Occurrences

Mahābhārata
Kāśikāvṛtti
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Garuḍapurāṇa
Tantrāloka

Mahābhārata
MBh, 1, 200, 9.56 pañca cākṣarajātāni svarasaṃjñāni yāni ca /
MBh, 12, 290, 102.2 jaṅgamāgamasaṃjñāni jaṅgamaṃ tu viśiṣyate //
MBh, 12, 324, 4.3 ajasaṃjñāni bījāni chāgaṃ na ghnantum arhatha //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 27.1, 1.1 sarvaśabdaḥ ādir yeṣāṃ tānīmāni sarvādīni sarvanāmasaṃjñāni bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.4 digupadiṣṭe samāse bahuvrīhau vibhāṣā sarvādīni sarvanāmasañjñāni bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 29.1, 1.2 bahuvrīhau samāse sarvādīni sarvanāmasañjñāni na bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 30.1, 1.1 tṛtīyāsamāse sarvādīni sarvanāmasañjñāni na bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 31.1, 1.1 dvandve ca samāse sarvādīni sarvanāmasañjñāni na bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 32.1, 1.2 dvandve samāse jasi vibhāṣā sarvādīni sarvanāmasañjñāni na bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 34.1, 1.2 pūrvādīni vibhāṣā jasi sarvanāmasañjñāni bhavanti vyavasthāyām asaṃjñāyām /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.1 svarādīni śabdarūpāṇi nipātāśca avyayasañjñāni bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 43.1, 1.1 suṭ iti pañca vacanāni sarvanāmasthānasañjñāni bhavanti napuṃsakād anyatra /
Suśrutasaṃhitā
Su, Śār., 5, 20.1 etāni pañcavidhāni bhavanti tadyathā kapālarucakataruṇavalayanalakasaṃjñāni /
Su, Śār., 5, 20.2 teṣāṃ jānunitambāṃsagaṇḍatāluśaṅkhaśiraḥsu kapālāni daśanāstu rucakāni ghrāṇakarṇagrīvākṣikośeṣu taruṇāni pārśvapṛṣṭhoraḥsu valayāni śeṣāṇi nalakasaṃjñāni //
Su, Cik., 40, 37.2 śuddhahīnātisaṃjñāni viśeṣācchāstracintakaiḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 38.2, 1.4 tebhyaḥ pañcabhyaḥ tanmātrebhyaḥ pañca mahābhūtāni pṛthivyaptejovāyvākāśasaṃjñāni yānyutpadyante /
Viṣṇupurāṇa
ViPur, 2, 4, 22.2 yeṣāṃ tu nāmasaṃjñāni sapta varṣāṇi tāni vai //
ViPur, 2, 4, 61.1 tatsaṃjñānyeva tatrāpi sapta varṣāṇyanukramāt /
Garuḍapurāṇa
GarPur, 1, 46, 35.1 dvārāṇyuttarasaṃjñāni pūrvadvārāṇi vacmyaham /
Tantrāloka
TĀ, 8, 277.2 icchādhīnāni punarvikaraṇasaṃjñāni kāryamapyevam //