Occurrences

Kūrmapurāṇa
Liṅgapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Janmamaraṇavicāra

Kūrmapurāṇa
KūPur, 1, 1, 116.2 ānandamacalaṃ brahma sthānaṃ tatpārameśvaram //
KūPur, 1, 2, 84.2 tṛtīye cāntimā proktā bhāvanā pārameśvarī //
KūPur, 1, 9, 48.1 kiṃtu mohayati brahman bhavantaṃ pārameśvarī /
KūPur, 1, 11, 66.2 svaṃ rūpaṃ darśayāmāsa divyaṃ tat pārameśvaram //
KūPur, 1, 11, 331.1 samprāpya yogaṃ paramaṃ divyaṃ tat pārameśvaram /
KūPur, 1, 24, 90.2 sarvajñatvaṃ tathaiśvaryaṃ jñānaṃ tat pārameśvaram /
KūPur, 2, 31, 81.1 avijñāya paraṃ bhāvaṃ divyaṃ tatpārameśvaram /
KūPur, 2, 33, 147.1 sthāpayed yaḥ paraṃ dharmaṃ jñānaṃ tatpārameśvaram /
Liṅgapurāṇa
LiPur, 1, 24, 68.2 tatra vedaśiro nāma astraṃ tatpārameśvaram //
LiPur, 1, 70, 67.1 etatkālāntaraṃ jñeyamaharvai pārameśvaram /
LiPur, 1, 85, 30.2 suniścitārthaṃ gaṃbhīraṃ vākyaṃ me pārameśvaram //
LiPur, 1, 85, 37.1 yasyaivaṃ hṛdi saṃstho'yaṃ mantraḥ syātpārameśvaraḥ /
Garuḍapurāṇa
GarPur, 1, 49, 19.2 tṛtīye cāntimā proktā bhāvanā pārameśvarī //
Kathāsaritsāgara
KSS, 1, 6, 164.2 tatkṣaṇaṃ kiṃ na kuryāddhi prasādaḥ pārameśvaraḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 1.3 te tadaivam uktāḥ pārameśvaraṃ jñānaṃ śāstraṃ vṛtavantaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 9.0 athānyebhyo darśanebhyaḥ ko 'sya pārameśvarasya jñānasya viśeṣa iti muniḥ praṣṭum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 1.0 aśarīriṇāṃ tāvadgurubhiḥ śaktipātasya durlakṣatvāc charīravatāṃ yeṣāṃ pārameśvarī śaktirapunarāvirbhāvāya patati teṣāṃ tatpāte muktyutkaṇṭhā saṃsāradveṣaḥ parameśvarabhaktipareṣu bhaktiḥ tacchāsake śāstre śraddhā ceti liṅgaṃ cihnam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 5.2, 2.0 yataś cāvasthādvaye 'pyayaṃ pāśavaṃ vā pārameśvaraṃ vā balottejanamapekṣate tasmāt kimapyasyāsti jñānakriyāsaṃnirodhakaṃ yatkṛtaḥ svātantryavyāghātaḥ //
Skandapurāṇa
SkPur, 1, 22.1 diṣṭyā tvamasi dharmajña prasādātpārameśvarāt /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 46.0 evaṃ cānena viśvottīrṇaṃ viśvamayaṃ viśvasargasaṃhārādikāri śāṃkaraṃ svasvabhāvātmakaṃ tattvam ityabhidadhatā sarveṣu pārameśvareṣu yadupāsyaṃ taditaḥ spandatattvān nādhikaṃ kevalametatsvātantryavaśenaiva tadupāsāvaicitryam ābhāsyate //
SpandaKārNir zu SpandaKār, 1, 13.2, 8.0 satyaṃ yadi cidānandaghanā svatantrā pāramārthikī bhittibhūtā bhūr abhyupeyate yathā vijñānabhairavādau pārameśvarīṃ dikkālakalanātītā //
SpandaKārNir zu SpandaKār, 1, 19.2, 6.0 iti śrīpratyabhijñoktadṛśā citiśaktireva pārameśvarī jñānakriyāmāyāśaktitritayatayā śrīsadāśivādipade sphuritvā saṃkocaprakarṣātsattvarajastamorūpaṃ krīḍāśarīraṃ śrayati yato nijacicchaktisphāramayatvāt tadadhiṣṭhitameva sarvadā sarvaṃ jānan suprabuddho guṇādiviśeṣaspandān anucchindann api spandatattvāveśamaya eva //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 3.2, 1.0 yadyuktayuktyā nityaṃ nārādhyate dhātā tadā svasvarūpasthityabhāve satataṃ pratyahaṃ laukikasyeva cāsya yogino 'pi jāgarāyāṃ svapne ca sādhāraṇāsādhāraṇārthaprakāśanatanniścayanādisvabhāvā pārameśvarī sṛṣṭiḥ svatantrā syāllaukikavadyoginam api saṃsārāvaṭa evāsau pātayed ityarthaḥ //
Tantrasāra
TantraS, 2, 4.0 kaś cātra upāyaḥ tasyāpi vyatiriktasya anupapatteḥ tasmāt samastam idam ekaṃ cinmātratattvaṃ kālena akalitaṃ deśena aparicchinnam upādhibhir amlānam ākṛtibhir aniyantritaṃ śabdair asaṃdiṣṭaṃ pramāṇair aprapañcitaṃ kālādeḥ pramāṇaparyantasya svecchayaiva svarūpalābhanimittaṃ ca svatantram ānandaghanaṃ tattvaṃ tad eva ca aham tatraiva antar mayi viśvaṃ pratibimbitam evaṃ dṛḍhaṃ viviñcānasya śaśvad eva pārameśvaraḥ samāveśo nirupāyaka eva tasya ca na mantrapūjādhyānacaryādiniyantraṇā kācit //
TantraS, 4, 44.0 tasmāt vaidikāt prabhṛti pārameśvarasiddhāntatantrakulocchuṣmādiśāstrokto 'pi yo niyamo vidhiḥ vā niṣedho vā so 'tra yāvad akiṃcitkara eva iti siddham //
TantraS, 11, 15.0 madhyas tu tridhā bhogotsukatā yadā pradhānabhūtā tadā mandatvaṃ pārameśvaramantrayogopāyatayā yatas tatra autsukyam pārameśamantrayogādeś ca yato mokṣaparyantatvam ataḥ śaktipātarūpatā //
TantraS, Trayodaśam āhnikam, 23.1 evaṃ yathā bhagavān digvibhāgakārī tathā sūryo 'pi sa hi pārameśvary eva jñānaśaktir ity uktaṃ tatra tatra tatra pūrvaṃ vyakteḥ pūrvā yatraiva ca tathā tatraiva evaṃ svātmādhīnāpi svasammukhīnasya deśasya purastāttvāt //
TantraS, 17, 1.0 vaiṣṇavādidakṣiṇatantrānteṣu śāsaneṣu ye sthitāḥ tadgṛhītavratā vā ye ca uttamaśāsanasthā api anadhikṛtādharaśāsanagurūpasevinaḥ te yadā śaktipātena pārameśvareṇa unmukhīkriyante tadā teṣām ayaṃ vidhiḥ tatra enaṃ kṛtopavāsam anyadine sādhāraṇamantrapūjitasya tadīyāṃ ceṣṭāṃ śrāvitasya bhagavato 'gre praveśayet tatrāsya vrataṃ gṛhītvā ambhasi kṣipet tato 'sau snāyāt tataḥ prokṣya carudantakāṣṭhābhyāṃ saṃskṛtya baddhanetraṃ praveśya sādhāraṇena mantreṇa parameśvarapūjāṃ kārayet //
TantraS, Viṃśam āhnikam, 40.0 sa ca śrīratnamālātriśiromataśrīsiddhāmatādau vidhipūrvakaḥ pārameśvarājñāpūrakaś ca uktaṃ caitat śrītantrāloke vinā pavitrakeṇa sarvaṃ niṣphalam iti //
Tantrāloka
TĀ, 4, 2.1 anantarāhnikokte 'sminsvabhāve pārameśvare /
TĀ, 6, 71.1 śaktayaḥ pārameśvaryo vāmeśā vīranāyakāḥ /
TĀ, 16, 161.2 tenaiva dīkṣayenmantrī ityājñā pārameśvarī //
Janmamaraṇavicāra
JanMVic, 1, 152.3 tatparasya tu sāyujyam ity ājñā pārameśvarī //