Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaveda (Śaunaka)
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda
Mahābhārata

Aitareya-Āraṇyaka
AĀ, 1, 2, 2, 11.0 tad u kayāśubhīyam etad vai saṃjñānaṃ santani sūktaṃ yat kayāśubhīyam etena ha vā indro 'gastyo marutas te samajānata tad yat kayāśubhīyaṃ śaṃsati saṃjñātyā eva //
Aitareyabrāhmaṇa
AB, 5, 16, 14.0 tad u kayāśubhīyam etad vai saṃjñānaṃ saṃtani sūktaṃ yat kayāśubhīyam etena ha vā indro 'gastyo marutas te samajānata tad yat kayāśubhīyaṃ śaṃsati saṃjñātyā eva //
Aitareyopaniṣad
AU, 3, 2, 1.2 saṃjñānam ājñānaṃ vijñānaṃ prajñānaṃ medhā dṛṣṭir dhṛtir matir manīṣā jūtiḥ smṛtiḥ saṅkalpaḥ kratur asuḥ kāmo vaśa iti sarvāṇy evaitāni prajñānasya nāmadheyāni bhavanti //
Atharvaveda (Śaunaka)
AVŚ, 3, 14, 4.2 ihaivota pra jāyadhvaṃ mayi saṃjñānam astu vaḥ //
AVŚ, 7, 52, 1.1 saṃjñānaṃ naḥ svebhiḥ saṃjñānam araṇebhiḥ /
AVŚ, 7, 52, 1.1 saṃjñānaṃ naḥ svebhiḥ saṃjñānam araṇebhiḥ /
Kauśikasūtra
KauśS, 1, 9, 1.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ nissālām ye agnayaḥ brahma jajñānam ity ekā uta devāḥ mṛgārasūktāny uttamaṃ varjayitvā apa naḥ śośucad agham punantu mā sasruṣīḥ himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca naḥ anaḍudbhyas tvaṃ prathamaṃ mahyam āpaḥ vaiśvānaro raśmibhiḥ yamo mṛtyuḥ viśvajit saṃjñānam naḥ yady antarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 2, 3, 5.0 sahṛdayaṃ tad ū ṣu saṃ jānīdhvam eha yātu saṃ vaḥ pṛcyantāṃ saṃ vo manāṃsi saṃjñānaṃ naḥ iti sāṃmanasyāni //
Kāṭhakasaṃhitā
KS, 20, 10, 37.0 saṃjñānaṃ vā etat paśūnāṃ yad āpaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 6, 2.1 saṃjñānaṃ no divā paśoḥ saṃjñānaṃ naktam arvataḥ /
MS, 2, 2, 6, 2.1 saṃjñānaṃ no divā paśoḥ saṃjñānaṃ naktam arvataḥ /
MS, 2, 2, 6, 2.2 saṃjñānaṃ naḥ svebhyaḥ saṃjñānam araṇebhyaḥ /
MS, 2, 2, 6, 2.2 saṃjñānaṃ naḥ svebhyaḥ saṃjñānam araṇebhyaḥ /
MS, 2, 7, 11, 2.3 saṃjñānam asi kāmadharaṇam /
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 2.3 saṃjñānaṃ hy etat paśūnām /
TB, 1, 2, 1, 17.2 saṃjñānam asi kāmadharaṇam /
Taittirīyasaṃhitā
TS, 5, 2, 3, 19.1 saṃjñānaṃ hy etat paśūnāṃ yad ūṣāḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 46.1 saṃjñānam asi /
Vārāhaśrautasūtra
VārŚS, 2, 1, 4, 10.1 saṃjñānam asīty ūṣān nyupya vyūhati //
VārŚS, 2, 1, 5, 21.1 saṃjñānam asīty ūṣān nyupyāpyāyasva /
Āpastambaśrautasūtra
ĀpŚS, 16, 14, 2.1 saṃjñānam ity ūṣān //
ĀpŚS, 19, 11, 7.2 saṃjñānam ity ūṣān //
ĀpŚS, 19, 12, 1.1 navamyāṃ bāhyāyāṃ lekhāyāṃ pañcadaśa pūrvapakṣasyāhāny upadadhāti saṃjñānaṃ vijñānam iti //
Ṛgveda
ṚV, 10, 19, 4.1 yan niyānaṃ nyayanaṃ saṃjñānaṃ yat parāyaṇam /
Mahābhārata
MBh, 12, 244, 8.1 indriyaṃ ghrāṇasaṃjñānaṃ nāsiketyabhidhīyate /