Occurrences

Śatapathabrāhmaṇa
Buddhacarita
Carakasaṃhitā
Saundarānanda
Bodhicaryāvatāra
Kumārasaṃbhava
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Rasahṛdayatantra
Tantrāloka
Ānandakanda
Mugdhāvabodhinī

Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
Buddhacarita
BCar, 11, 19.2 sadbhyaśca garhāṃ niyataṃ ca pāpaṃ kaḥ kāmasaṃjñaṃ viṣamādadīta //
Carakasaṃhitā
Ca, Śār., 2, 9.2 dṛṣṭvāsṛgekaṃ na ca garbhasaṃjñaṃ kecin narā bhūtahṛtaṃ vadanti //
Saundarānanda
SaundĀ, 8, 29.2 samupetya vanaṃ tathā punargṛhasaṃjñaṃ mṛgayeta bandhanam //
Bodhicaryāvatāra
BoCA, 1, 10.2 rasajātam atīva vedhanīyaṃ sudṛḍhaṃ gṛhṇata bodhicittasaṃjñam //
Kumārasaṃbhava
KumSaṃ, 3, 58.2 yogāt sa cāntaḥ paramātmasaṃjñaṃ dṛṣṭvā paraṃ jyotir upārarāma //
Kūrmapurāṇa
KūPur, 1, 11, 243.2 anantabhūtairadhivāsitaṃ te nato 'smi rūpaṃ jagadaṇḍasaṃjñam //
KūPur, 1, 11, 244.2 trikālahetuṃ parameṣṭhisaṃjñaṃ namāmi rūpaṃ ravimaṇḍalastham //
KūPur, 1, 11, 246.2 aśeṣabhūtāṇḍavināśahetuṃ namāmi rūpaṃ tava kālasaṃjñam //
KūPur, 1, 11, 247.2 janārdanārūḍhatanuṃ prasuptaṃ nato 'smi rūpaṃ tava śeṣasaṃjñam //
KūPur, 1, 11, 248.2 yugāntaśeṣaṃ divi nṛtyamānaṃ nato 'smi rūpaṃ tava rudrasaṃjñam //
Matsyapurāṇa
MPur, 150, 151.2 taddṛṣṭvā dānavānīkaṃ labdhasaṃjñaṃ divākaraḥ /
Suśrutasaṃhitā
Su, Nid., 16, 54.2 marmacchidaṃ dustaram etadāhurbalāsasaṃjñaṃ nipuṇā vikāram //
Su, Śār., 9, 7.2 tāstu pittāśayam abhiprapannāstatrastham evānnapānarasaṃ vipakvam auṣṇyād vivecayantyo 'bhivahantyaḥ śarīraṃ tarpayanti arpayanti cordhvagānāṃ tiryaggāṇāṃ ca rasasthānaṃ cābhipūrayanti mūtrapurīṣasvedāṃś ca vivecayanti āmapakvāśayāntare ca tridhā jāyante tāstriṃśat tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa dve 'nnavāhinyāvantrāśrite toyavahe dve mūtrabastimabhiprapanne mūtravahe dve śukravahe dve śukraprādurbhāvāya dve visargāya te eva raktamabhivahato nārīṇāmārtavasaṃjñaṃ dve varconirasanyau sthūlāntrapratibaddhe aṣṭāvanyāstiryaggāṇāṃ dhamanīnāṃ svedamarpayanti tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Viṣṇupurāṇa
ViPur, 1, 12, 2.2 madhusaṃjñaṃ mahāpuṇyaṃ jagāma yamunātaṭam //
Rasahṛdayatantra
RHT, 18, 56.1 tāpyaṃ cāṃgulisaṃjñaṃ cūrṇaṃ kṛtvā tadantare dattvā /
Tantrāloka
TĀ, 8, 356.1 rūpāvaraṇasaṃjñaṃ tattattve 'smin aiśvare viduḥ /
Ānandakanda
ĀK, 1, 3, 15.2 śivasaṃjñamidaṃ kumbhaṃ śivarūpaṃ vicintayet //
Mugdhāvabodhinī
MuA zu RHT, 18, 57.1, 2.0 aṅgulisaṃjñaṃ tāpyaṃ svarṇamākṣikaṃ cūrṇaṃ kṛtvā tadantare taccūrṇam antare madhye dattvā śulbasya tāmrasya guptamūṣā andhamūṣā kāryā tatra nale ityabhiprāyaḥ //