñā bhavati /
LAS, 2, 154.2 na ca mahāmate cittamanomanovijñānacittaparāvṛttyāśrayāṇāṃ svacittadṛśyagrāhyagrāhakavikalpaprahīṇānāṃ tathāgatabhūmipratyātmāryajñānagatānāṃ yogināṃ bhāvābhāvasaṃjñā pravartate /
Liṅgapurāṇa
LiPur, 1, 8, 67.2 prasādo 'sya turīyā tu saṃjñā viprāścatuṣṭaye //
LiPur, 1, 20, 92.2 evaṃ kalpe tu vaivṛtte saṃjñā naśyati te 'nagha //
LiPur, 1, 22, 15.1 svastyastu te gamiṣyāmi saṃjñā bhavatu suvrata /
LiPur, 1, 65, 3.1 saṃjñā rājñī prabhā chāyā putrāṃstāsāṃ vadāmi vaḥ /
LiPur, 1, 65, 3.2 saṃjñā tvāṣṭrī ca suṣuve sūryānmanumanuttamam //
LiPur, 1, 65, 4.2 prabhā prabhātam ādityācchāyāṃ saṃjñāpyakalpayat //
LiPur, 1, 65, 14.1 vaḍavā ca tadā tvāṣṭrī saṃjñā tasmāddivākarāt /
LiPur, 1, 70, 20.2 tasmācca mahataḥ saṃjñā khyātirityabhidhīyate //
LiPur, 1, 99, 14.1 satīsaṃjñā tadā sā vai rudramevāśritā patim /
LiPur, 2, 20, 19.3 gauravādeva saṃjñaiṣā śivācāryasya nānyathā //
Matsyapurāṇa
MPur, 10, 2.1 kimarthaṃ ca kṛtā saṃjñā bhūmeḥ kiṃ pāribhāṣikī /
MPur, 11, 2.3 tasya patnītrayaṃ tadvat saṃjñā rājñī prabhā tathā //
MPur, 11, 3.2 prabhā prabhātaṃ suṣuve tvāṣṭrī saṃjñā tathā manum //
MPur, 11, 6.1 purataḥ saṃsthitāṃ dṛṣṭvā saṃjñā tāṃ pratyabhāṣata /
MPur, 11, 8.1 kāmayāmāsa devo'pi saṃjñeyamiti cādarāt /
MPur, 11, 10.1 chāyāyāṃ janayāmāsa saṃjñeyamiti bhāskaraḥ /
MPur, 11, 35.2 saṃjñā ca manasā kṣobham agamadbhayavihvalā //
MPur, 47, 214.1 saṃjñā pranaṣṭā yā vo 'dya tāmetāṃ pratipatsyatha /
MPur, 53, 63.3 evamādityasaṃjñā ca tatraiva parigadyate //
MPur, 133, 24.2 etāḥ saridvarāḥ sarvā veṇusaṃjñā kṛtā rathe //
MPur, 137, 12.2 vāpī sā sāmprataṃ dṛṣṭā mṛtasaṃjñā ivāṅganā //
MPur, 154, 64.2 jātamātrā tu sā devī svalpasaṃjñā ca bhāminī //
Nāradasmṛti
NāSmṛ, 2, 19, 67.1 pāñcanadyāḥ pradeśe tu saṃjñā yā vyāvahārikī /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 43.22 atra sūkṣmasthūlasabāhyābhyantarasalakṣaṇavilakṣaṇakriyāsu vidhisaṃjñā yajñavidhivat /
PABh zu PāśupSūtra, 2, 11, 8.0 tatra devā iti ṛbhuṣu brahmādipiśācānteṣu manuṣyatiryagyonivarjaṃ sāmānyasaṃjñā //
PABh zu PāśupSūtra, 2, 11, 10.0 pitara iti viśeṣasaṃjñā bhasmasnānādivad ityarthaḥ //
PABh zu PāśupSūtra, 4, 6, 20.0 trivarṇāśramiṣu lokasaṃjñā na tu brahmalokādiṣu //
PABh zu PāśupSūtra, 4, 12, 1.0 krāthanaspandanādiprayogaiḥ dhikkṛtasya nidrāviṣṭo vāyusaṃspṛṣṭo mandakārī asamyakkārī asamyagvādīti yo 'yaṃ duṣṭaśabdo 'bhiyogaśabdaśca niṣpadyate tasminn anṛte māyāsaṃjñā //
PABh zu PāśupSūtra, 4, 20, 6.0 kṣetrajñe ca brāhmaṇasaṃjñā //
PABh zu PāśupSūtra, 5, 39, 18.0 tasminneva pravartato yo 'yaṃ duḥkhāpoho guṇastatreyaṃ gatiriti saṃjñā kriyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 43, 1.0 atra yo 'yaṃ viriñciḥ paramaḥ patiḥ sarvacetanavyatiriktaḥ kṣetrajñaḥ tasmin brahmasaṃjñā //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 1.0 grahaṇadhāraṇohāpohavijñānavacanakriyāyathānyāyābhiniveśānāṃ vāsa iti saṃjñā tāntrikī śiṣṭaiḥ kṛtā //
Suśrutasaṃhitā
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 24, 8.4 doṣadūṣiteṣvatyarthaṃ dhātuṣu saṃjñā rasajo 'yaṃ śoṇitajo 'yaṃ māṃsajo 'yaṃ medojo 'yam asthijo 'yaṃ majjajo 'yaṃ śukrajo 'yam vyādhir iti //
Su, Sū., 40, 4.1 netyāhuranye rasāstu pradhānaṃ kasmāt āgamāt āgamo hi śāstram ucyate śāstre hi rasā adhikṛtāḥ yathā rasāyatta āhāra iti tasmiṃś ca prāṇāḥ upadeśāc ca upadiśyante hi rasāḥ yathā madhurāmlalavaṇā vātaṃ śamayanti anumānācca rasena hyanumīyate dravyaṃ yathā madhuramiti ṛṣivacanācca ṛṣivacanaṃ vedo yathā kiṃcidijyārthaṃ madhuramāharediti tasmād rasāḥ pradhānaṃ raseṣu guṇasaṃjñā /
Su, Śār., 6, 20.1 rujābhibhūtaṃ tu tataḥ śarīraṃ pralīyate naśyati cāsya saṃjñā /
Su, Śār., 7, 22.1 tatra sirāśatamekasmin sakthni bhavati tāsāṃ jāladharā tvekā tisraścābhyantarās tatrorvīsaṃjñe dve lohitākṣasaṃjñā caikā etāstvavyadhyā etenetarasakthi bāhū ca vyākhyātau evamaśastrakṛtyāḥ ṣoḍaśa śākhāsu /
Su, Utt., 7, 35.1 yo hrasvajāḍyo nakulāndhatā ca gambhīrasaṃjñā ca tathaiva dṛṣṭiḥ /
Su, Utt., 60, 27.1 bhūtānīti kṛtā saṃjñā teṣāṃ saṃjñāpravaktṛbhiḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 25.2, 1.2 tasya ca pūrvācāryaiḥ saṃjñā kṛtā vaikṛta iti /
SKBh zu SāṃKār, 25.2, 1.8 tasya pūrvācāryakṛtā saṃjñā bhūtādiḥ /
SKBh zu SāṃKār, 25.2, 1.21 yo vaikṛtāt sāttvikād ahaṃkārād utpadyate tasya kā saṃjñetyāha //
Viṣṇupurāṇa
ViPur, 2, 13, 89.2 kva vṛkṣasaṃjñā yātā syāddārusaṃjñāthavā nṛpa //
ViPur, 2, 13, 89.2 kva vṛkṣasaṃjñā yātā syāddārusaṃjñāthavā nṛpa //
ViPur, 2, 13, 93.2 deheṣu lokasaṃjñeyaṃ vijñeyā karmahetuṣu //
ViPur, 3, 2, 2.2 sūryasya patnī saṃjñābhūttanayā viśvakarmaṇaḥ /
ViPur, 3, 2, 4.1 saṃjñeyam ityathārkaśca chāyāyāmātmajatrayam /
ViPur, 3, 2, 5.1 chāyāsaṃjñā dadau śāpaṃ yamāya kupitā yadā /
ViPur, 3, 17, 5.2 ṛgyajuḥsāmasaṃjñeyaṃ trayī varṇāvṛtirdvija /
ViPur, 6, 7, 48.2 brahmākhyā karmasaṃjñā ca tathā caivobhayātmikā //
ViPur, 6, 7, 61.2 avidyā karmasaṃjñānyā tṛtīyā śaktir iṣyate //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 15.1, 1.1 striyo 'nnapānam aiśvaryam iti dṛṣṭaviṣaye vitṛṣṇasya svargavaidehyaprakṛtilayatvaprāptāv ānuśravikaviṣaye vitṛṣṇasya divyādivyaviṣayasaṃprayoge 'pi cittasya viṣayadoṣadarśinaḥ prasaṃkhyānabalād anābhogātmikā heyopādeyaśūnyā vaśīkārasaṃjñā vairāgyam //
Ṭikanikayātrā
Ṭikanikayātrā, 3, 4.1 ahnaḥ pañcadaśāṃśo rātreś caivaṃ muhūrta iti saṃjñā /
Ṭikanikayātrā, 9, 20.1 strīsaṃjñā bhāsabhaṣakapiñjalāplavakambukiṃtsakā /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 5.0 yatas teṣu kriyamāṇā vīryasaṃjñānvarthā syāt //
Ayurvedarasāyana zu AHS, Sū., 9, 16.2, 7.0 gurvādīnāmaṣṭānāṃ yogarūḍhā vīryasaṃjñeti bhāvaḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 47.2 daśānāṃ jīvanīyānāṃ saṃjñā tu parikīrtitā //
Bhāratamañjarī
BhāMañj, 11, 68.1 śanakairlabdhasaṃjñā sā vilapantī sulocanā /
BhāMañj, 12, 24.1 labdhasaṃjñā śanaireṣā parimṛjya rajaściram /
Garuḍapurāṇa
GarPur, 1, 164, 34.2 nātisaṃjñāsti majjāsthinetravegasvarakṣayaḥ //
Gṛhastharatnākara
GṛRĀ, Brāhmalakṣaṇa, 9.0 brahmadeyeti saṃjñā tatra vivāhe jātasya śrāddhapaṅktipāvanatvavyavahārāt //
Hitopadeśa
Hitop, 4, 96.3 duḥkhārtasya pratīkāre sukhasaṃjñā vidhīyate //
Kathāsaritsāgara
KSS, 1, 7, 68.2 dantena puṣpaṃ muñcantyā tayā saṃjñā kṛtā tava //
KSS, 1, 7, 73.1 citraṃ tvayā kathaṃ jñātā sā saṃjñetyudite tayā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 6.0 iti yady api yaugikīyaṃ saṃjñā ananteśādiṣv api sāmānyā tathāpi indraśabdasaṃnidher ihomāpatāv eva haraśabdo jñeyaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 25.2, 7.0 doṣadūṣiteṣvatyarthaṃ dhātuṣu saṃjñā kriyate rasajo'yaṃ śoṇitajo'yam ityādi śoṇitajo'yamityādivyapadeśo ghṛtādidagdhavat //
NiSaṃ zu Su, Sū., 14, 3.4, 19.0 manaḥsaṃkalpādinirodho dūṣyajanmasaṃjñā mārgādityādi manaḥsaṃkalpādinirodho dūṣyajanmasaṃjñā manaḥsaṃkalpādinirodho iti pāṭhaṃ tathāpi pūrvokte niyamaḥ lakṣaṇayā tvatra punasta kubjādiṣvavayavasamudāyendriyādhiṣṭhānajo mārgāt kaḥ tathāpi tvatra punasta kubjādiṣvavayavasamudāyendriyādhiṣṭhānajo nitya vatsa paṭhanti rase //
NiSaṃ zu Su, Śār., 3, 4.1, 20.0 rasajādisaṃjñā sadgurūpadiṣṭatvaṃ tasmānmayāpi rasajādisaṃjñā sadgurūpadiṣṭatvaṃ tasmānmayāpi rasajādisaṃjñā sadgurūpadiṣṭatvaṃ rasajādisaṃjñā sadgurūpadiṣṭatvaṃ na yathā ca paṭhito ghṛtadagdhastailadagdhastāmradagdho jñāpayati //
Rasahṛdayatantra
RHT, 19, 76.1 khecarasaṃjñā guṭikā patati mukhe kṣiptamātreṇa /
Rājanighaṇṭu
RājNigh, Parp., 29.2 lakṣmīr bhūtir mut sukhaṃ jīvabhadrā syād ity eṣā lokasaṃjñā krameṇa //
RājNigh, Pipp., 141.1 aparā nāgaramustā nāgarotthā nāgarādighanasaṃjñā /
RājNigh, Pipp., 142.2 sā pūrṇakoṣṭhasaṃjñā kalāpinī sāgarendumitā //
RājNigh, Pipp., 147.2 sāmānyena mateyam ekādaśasaṃjñā bahujñadhiyā //
RājNigh, Pipp., 166.2 kālindikā saiva tu kālameṣī kālī trivelāvanicandrasaṃjñā //
RājNigh, Śat., 93.2 kalyāṇinī bhadrabalā ca moṭā vāṭī balāḍhyeti ca rudrasaṃjñā //
RājNigh, Kar., 137.2 bāṇo bāṇā dāsī kaṇṭārtagalā ca saptasaṃjñā syāt //
RājNigh, Siṃhādivarga, 82.0 pipīlakaḥ pipīlaśca strīsaṃjñā ca pipīlikā //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 2.2, 1.0 yatra dravye yad bhūtaṃ bhūyiṣṭham adhikṛtaṃ tena tasya vyapadeśaḥ saṃjñā bhavati //
SarvSund zu AHS, Sū., 9, 15.2, 3.0 gurvādiṣveva vīryasaṃjñā na tu rasavipākaprabhāveṣu mandasāndrādiṣu vā //
SarvSund zu AHS, Sū., 9, 16.2, 6.0 prabhāvaḥ sarvātiśāyī dravyasvabhāvaḥ tasya ca kriyānirvartanasāmānye satyapi vīryasaṃjñā pūrvoktāddhetor na pravartate //
SarvSund zu AHS, Sū., 9, 16.2, 8.0 tasmāt rasādyeṣu sambhavatyapi vidyamānāpi asadrūpeva sā vīryasaṃjñā na vivakṣyate norarīkriyate //
SarvSund zu AHS, Sū., 9, 16.2, 14.0 yata evaṃ sā vīryasaṃjñā sambhavaty api rasādiṣu vaiparītyān na vivakṣyate ato gurvādaya eva vīryam na rasādayaḥ //
SarvSund zu AHS, Sū., 15, 1.2, 3.0 lambā tumbī dīrghatiktālābusaṃjñā //
SarvSund zu AHS, Sū., 15, 1.2, 5.0 bimbī gohlā oṣṭhopamaphalasaṃjñā //
SarvSund zu AHS, Sū., 15, 2.2, 7.0 nīlinī nīlapuṣpā bhāravāhīsaṃjñā //
SarvSund zu AHS, Sū., 15, 8.2, 5.0 kākolyau dve ekā kākolī kevaḍīsaṃjñā anyā kṣīrakākolī payasvinīsaṃjñā //
SarvSund zu AHS, Sū., 15, 8.2, 5.0 kākolyau dve ekā kākolī kevaḍīsaṃjñā anyā kṣīrakākolī payasvinīsaṃjñā //
SarvSund zu AHS, Sū., 15, 8.2, 6.0 dve mede ekā medā maṇicchidrāsaṃjñā anyā mahāmedā vṛkṣaruhāsaṃjñā //
SarvSund zu AHS, Sū., 15, 8.2, 6.0 dve mede ekā medā maṇicchidrāsaṃjñā anyā mahāmedā vṛkṣaruhāsaṃjñā //
Tantrāloka
TĀ, 4, 177.1 mātṛsadbhāvasaṃjñāsyāstenoktā yatpramātṛṣu /
TĀ, 6, 31.2 uktaṃ śrīmanniśācāre saṃjñātra trividhā matā //
TĀ, 8, 309.1 yonivivareṣu nānākāmasamṛddheṣu bhagasaṃjñā /
Ānandakanda
ĀK, 1, 3, 3.1 pañcamī siddhasaṃjñā ca prāyaśo durlabhā nṛṇām /
ĀK, 1, 15, 20.1 taile jīrṇe samāpanne saṃjñā bhavati bhairavi /
ĀK, 1, 19, 13.1 māsābhyāmṛtusaṃjñā syādṛtubhyāṃ kālasaṃjñakaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 29.0 atra ca satyapi śabdāntare dīrghaṃjīvitaśabdenaiva saṃjñā kṛtā dīrghaṃjīvitaśabdasyaiva pravacanādau niveśāt praśastatvācca //
ĀVDīp zu Ca, Sū., 1, 1, 38.0 na cānayā vyutpattyā prakaraṇacatuṣkasthānādiṣvatiprasaṅgaḥ yato yogarūḍheyam adhyāyasaṃjñādhyāyasya prakaraṇasamūhaviśeṣa eva dīrghaṃjīvitīyādilakṣaṇe paṅkajaśabdavadvartate na yogamātreṇa vartate //
ĀVDīp zu Ca, Sū., 1, 1, 39.0 vakṣyati hi adhikṛtyeyamadhyāyanāmasaṃjñā pratiṣṭhitā iti nāmasaṃjñā yogarūḍhasaṃjñetyarthaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 39.0 vakṣyati hi adhikṛtyeyamadhyāyanāmasaṃjñā pratiṣṭhitā iti nāmasaṃjñā yogarūḍhasaṃjñetyarthaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 39.0 vakṣyati hi adhikṛtyeyamadhyāyanāmasaṃjñā pratiṣṭhitā iti nāmasaṃjñā yogarūḍhasaṃjñetyarthaḥ //
ĀVDīp zu Ca, Sū., 1, 15.1, 5.0 vaikhānasā iti karmaviśeṣaprayuktā saṃjñā //
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Sū., 27, 15.2, 4.0 vrīhiriti śāradāśudhānyasya saṃjñā //
ĀVDīp zu Ca, Sū., 28, 2, 2.0 iyam apyarthaparā saṃjñā //
ĀVDīp zu Ca, Śār., 1, 154.2, 4.0 saṃjñā ālocanaṃ nirvikalpakaṃ jñānaṃ savikalpakaṃ vijñānaṃ buddhyavasāyaḥ kiṃvā saṃjñā mānollekhena jñānaṃ vijñānaṃ śāstrajñānam //
ĀVDīp zu Ca, Śār., 1, 154.2, 4.0 saṃjñā ālocanaṃ nirvikalpakaṃ jñānaṃ savikalpakaṃ vijñānaṃ buddhyavasāyaḥ kiṃvā saṃjñā mānollekhena jñānaṃ vijñānaṃ śāstrajñānam //
ĀVDīp zu Ca, Cik., 1, 4.1, 5.0 prāyaścittam iti bheṣajasaṃjñā prāyaścittavad bheṣajasyādharmakāryavyādhiharatvena //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 4.0 yatastantrāntare aṣṭa dhātava iti manyante tatrāṣṭadhā lohasaṃjñā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 58.1, 4.0 vimalā svarṇamākṣikabhedaḥ karkoṭī vandhyākarkoṭī grāhyā meṣaśṛṅgī vallīsaṃjñā prasiddhā etayordravaiḥ sadyorasaiḥ patrāṇāmiti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 8.0 yaḥ kvāthavat sthitaḥ peyaḥ sa pānīya iti saṃjñā //
Haribhaktivilāsa
HBhVil, 5, 354.2 yā śilā kṛṣṇasaṃjñā sā dhanadhānyasukhapradā //
Mugdhāvabodhinī
MuA zu RHT, 10, 3.2, 3.0 kiṃviśiṣṭaṃ nāganāsikābhidhānaṃ nāgānāṃ phaṇināṃ nāsikā eva abhidhānaṃ saṃjñā yasya tat //
MuA zu RHT, 13, 3.2, 6.0 caturṇāṃ pratyekaṃ mahābījasaṃjñeti //
MuA zu RHT, 13, 5.2, 4.0 pratyekadravye bījasaṃjñā ceti dhvanyarthaḥ //
MuA zu RHT, 13, 6, 3.0 eteṣāṃ mahābījānāṃ cet saṃkarabījaṃ pratyekaṃ dravyasya bījasaṃjñā sā tarhi catuḥṣaṣṭipramāṇā syādityarthaḥ //
MuA zu RHT, 19, 76.2, 3.0 punar mākṣikakāntaprayuktena tāpyacumbakamilitena bījena rase gaganasattve sārite sati khecarasaṃjñā guṭikā bhavati //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 20.2, 2.0 svarṇamākṣikeṇa saha māritaṃ tāmraṃ tathā sīsakaṃ ca pṛthak pṛthak daśavāraṃ samutthāpitaṃ kṛtvā tayoḥ pratyekaṃ catuṣpalaṃ ādāya ekīkuryāttataḥ tadubhayaṃ bhūyaḥ nīlāñjanena saha bhasmīkṛtya saptavāraṃ samutthāpayed evaṃ ca tayoḥ śulvanāga iti saṃjñā jāyate iti //
RRSBoṬ zu RRS, 8, 50, 2.0 saṃsṛṣṭadravyadvayaṃ mardayitvā dhmāpanena dvandvānasaṃjñā jāyate //
RRSBoṬ zu RRS, 8, 52.2, 5.0 asmin pakṣe vakṣyamāṇapataṅgīrāgākhyarañjakadravyaviśeṣasya kalkalepanena sarvalauhe viśeṣataḥ raupye hematā iti saṃjñā jāyate //
RRSBoṬ zu RRS, 8, 68.2, 4.0 granthāntare 'sya bodhanam iti saṃjñā nirdiṣṭā //
RRSBoṬ zu RRS, 10, 13.2, 7.0 yantramātre hi krauñcikā saṃjñā vartate sā hi bahudhā vividhaprakārā ityanvayaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 42.2, 5.0 khaner nepāladeśasaṃnihitatvād vā nepāleti saṃjñā //
RRSṬīkā zu RRS, 5, 42.2, 6.0 athavā rūḍhasaṃjñeyam //
RRSṬīkā zu RRS, 5, 42.2, 8.0 yathā mlecchadhātur aspaṣṭaśabde tathā spaṣṭaśabdaraktavarṇatvānmleccham iti saṃjñā //
RRSṬīkā zu RRS, 5, 78.2, 5.0 vaṅgasyeva rekhānāṃ śvetacchāyātvād vaṅgamiti saṃjñā //
RRSṬīkā zu RRS, 7, 15, 1.0 dagdhakāṣṭhakaṭhinakhaṇḍānāmeva śikhitrasaṃjñā kokilasaṃjñā ca //
RRSṬīkā zu RRS, 7, 15, 1.0 dagdhakāṣṭhakaṭhinakhaṇḍānāmeva śikhitrasaṃjñā kokilasaṃjñā ca //
RRSṬīkā zu RRS, 8, 37.2, 2.0 śikharaparyantaṃ paripūrṇakokilānāṃ dhmānena mūṣākaṇṭhaparyantaṃ yadāpacayo bhavati tāvaddhmānasyaikakolīsaka iti saṃjñā //
Rasasaṃketakalikā
RSK, 5, 11.2 baddhā guṭī candrakaleti saṃjñā meheṣu sarveṣu niyojanīyā //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 144.1 tasya yaśaskāma ityeva saṃjñābhūt //
SDhPS, 15, 84.1 teṣāṃ ca tayābhīkṣṇaṃ śokārtatayā sā viparītasaṃjñā aviparītasaṃjñā bhavet //
SDhPS, 15, 84.1 teṣāṃ ca tayābhīkṣṇaṃ śokārtatayā sā viparītasaṃjñā aviparītasaṃjñā bhavet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 28.2 tenaiṣā śoṇasaṃjñā tu daśa sapta ca tāḥ smṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 22.2 bhāsanādgamanāccaiva bhagasaṃjñā prakīrtitā //
SkPur (Rkh), Revākhaṇḍa, 38, 76.2 purāṇe vihitā tāta saṃjñā tasya tu vistarāt //
SkPur (Rkh), Revākhaṇḍa, 159, 5.2 viṇmūtraretaḥsaṅghāte kā saṃjñā jāyate nṛṇām //