Occurrences

Aṣṭasāhasrikā
Mahābhārata
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Rājanighaṇṭu
Tarkasaṃgraha

Aṣṭasāhasrikā
ASāh, 1, 34.6 evametāḥ saṃjñāḥ kṛtvā bodhisattvo mahāsattvo bodhisattvacārikāṃ carati /
Mahābhārata
MBh, 5, 152, 30.2 cakre sa vividhāḥ saṃjñāḥ pratyakṣaṃ ca punaḥ punaḥ //
MBh, 6, 1, 11.1 saṃjñāśca vividhāstāstāsteṣāṃ cakre yudhiṣṭhiraḥ /
MBh, 6, 1, 12.1 abhijñānāni sarveṣāṃ saṃjñāścābharaṇāni ca /
Suśrutasaṃhitā
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 19, 1.0 pratyakṣeṇa hi padārthamālocayantaḥ saṃjñāḥ praṇayanti dṛṣṭaṃ ca dārakasya nāmakaraṇe praṇītāścemāḥ khalu saṃjñāḥ tasmānmanyāmahe asti bhagavānasmadviśiṣṭo yo'smadādi parokṣāṇāmapi bhāvānāṃ pratyakṣadarśī yenedaṃ saṃjñādi praṇītamiti //
Rājanighaṇṭu
RājNigh, 2, 23.2 kṣauṇījādidravyabhūyaṃ prapannās tās tāḥ saṃjñā bibhrate tatra bhūyaḥ //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 13.10 sa caiko 'py upādhibhedāt prāṇāpānādisaṃjñā labhate //