Occurrences

Pañcaviṃśabrāhmaṇa
Vasiṣṭhadharmasūtra
Ṛgveda
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harṣacarita
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Maṇimāhātmya
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Smaradīpikā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Pañcaviṃśabrāhmaṇa
PB, 9, 4, 10.0 turaśravasaś ca vai pārāvatānāṃ ca somau saṃsutāv āstāṃ tata ete turaśravāḥ sāmanī apaśyat tābhyām asmā indraḥ śalmalināṃ yamunāyā havyaṃ nirāvahat yat tauraśravase bhavato havyam evaiṣāṃ vṛṅkte //
Vasiṣṭhadharmasūtra
VasDhS, 14, 47.1 śakunānāṃ ca viṣuviṣkarajālapādakalaviṅkaplavahaṃsacakravākabhāsavāyasapārāvatakurarasāraṅgapāṇḍukapotakrauñcakrakarakaṅkagṛdhraśyenabakabalākamadguṭiṭṭibhamāndhālanaktañcaradārvāghāṭacaṭakarailātakāhārītakhañjarīṭagrāmyakukkuṭaśukaśārikakokilakravyādo grāmacāriṇaś ca grāmacāriṇaś ceti //
VasDhS, 23, 30.1 śvakukkuṭagrāmyaśūkarakaṅkagṛdhrabhāsapārāvatamānuṣakākolūkamāṃsādane saptarātram upavāso niṣpurīṣībhāvo ghṛtaprāśaḥ punaḥsaṃskāraś ca //
Ṛgveda
ṚV, 8, 34, 18.1 pārāvatasya rātiṣu dravaccakreṣv āśuṣu /
Arthaśāstra
ArthaŚ, 2, 12, 6.1 śaṅkhakarpūrasphaṭikanavanītakapotapārāvatavimalakamayūragrīvāvarṇāḥ sasyakagomedakaguḍamatsyaṇḍikāvarṇāḥ kovidārapadmapāṭalīkalāyakṣaumātasīpuṣpavarṇāḥ sasīsāḥ sāñjanā visrā bhinnāḥ śvetābhāḥ kṛṣṇāḥ kṛṣṇābhāḥ śvetāḥ sarve vā lekhābinducitrā mṛdavo dhmāyamānā na sphuṭanti bahuphenadhūmāśca rūpyadhātavaḥ //
ArthaŚ, 14, 1, 13.1 pārāvataplavakakravyādānāṃ hastinaravarāhāṇāṃ ca mūtrapurīṣaṃ kāsīsahiṅguyavatuṣakaṇataṇḍulāḥ kārpāsakuṭajakośātakīnāṃ ca bījāni gomūtrikābhāṇḍīmūlaṃ nimbaśigruphaṇirjakākṣīvapīlukabhaṅgaḥ sarpaśapharīcarma hastinakhaśṛṅgacūrṇam ityeṣa dhūmo madanakodravapalālena hastikarṇapalāśapalālena vā praṇītaḥ pratyekaśo yāvaccarati tāvan mārayati //
Buddhacarita
BCar, 8, 37.1 imāśca vikṣiptaviṭaṅkabāhavaḥ prasaktapārāvatadīrghanisvanāḥ /
Carakasaṃhitā
Ca, Sū., 26, 84.7 tathāmrāmrātakamātuluṅganikucakaramardamocadantaśaṭhabadarakośāmrabhavyajāmbavakapitthatintiḍīkapārāvatākṣoḍapanasanālikeradāḍimāmalakānyevaṃprakārāṇi cānyāni dravyāṇi sarvaṃ cāmlaṃ dravamadravaṃ ca payasā saha viruddham /
Ca, Sū., 27, 53.1 pārāvataḥ pāṇḍavika ityuktāḥ pratudā dvijāḥ /
Ca, Cik., 4, 41.1 pārāvatān kapotāṃśca lāvān raktākṣavartakān /
Ca, Cik., 4, 47.2 siddhāḥ pārāvatādīnāṃ rase vā syuḥ pṛthakpṛthak //
Mahābhārata
MBh, 1, 52, 10.1 pārāvataḥ pāriyātraḥ pāṇḍaro hariṇaḥ kṛśaḥ /
MBh, 3, 155, 41.2 pārāvatāṃs tathā kṣaudrān nīpāṃś cāpi manoramān //
MBh, 7, 19, 22.2 pārāvatasavarṇāśva tathā nītir vidhīyatām //
MBh, 7, 19, 25.3 pārāvatasavarṇāśvaḥ svayaṃ droṇam upādravat //
MBh, 7, 22, 33.2 pārāvatasavarṇāśvā dhṛṣṭadyumnam udāvahan //
MBh, 7, 72, 22.2 pārāvatasavarṇāśca raktaśoṇāśca saṃyuge /
MBh, 7, 118, 51.1 sunīlakeśaṃ varadasya tasya śūrasya pārāvatalohitākṣam /
MBh, 7, 164, 130.2 pārāvatasavarṇāśca śoṇāśca bharatarṣabha //
MBh, 8, 32, 5.1 pārāvatasavarṇāśvaś candrādityasamadyutiḥ /
MBh, 9, 43, 26.2 krauñcapārāvatanibhair vadanai rāṅkavair api //
MBh, 9, 44, 80.2 pārāvatamukhāścānye tathā vṛṣamukhāḥ pare //
MBh, 10, 7, 20.1 pārāvatamukhāścaiva madguvaktrāstathaiva ca /
MBh, 12, 102, 7.2 pārāvatakuliṅgākṣāḥ sarve śūrāḥ pramāthinaḥ //
MBh, 13, 107, 106.1 gṛhe pārāvatā dhanyāḥ śukāśca sahasārikāḥ /
Saundarānanda
SaundĀ, 6, 8.1 sā trāsayantī valabhīpuṭasthān pārāvatān nūpuranisvanena /
SaundĀ, 6, 30.2 vispardhamāneva vimānasaṃsthaiḥ pārāvataiḥ kūjanalolakaṇṭhaiḥ //
Amarakośa
AKośa, 2, 234.2 pārāvataḥ kalaravaḥ kapoto 'tha śaśādanaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 3, 31.1 pārāvata ivākūjan pārśvaśūlī tato 'sya ca /
AHS, Cikitsitasthāna, 2, 30.1 sakṣaudraṃ grathite rakte lihyāt pārāvatācchakṛt /
AHS, Utt., 35, 59.1 pārāvatāmiṣaśaṭhīpuṣkarāhvaśṛtaṃ himam /
AHS, Utt., 37, 34.1 pārāvataśakṛt pathyā tagaraṃ viśvabheṣajam /
Daśakumāracarita
DKCar, 2, 2, 314.1 ekadā ca harmyagatāyāstasyāḥ sthānasthitamapi karṇakuvalayaṃ srastamiti samādadhatī pramatteva pracyāvya punar utkṣipya bhūmestenopakanyāpuraṃ kāraṇena kenāpi bhavanāṅgaṇaṃ praviṣṭasya kāntakasyopari pravṛttakuharapārāvatatrāsanāpadeśāt prahasantī prāhārṣam //
Harṣacarita
Harṣacarita, 1, 265.1 bhrātarau pāraśavau candrasenamātṛṣeṇau bhāṣākavirīśānaḥ paraṃ mitraṃ praṇayinau rudranārāyaṇau vidvāṃsau vārabāṇavāsabāṇau varṇakavir veṇībhārataḥ prākṛtakṛtkulaputro vāyuvikāraḥ bandināv anaṅgabāṇasūcībāṇau kātyāyanikā cakravākikā jāṅguliko mayūrakaḥ kalādaś cāmīkaraḥ hairikaḥ sindhuṣeṇaḥ lekhako govindakaḥ citrakṛd vīravarmā pustakṛtkumāradattaḥ mārdaṅgiko jīmūtaḥ gāyanau somilagrahādityau sairandhrī kuraṅgikā vāṃśikau madhukarapārāvatau gāndharvopādhyāyo dardurakaḥ saṃvāhikā keralikā lāsakayuvā tāṇḍavikaḥ ākṣika ākhaṇḍalaḥ kitavo bhīmakaḥ śailāliyuvā śikhaṇḍakaḥ nartakī hariṇikā pārāśarī sumatiḥ kṣapaṇako vīradevaḥ kathako jayasenaḥ śaivo vakraghoṇaḥ mantrasādhakaḥ karālaḥ asuravivaravyasanī lohitākṣaḥ dhātuvādavidvihaṅgamaḥ dārduriko dāmodaraḥ aindrajālikaś cakorākṣaḥ maskarī tāmracūḍakaḥ //
Kāmasūtra
KāSū, 2, 7, 8.1 pārāvataparabhṛtahārītaśukamadhukaradātyūhahaṃsakāraṇḍavalāvakavirutāni śītkṛtabhūyiṣṭhāni vikalpaśaḥ prayuñjīta //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 10.2 pārāvataḥ paribhramya riraṃsuś cumbati priyām //
Kūrmapurāṇa
KūPur, 1, 49, 7.1 pārāvatāśca tuṣitā devāḥ svārociṣe 'ntare /
KūPur, 2, 17, 32.2 ulūkaṃ cakravākaṃ ca bhāsaṃ pārāvatānapi /
Liṅgapurāṇa
LiPur, 1, 92, 21.1 pārāvatadhvanivikūjitacāruśṛṅgairabhraṅkaṣaiḥ sitamanoharacārurūpaiḥ /
Matsyapurāṇa
MPur, 6, 32.1 gṛdhrī gṛdhrānkapotāṃśca pārāvatavihaṃgamān /
MPur, 118, 49.2 pārāvatāṃśca kamalān sārikā jīvajīvakān //
Meghadūta
Megh, Pūrvameghaḥ, 42.1 tāṃ kasyāṃcid bhavanavalabhau suptapārāvatāyāṃ nītvā rātriṃ ciravilasanāt khinnavidyutkalatraḥ /
Suśrutasaṃhitā
Su, Sū., 46, 67.1 kapotapārāvatabhṛṅgarājaparabhṛtakoyaṣṭikakuliṅgagṛhakuliṅgagokṣveḍakaḍiṇḍimāṇavakaśatapatrakamātṛnindakabhedāśiśukasārikāvalgulīgiriśālaṭvālaṭṭūṣakasugṛhākhañjarīṭahārītadātyūhaprabhṛtayaḥ pratudāḥ //
Su, Sū., 46, 70.2 vipāke madhuraścāpi guruḥ pārāvataḥ smṛtaḥ //
Su, Cik., 18, 36.1 kapotapārāvataviḍvimiśraiḥ sakāṃsyanīlaiḥ śukalāṅgalākhyaiḥ /
Su, Ka., 4, 27.2 dhūmrāḥ pārāvatābhāśca vaiśyāste pannagāḥ smṛtāḥ //
Su, Ka., 4, 34.1 tatra darvīkarāḥ kṛṣṇasarpo mahākṛṣṇaḥ kṛṣṇodaraḥ śvetakapoto mahākapoto balāhako mahāsarpaḥ śaṅkhakapālo lohitākṣo gavedhukaḥ parisarpaḥ khaṇḍaphaṇaḥ kakudaḥ padmo mahāpadmo darbhapuṣpo dadhimukhaḥ puṇḍarīko bhrūkuṭīmukho viṣkiraḥ puṣpābhikīrṇo girisarpa ṛjusarpaḥ śvetodaro mahāśirā alagarda āśīviṣa iti maṇḍalinastu ādarśamaṇḍalaḥ śvetamaṇḍalo raktamaṇḍalaś citramaṇḍalaḥ pṛṣato rodhrapuṣpo milindako gonaso vṛddhagonasaḥ panaso mahāpanaso veṇupatrakaḥ śiśuko madanaḥ pālindiraḥ piṅgalas tantukaḥ puṣpapāṇḍuḥ ṣaḍaṅgo 'gniko babhruḥ kaṣāyaḥ kaluṣaḥ pārāvato hastābharaṇaś citraka eṇīpada iti rājimantastu puṇḍarīko rājicitro 'ṅgularājiḥ bindurājiḥ kardamakas tṛṇaśoṣakaḥ sarṣapakaḥ śvetahanuḥ darbhapuṣpaścakrako godhūmakaḥ kikkisāda iti nirviṣāstu galagolī śūkapatro 'jagaro divyako varṣāhikaḥ puṣpaśakalī jyotīrathaḥ kṣīrikāpuṣpako 'hipatāko 'ndhāhiko gaurāhiko vṛkṣeśaya iti vaikarañjāstu trayāṇāṃ darvīkarādīnāṃ vyatikarājjātāḥ tadyathā mākuliḥ poṭagalaḥ snigdharājiriti /
Su, Ka., 8, 137.1 gugguluḥ saindhavaṃ kiṇvaṃ varcaḥ pārāvatasya ca /
Su, Utt., 45, 17.2 rasāśca pārāvataśaṅkhakūrmajāstathā yavāgvo vihitā ghṛtottarāḥ //
Su, Utt., 50, 29.1 kapotapārāvatalāvaśakaśvadaṃṣṭragodhāvṛṣadaṃśajān rasān /
Viṣṇupurāṇa
ViPur, 3, 1, 10.1 pārāvatāḥ satuṣitā devāḥ svārociṣe 'ntare /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 351.2 pārāvataḥ kalaravo gehapakṣī kapotakaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 23, 20.1 haṃsapārāvatavrātais tatra tatra nikūjitam /
Bhāratamañjarī
BhāMañj, 7, 69.2 pārāvataprabhaiścāśvairdhṛṣṭadyumnaścamūpatiḥ //
Garuḍapurāṇa
GarPur, 1, 87, 7.2 tuṣitā dvādaśa proktāstathā pārāvatāśca ye //
GarPur, 1, 149, 14.1 pārāvata ivotkūjan pārśvaśūlī tato 'sya ca /
Maṇimāhātmya
MaṇiMāh, 1, 34.1 yaḥ pārāvatakaṇṭhābhaḥ samprāpto bindubhiḥ sitaiḥ /
Rasahṛdayatantra
RHT, 18, 43.1 pārāvatasya viṣṭhā strīpayaḥ sarvam ekataḥ kṛtvā /
Rasamañjarī
RMañj, 3, 32.1 śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ /
RMañj, 9, 22.1 madhusaindhavasaṃyuktaṃ pārāvatamalānvitam /
Rasaratnasamuccaya
RRS, 2, 59.1 śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ /
RRS, 10, 87.1 pārāvatasya cāṣasya kapotasya kalāpinaḥ /
Rasaratnākara
RRĀ, Ras.kh., 6, 83.2 kṣaṇe kṣaṇe bhajedrāmāṃ yathā pārāvato dhruvam //
RRĀ, Ras.kh., 8, 128.2 khanetpārāvataprakhyāḥ pāṣāṇāḥ sparśabhedakāḥ //
RRĀ, V.kh., 2, 31.2 peṭārībījaṃ strīpuṣpaṃ pārāvatamalaṃ śilām //
RRĀ, V.kh., 5, 17.2 rājāvartaṃ ca sindūraṃ pārāvatamalaṃ samam //
RRĀ, V.kh., 13, 8.1 pārāvatamalaṃ tryūṣam iṃdragopaṃ ca śigrukam /
Rasendracintāmaṇi
RCint, 8, 84.2 pārāvatamṛgādīnāṃ māṃsaṃ jāṅgalajaṃ tathā //
Rasendracūḍāmaṇi
RCūM, 9, 21.1 pārāvatasya cāṣasya kapotasya kalāpinaḥ /
RCūM, 10, 62.1 śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ /
Rasārṇava
RArṇ, 6, 127.1 śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ /
RArṇ, 7, 92.2 pārāvatamalakṣudramatsyadrāvakapañcakam //
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 51.1 pārāvatapalaṃ snigdhaṃ madhuraṃ guru śītalam /
RājNigh, Siṃhādivarga, 139.1 pārāvataḥ kalaravo'ruṇalocanaśca pārāpato madanakākuravaśca kāmī /
RājNigh, Siṃhādivarga, 140.0 pārāvato'nyadeśīyaḥ kāmuko ghullusāravaḥ //
Smaradīpikā
Smaradīpikā, 1, 33.1 gāyanī suratāḍhyā ca pārāvatakalasvanā /
Smaradīpikā, 1, 36.2 uttānaśāyinī coṣṇā pārāvatakalasvanā //
Ānandakanda
ĀK, 1, 12, 144.1 tatra pārāvatākārapāṣāṇāḥ sparśasaṃjñakāḥ /
ĀK, 2, 7, 42.2 pārāvatamalaṃ tryūṣamindragopaṃ saśigrukam //
ĀK, 2, 8, 83.1 peṭāribījaṃ strīpuṣpaṃ pārāvatamalaṃ śilā /
ĀK, 2, 8, 177.2 śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 88.1, 9.0 kapotā gṛhavāsina iti pārāvatāḥ //
ĀVDīp zu Ca, Sū., 27, 165.2, 13.0 pārāvataḥ kāmarūpaprasiddhaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 1, 3, 3.1 haṃsapārāvatagatiṃ dhatte śleṣmaprakopataḥ /
ŚdhSaṃh, 2, 11, 17.1 pārāvatamalairlimpedathavā kukkuṭodbhavaiḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.1, 8.0 śleṣmaprakopāt haṃsapārāvatagatiṃ dhatte //
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.1, 11.0 yato haṃsapārāvatayorapi mandagatiḥ syāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 20.2, 2.0 pārāvataḥ prasiddhaḥ malaṃ purīṣaṃ limpet iti hemapatrāṇītyarthaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 1, 3, 3.1, 3.0 kuliṅgo gṛhacaṭakaḥ haṃsapārāvatagatiṃ śleṣmaprakopataḥ dhatte //
ŚGDīp zu ŚdhSaṃh, 2, 11, 20.2, 1.0 tathā ca pārāvateti sugamam //
Kaiyadevanighaṇṭu
KaiNigh, 2, 57.1 pārāvatakapotābhaṃ bhinnaṃ vahnisamaprabham /
Mugdhāvabodhinī
MuA zu RHT, 18, 46.2, 10.0 pārāvatasya viṣṭhā kapotaśakṛt strīpayo nārīkṣīraṃ etatsarvaṃ mākṣikādistrīkṣīrāntam ekataḥ kṛtvā miśritaṃ vidhāya ca punaretatkrāmaṇakalkaṃ raktapītagaṇaiḥ kiṃśukādiharidrādyaiḥ śatavārān bhāvayedityāgāmiślokasaṃbandhāt //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 17.3 haṃsasyeva kaphodreke gatiṃ pārāvatasya vā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 3.1 balākāṭiṭṭibhau vāpi śukapārāvatāv api /
ParDhSmṛti, 6, 8.1 bheruṇḍacāṣabhāsāṃś ca pārāvatakapiñjalau /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 146, 80.2 pārāvatasavarṇaśca lalāṭe tilako bhavet //
Yogaratnākara
YRā, Dh., 4.2 kāṃsyaṃ dhūsaravarṇaṃ syānnāgaḥ pārāvataprabhaḥ //
YRā, Dh., 13.2 pārāvatamalair lepyānyathavā kukkuṭodbhavaiḥ //