Occurrences

Rasārṇava

Rasārṇava
RArṇ, 1, 28.1 yāvanna harabījaṃ tu bhakṣayet pāradaṃ rasam /
RArṇ, 1, 35.1 svairataḥ sambhavāddevi pāradaḥ kīrtito mahaḥ /
RArṇ, 1, 35.2 pārado gadito yaśca parārthaṃ sādhakottamaiḥ //
RArṇ, 5, 23.2 doṣān haranti yogena dhātūnāṃ pāradasya ca //
RArṇ, 7, 47.0 cūrṇapāradabhedena dvividho daradaḥ punaḥ //
RArṇ, 7, 65.2 ye guṇāḥ pārade proktāste caivātra bhavantviti //
RArṇ, 10, 4.0 raso rasendraḥ sūtaśca pāradaścātha miśrakaḥ //
RArṇ, 10, 7.2 taṃ vidyāt pāradaṃ devi tārakarmaṇi yojayet /
RArṇ, 10, 7.4 tathā hema śarīraṃ ca pāradena vinaśyati //
RArṇ, 10, 29.1 āroṭaḥ pārado brahmā mūrchitastu janārdanaḥ /
RArṇ, 10, 31.1 pāradasya trayo doṣā viṣaṃ vahnirmalas tathā /
RArṇ, 10, 38.3 pāradaṃ devadeveśi svedayeddivasatrayam //
RArṇ, 11, 1.2 lakṣaṇaṃ śodhanaṃ caiva pāradasya śrutaṃ mayā /
RArṇ, 11, 67.2 ṣoḍaśāṃśaiḥ sa dhānyāmlaiḥ mardyaḥ svedyaśca pāradaḥ //
RArṇ, 11, 177.1 tena pakvaṃ bījacūrṇaṃ pārade pādabhāgikam /
RArṇ, 12, 28.2 tasyāḥ samparkamātreṇa baddhastiṣṭhati pāradaḥ //
RArṇ, 12, 136.1 tasya pañcāṅgacūrṇena pāradaṃ saha mardayet /
RArṇ, 12, 170.2 mardayet pāradaṃ prājño rasabandho bhaviṣyati //
RArṇ, 12, 174.1 gandhakaṃ rasakaṃ tāpyaṃ pāradaṃ raktacandanam /
RArṇ, 12, 248.1 kanakaṃ pāradaṃ vyoma samam ekatra yojayet /
RArṇ, 12, 255.1 athavodakamādāya pāradaṃ ca manaḥśilām /
RArṇ, 12, 318.1 pāradaṃ haritālaṃ ca śilā mākṣikameva ca /
RArṇ, 12, 323.2 jñātvā kālapramāṇena bandhayet pāradaṃ tataḥ //
RArṇ, 12, 329.1 pāradaṃ gandhakaṃ caiva mardayet gulikākṛti /
RArṇ, 12, 330.2 pādena kanakaṃ dattvā pāradaṃ tatra yojayet /
RArṇ, 12, 338.2 tadbaddhaṃ pāradaṃ caiva guṭikāṃ śṛṇu sundari //
RArṇ, 12, 359.1 āmalakyādi kāntaṃ ca pāradaṃ ca manaḥśilām /
RArṇ, 12, 381.1 srotoñjanayutaṃ dhmātaṃ sattvaṃ pāradamiśritam /
RArṇ, 13, 27.1 hemābhraśulbadrutibhiḥ pāradastu samanvitaḥ /
RArṇ, 13, 28.1 ārābhrahemadrutayaḥ pāradena samanvitāḥ /
RArṇ, 13, 29.1 tīkṣṇamāraṃ tathā hema pāradena samanvitam /
RArṇ, 13, 30.1 tīkṣṇaṃ ghoṣaṃ tathā tāraṃ pāradena samanvitam /
RArṇ, 15, 7.1 vaikrāntasattvaṃ deveśi pāradena samanvitam /
RArṇ, 15, 11.1 kāntaṃ rūpyaṃ sakanakaṃ pāradaṃ caiva yojayet /
RArṇ, 15, 33.2 dehalohakaro yaśca pārado lauhavat priye //
RArṇ, 15, 63.2 sabījaṃ pāradaṃ kṛtvā capalasya tu vāpayet /
RArṇ, 15, 198.1 śaṃkarasya dvibhāgaṃ tu pāradasya trayaṃ tathā /
RArṇ, 17, 1.2 drāvaṇaṃ rañjanaṃ caiva pāradasya śrutaṃ mayā /
RArṇ, 17, 6.1 bhūlatāśoṇitaśilāviṣaṭaṅkaṇapāradam /
RArṇ, 18, 14.1 śilājatukṣaudraviḍaṅgasarpirlohābhayāpāradatāpyabhakṣam /