Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Āyurvedadīpikā
Haribhaktivilāsa
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Arthaśāstra
ArthaŚ, 1, 12, 24.2 cārasaṃcāriṇaḥ saṃsthā gūḍhāścāgūḍhasaṃjñitāḥ //
Carakasaṃhitā
Ca, Sū., 4, 24.1 rasā lavaṇavarjyāśca kaṣāya iti saṃjñitāḥ /
Ca, Sū., 9, 12.1 āturādyāstathā siddhau pādāḥ kāraṇasaṃjñitāḥ /
Ca, Sū., 13, 11.1 snehāśayāḥ sthāvarasaṃjñitāstathā syurjaṅgamā matsyamṛgāḥ sapakṣiṇaḥ /
Ca, Sū., 18, 39.1 asādhyāścāpare santi vyādhayo yāpyasaṃjñitāḥ /
Ca, Sū., 27, 53.2 prasahya bhakṣayantīti prasahāstena saṃjñitāḥ //
Ca, Nid., 8, 34.1 yāti nāśeṣatāṃ vyādhirasādhyo yāpyasaṃjñitaḥ /
Ca, Śār., 1, 64.2 samanaskāśca pañcārthā vikārā iti saṃjñitāḥ //
Ca, Śār., 4, 42.3 vṛddhihetuśca garbhasya pañcārthāḥ śubhasaṃjñitāḥ //
Mahābhārata
MBh, 1, 1, 63.20 bhūtaṃ bhavyaṃ bhaviṣyacca trividhaṃ kālasaṃjñitam /
MBh, 1, 2, 42.3 īśvarārjunayor yuddhaṃ parva kairātasaṃjñitam //
MBh, 1, 2, 69.1 harivaṃśastataḥ parva purāṇaṃ khilasaṃjñitam /
MBh, 1, 2, 233.2 harivaṃśastataḥ parva purāṇaṃ khilasaṃjñitam /
MBh, 1, 36, 3.2 jareti kṣayam āhur vai dāruṇaṃ kārusaṃjñitam /
MBh, 1, 207, 21.2 putrikā hetuvidhinā saṃjñitā bharatarṣabha /
MBh, 1, 209, 24.14 tatrāgacchanti rājānaḥ pṛthivyāṃ nṛpasaṃjñitāḥ /
MBh, 2, 13, 2.2 tasmād avarajaṃ loke yad idaṃ kṣatrasaṃjñitam //
MBh, 3, 16, 11.1 madhyamena ca gulmena rakṣitā sārasaṃjñitā /
MBh, 3, 31, 30.1 hetumātram idaṃ dhātuḥ śarīraṃ kṣetrasaṃjñitam /
MBh, 3, 149, 27.1 adharmo yatra dharmākhyo dharmaś cādharmasaṃjñitaḥ /
MBh, 3, 200, 37.1 ajasram eva duḥkhārto 'duḥkhitaḥ sukhasaṃjñitaḥ /
MBh, 3, 203, 24.1 tasyāpi pāyuparyantas tathā syād gudasaṃjñitaḥ /
MBh, 3, 203, 44.2 taṃ vidyād brahmaṇo yogaṃ viyogaṃ yogasaṃjñitam //
MBh, 3, 247, 2.1 upariṣṭād asau loko yo 'yaṃ svar iti saṃjñitaḥ /
MBh, 5, 100, 10.2 uttarāṃ mātale dharmyāṃ tathailavilasaṃjñitām //
MBh, 6, BhaGī 6, 23.1 taṃ vidyādduḥkhasaṃyogaviyogaṃ yogasaṃjñitam /
MBh, 6, BhaGī 8, 3.3 bhūtabhāvodbhavakaro visargaḥ karmasaṃjñitaḥ //
MBh, 6, BhaGī 11, 1.2 madanugrahāya paramaṃ guhyamadhyātmasaṃjñitam /
MBh, 7, 157, 22.2 śākhā ivetare pārthāḥ pāñcālāḥ patrasaṃjñitāḥ //
MBh, 12, 62, 7.2 nirāśiṣo vadānyasya lokā hyakṣarasaṃjñitāḥ //
MBh, 12, 121, 7.2 kaśca vijñāyate pūrvaṃ ko 'paro daṇḍasaṃjñitaḥ /
MBh, 12, 177, 5.2 śrotraṃ ghrāṇaṃ rasaḥ sparśo dṛṣṭiścendriyasaṃjñitāḥ //
MBh, 12, 178, 11.1 āsyaṃ hi pāyusaṃyuktam ante syād gudasaṃjñitam /
MBh, 12, 182, 6.2 vedādhyayanasampannaḥ sa vaiśya iti saṃjñitaḥ //
MBh, 12, 191, 11.2 tasya sthānavarasyeha sarve nirayasaṃjñitāḥ //
MBh, 12, 206, 13.1 tad bījaṃ dehinām āhustad bījaṃ jīvasaṃjñitam /
MBh, 12, 210, 30.1 bhagavantam ajaṃ divyaṃ viṣṇum avyaktasaṃjñitam /
MBh, 12, 218, 38.1 ityetad balinā gītam anahaṃkārasaṃjñitam /
MBh, 12, 260, 22.2 yajñeṣūpākṛtaṃ viśvaṃ prāhur uttamasaṃjñitam //
MBh, 12, 294, 24.2 vimalo vitamaskaśca nirliṅgo 'liṅgasaṃjñitaḥ //
MBh, 12, 295, 17.1 tadākṣaratvaṃ prakṛtir gacchate guṇasaṃjñitā /
MBh, 12, 301, 24.2 moho 'prakāśastāmisram andhatāmisrasaṃjñitam //
MBh, 12, 316, 56.1 ajasram eva mohārto duḥkheṣu sukhasaṃjñitaḥ /
MBh, 12, 322, 46.1 etaddhi sarvaśāstrāṇāṃ śāstram uttamasaṃjñitam /
MBh, 12, 326, 32.2 te sametā mahātmānaḥ śarīram iti saṃjñitam //
MBh, 12, 328, 13.3 ṛtā satyāmarājayyā lokānām ātmasaṃjñitā //
MBh, 12, 328, 43.2 aṃśavo ye prakāśante mama te keśasaṃjñitāḥ /
MBh, 12, 329, 44.5 atha bhikṣāpratyākhyānaruṣitena budhena brahmabhūtena vivasvato dvitīye janmanyaṇḍasaṃjñitasyāṇḍaṃ māritam adityāḥ /
MBh, 12, 329, 48.6 etacca te toyaṃ vaḍavāmukhasaṃjñitena pīyamānaṃ madhuraṃ bhaviṣyati /
MBh, 12, 329, 48.7 tad etad adyāpi vaḍavāmukhasaṃjñitenānuvartinā toyaṃ sāmudraṃ pīyate //
MBh, 12, 330, 1.2 sūryācandramasau śaśvat keśair me aṃśusaṃjñitaiḥ /
MBh, 12, 331, 27.2 evaṃ lakṣaṇasampannau mahāpuruṣasaṃjñitau //
MBh, 12, 331, 40.1 tena me kathitaṃ pūrvaṃ nāma kṣetrajñasaṃjñitam /
MBh, 12, 332, 12.1 ṣaḍbhūtotpādakaṃ nāma tat sthānaṃ vedasaṃjñitam /
MBh, 12, 333, 23.1 etadarthaṃ śubhamate pitaraḥ piṇḍasaṃjñitāḥ /
MBh, 12, 336, 53.1 ekavyūhavibhāgo vā kvacid dvivyūhasaṃjñitaḥ /
MBh, 12, 337, 27.2 prāpa caiva muhūrtena svasthānaṃ devasaṃjñitam //
MBh, 12, 339, 4.1 mamāntarātmā tava ca ye cānye dehasaṃjñitāḥ /
MBh, 13, 16, 47.2 varayāmāsa putratve nīlalohitasaṃjñitam //
MBh, 13, 24, 41.2 brāhmaṇasyānṛte 'dharmaḥ proktaḥ pātakasaṃjñitaḥ /
MBh, 13, 48, 22.2 māṃsasvādukaraṃ sūdaṃ saugandham iti saṃjñitam //
MBh, 13, 85, 21.1 yāni dārūṇi te māsā niryāsāḥ pakṣasaṃjñitāḥ /
MBh, 13, 95, 41.2 gaṇḍaṃ gaṇḍaṃ gatavatī gaṇḍagaṇḍeti saṃjñitā /
MBh, 14, 28, 15.2 hiṃsā nirveṣṭukāmānām indhanaṃ paśusaṃjñitam //
MBh, 14, 34, 4.2 yad idaṃ brahmaṇo liṅgaṃ kṣetrajñam iti saṃjñitam /
MBh, 14, 36, 8.1 naiśātmakaṃ tamo vidyāt triguṇaṃ mohasaṃjñitam /
MBh, 14, 36, 16.2 ye cānye niyatā bhāvā loke 'sminmohasaṃjñitāḥ //
MBh, 14, 36, 33.1 tamo moho mahāmohastāmisraḥ krodhasaṃjñitaḥ /
MBh, 14, 42, 6.2 kriyākāraṇayuktāḥ syur anityā mohasaṃjñitāḥ //
MBh, 14, 42, 54.1 etanmahārṇavaṃ ghoram agādhaṃ mohasaṃjñitam /
Manusmṛti
ManuS, 7, 137.1 yat kiṃcid api varṣasya dāpayet karasaṃjñitam /
Rāmāyaṇa
Rām, Bā, 37, 4.2 dvitīyā sagarasyāsīt patnī sumatisaṃjñitā //
Rām, Ki, 25, 12.2 pravṛttāḥ saumya catvāro māsā vārṣikasaṃjñitāḥ //
Saundarānanda
SaundĀ, 14, 21.2 guṇavatsaṃjñitāṃ saṃjñāṃ tadā manasi mā kṛthāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 7.2 avapīḍakam etacca saṃjñitaṃ dhāraṇāt punaḥ //
AHS, Utt., 3, 2.1 skando viśākho meṣākhyaḥ śvagrahaḥ pitṛsaṃjñitaḥ /
AHS, Utt., 8, 7.1 ādhmāyante punar bhinnāḥ piṭikāḥ kumbhisaṃjñitāḥ /
AHS, Utt., 15, 7.1 saṃkocayati paryaśru so 'nyatovātasaṃjñitaḥ /
AHS, Utt., 17, 11.2 ruggauravaṃ pidhānaṃ ca sa pratīnāhasaṃjñitaḥ //
AHS, Utt., 35, 2.2 jagad viṣaṇṇaṃ taṃ dṛṣṭvā tenāsau viṣasaṃjñitaḥ //
Harivaṃśa
HV, 23, 112.2 dvitīyaḥ sa babhau rājā nāmnā tenaiva saṃjñitaḥ //
Kāmasūtra
KāSū, 2, 2, 3.2 ṛcāṃ daśatayīnāṃ ca saṃjñitatvāt /
Kātyāyanasmṛti
KātySmṛ, 1, 375.2 śravaṇāc chrāvaṇād vāpi sa sākṣyuttarasaṃjñitaḥ //
KātySmṛ, 1, 769.2 ākṣepo niṣṭhuraṃ jñeyam aślīlaṃ nyaṅgasaṃjñitam /
KātySmṛ, 1, 770.1 yat tv asatsaṃjñitair aṅgaiḥ paramākṣipati kvacit /
Kūrmapurāṇa
KūPur, 1, 1, 15.2 aṣṭādaśaṃ samuddiṣṭaṃ brahmāṇḍamiti saṃjñitam //
KūPur, 1, 4, 37.2 prākṛte 'ṇḍe vivṛttaḥ sa kṣetrajño brahmasaṃjñitaḥ //
KūPur, 1, 5, 7.1 divyair varṣasahasraistu kṛtatretādisaṃjñitam /
KūPur, 1, 6, 8.2 adhṛṣyaṃ manasāpyanyairvāṅmayaṃ brahmasaṃjñitam //
KūPur, 1, 7, 2.1 tamo moho mahāmohas tāmisraścāndhasaṃjñitaḥ /
KūPur, 1, 7, 8.2 prakāśā bahirantaśca svabhāvād devasaṃjñitāḥ //
KūPur, 1, 10, 11.2 anādyanantam advaitaṃ svātmānaṃ brahmasaṃjñitam //
KūPur, 1, 10, 56.2 yasya rūpaṃ namasyāmi bhavantaṃ brahmasaṃjñitam //
KūPur, 1, 11, 90.1 bhūtāntarātmā kūṭasthā mahāpuruṣasaṃjñitā /
KūPur, 1, 15, 128.1 tataḥ sahasraśo daityaḥ sasarjāndhakasaṃjñitān /
KūPur, 1, 25, 104.1 etaddhi paramaṃ jñānamavyaktaṃ śivasaṃjñitam /
KūPur, 1, 26, 7.1 gamiṣye tat paraṃ sthānaṃ svakīyaṃ viṣṇusaṃjñitam /
KūPur, 1, 27, 27.2 prādurāsaṃstadā tāsāṃ vṛkṣā vai gṛhasaṃjñitāḥ //
KūPur, 1, 27, 30.2 praṇaśyanti tataḥ sarve vṛkṣāste gṛhasaṃjñitāḥ //
KūPur, 1, 27, 32.1 prādurbabhūvustāsāṃ tu vṛkṣāste gṛhasaṃjñitāḥ /
KūPur, 1, 28, 34.1 upadekṣyati tajjñānaṃ śiṣyāṇāṃ brahmasaṃjñitam /
KūPur, 1, 40, 10.2 elāpatraḥ śaṅkhapālastathairāvatasaṃjñitaḥ //
KūPur, 1, 48, 3.1 sa eva dvīpaḥ paścārdhe mānasottarasaṃjñitaḥ /
KūPur, 1, 49, 40.1 dvitīyā kālasaṃjñānyā tāmasī śeṣasaṃjñitā /
KūPur, 1, 49, 41.1 sattvodriktā tathaivānyā pradyumneti ca saṃjñitā /
KūPur, 1, 49, 42.1 caturtho vāsudevasya mūrtirbrāhmīti saṃjñitā /
KūPur, 2, 7, 28.1 dharmādharmāviti proktau pāśau dvau bandhasaṃjñitau /
KūPur, 2, 11, 112.2 sarvabhūtātmabhūtasthā śāntā cākṣarasaṃjñitā //
KūPur, 2, 16, 29.2 ekādaśa samuddiṣṭā doṣāḥ sāṃkaryasaṃjñitāḥ //
KūPur, 2, 29, 40.1 yasmānmahīyate devaḥ svadhāmni jñānasaṃjñite /
Liṅgapurāṇa
LiPur, 1, 5, 2.1 tamo moho mahāmohas tāmisraścāndhasaṃjñitaḥ /
LiPur, 1, 17, 56.1 mātrāstisrastvardhamātraṃ nādākhyaṃ brahmasaṃjñitam /
LiPur, 1, 23, 4.2 śvetavarṇā tadā hyāsīdgāyatrī brahmasaṃjñitā //
LiPur, 1, 23, 14.2 pītavarṇā tadā hyāsīdgāyatrī brahmasaṃjñitā //
LiPur, 1, 23, 21.1 kṛṣṇarūpā ca deveśa tadāsīdbrahmasaṃjñitā /
LiPur, 1, 23, 41.1 tasmātsomamayaṃ caiva amṛtaṃ jīvasaṃjñitam /
LiPur, 1, 39, 22.1 prādurāsaṃstadā tāsāṃ vṛkṣāste gṛhasaṃjñitāḥ /
LiPur, 1, 39, 25.1 praṇaśyanti tataḥ sarve vṛkṣāste gṛhasaṃjñitāḥ /
LiPur, 1, 39, 26.2 prādurbabhūvustāsāṃ tu vṛkṣāste gṛhasaṃjñitāḥ //
LiPur, 1, 59, 43.1 ityetanmaṇḍalaṃ śuklaṃ bhāsvaraṃ sūryasaṃjñitam /
LiPur, 1, 70, 126.1 adhṛṣyaṃ sarvabhūtānāṃ vāṅmayaṃ brahmasaṃjñitam /
LiPur, 1, 70, 140.2 tamomoho mahāmohastāmisraścāndhasaṃjñitaḥ //
LiPur, 1, 88, 13.1 indriyāṇi manaścittabuddhyahaṅkārasaṃjñitam /
LiPur, 1, 91, 53.2 makārasahitauṃkāras trimātra iti saṃjñitaḥ //
LiPur, 1, 92, 137.1 bhairaveśvaram īśānaṃ tathauṃkārakasaṃjñitam /
LiPur, 2, 14, 6.2 bhoktā prakṛtivargasya bhogyasyeśānasaṃjñitaḥ //
LiPur, 2, 51, 12.2 tataḥ kālāgnisaṃkāśo vartanādvṛtrasaṃjñitaḥ //
Matsyapurāṇa
MPur, 2, 23.2 varṇāśramavibhāgaṃ ca tatheṣṭāpūrtasaṃjñitam //
MPur, 4, 55.2 saptaviṃśatiṃ somāya dadau nakṣatrasaṃjñitāḥ /
MPur, 22, 43.1 mahendraṃ ca tathā puṇyamatha śrīraṅgasaṃjñitam /
MPur, 22, 58.1 tattīrthaṃ havyakavyānām apsaroyugasaṃjñitam /
MPur, 82, 18.2 tiladhenustṛtīyā tu caturthī jalasaṃjñitā //
MPur, 113, 46.1 aruṇodaṃ mānasaṃ ca sitodaṃ bhadrasaṃjñitam /
MPur, 122, 24.2 tadevāsitam ityuktaṃ varṣaṃ somakasaṃjñitam //
MPur, 122, 25.3 tadeva dhavamityuktaṃ varṣaṃ vibhrājasaṃjñitam //
MPur, 123, 28.2 apāṃ caiva samudrekātsamudra iti saṃjñitaḥ //
MPur, 128, 27.2 ityevaṃ maṇḍalaṃ śuklaṃ bhāsvaraṃ lokasaṃjñitam //
MPur, 141, 49.2 tatkālasaṃjñitā hyeṣā amāvāsyā kuhūḥ smṛtā //
MPur, 142, 23.1 eṣā dvādaśasāhasrī yugasaṃkhyā tu saṃjñitā /
MPur, 142, 25.3 tretāyugasya saṃkhyaiṣā mānuṣeṇa tu saṃjñitā //
MPur, 145, 46.2 parasvānām anādānam alobha iti saṃjñitam //
MPur, 154, 163.2 ihāmutra sukhāyoktaṃ satpatiprāptisaṃjñitam //
MPur, 163, 78.2 ṛṣabhaḥ parvataścaiva śrīmānvṛṣabhasaṃjñitaḥ //
MPur, 167, 12.1 tadeṣa vai vedamayaḥ puruṣo yajñasaṃjñitaḥ /
MPur, 167, 54.1 kṛtāntaḥ sarvabhūtānāṃ viśveṣāṃ kālasaṃjñitaḥ /
MPur, 167, 67.3 śanaiścaranprabhurapi haṃsasaṃjñito'sṛjajjagadviharati kālaparyaye //
MPur, 169, 15.2 prādurbhāvo'pyayaṃ tasmānnāmnā puṣkarasaṃjñitaḥ //
Nāradasmṛti
NāSmṛ, 2, 18, 45.1 anyaprakārād ucitād bhūmeḥ ṣaḍbhāgasaṃjñitāt /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 12, 24.0 ityevaṃ yadanyeṣām aṇimādyaṣṭaguṇaṃ catuḥṣaṣṭivikalpaṃ dharmakāryam aiśvaryaṃ tadiha śāstre harṣa iti saṃjñitam //
PABh zu PāśupSūtra, 5, 3, 11.3 yac cāsya satataṃ bhāvaḥ tasmādātmeti saṃjñitaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.2, 1.0 atra vidyākalāpaśusaṃjñitaṃ vividhaṃ kāryaṃ dravyam ity ucyate //
Suśrutasaṃhitā
Su, Sū., 45, 135.1 paicchilyāt svādubhūyastvādbhrāmaraṃ gurusaṃjñitam /
Su, Sū., 46, 136.1 prasahā bilavāsāśca ye ca jaṅghālasaṃjñitāḥ /
Su, Nid., 9, 27.2 raktajaṃ vidradhiṃ kuryāt kukṣau makkallasaṃjñitam //
Su, Nid., 13, 24.1 bhavettaṃ kunakhaṃ vidyāt kulīnamiti saṃjñitam /
Su, Nid., 16, 31.2 kaphavātakṛto vyādhiḥ sa bhañjanakasaṃjñitaḥ //
Su, Śār., 2, 39.1 yaḥ pūtiyonau jāyeta sa saugandhikasaṃjñitaḥ /
Su, Śār., 2, 42.2 tataḥ strīceṣṭitākāro jāyate ṣaṇḍhasaṃjñitaḥ //
Su, Śār., 2, 44.2 saretasastvamī jñeyā aśukraḥ ṣaṇḍhasaṃjñitaḥ //
Su, Śār., 4, 50.2 yaṃ muñcati sanetrāsraṃ sa jṛmbha iti saṃjñitaḥ //
Su, Śār., 10, 43.2 vātenādhmāpitāṃ nābhiṃ sarujāṃ tuṇḍisaṃjñitām //
Su, Cik., 24, 38.1 śarīrāyāsajananaṃ karma vyāyāmasaṃjñitam /
Su, Cik., 29, 3.1 brahmādayo 'sṛjan pūrvamamṛtaṃ somasaṃjñitam /
Su, Cik., 29, 7.2 agniṣṭomo raivataś ca yathokta iti saṃjñitaḥ //
Su, Cik., 37, 117.2 apratyāgacchati bhiṣag bastāvuttarasaṃjñite //
Su, Cik., 38, 85.2 kṣīrasiddhāḥ kṣaudrayutāḥ sāsrāḥ picchilasaṃjñitāḥ //
Su, Cik., 38, 101.2 deyaḥ sukhoṣṇo bhiṣajā mādhutailikasaṃjñitaḥ //
Su, Utt., 3, 11.3 piḍakāśca rujāvatyaḥ pothakya iti saṃjñitāḥ //
Su, Utt., 3, 14.2 vyādhireṣa samākhyātaḥ śuṣkārśa iti saṃjñitaḥ //
Su, Utt., 4, 8.2 jālābhaḥ kaṭhinasiro mahān saraktaḥ saṃtānaḥ smṛta iha jālasaṃjñitastu //
Su, Utt., 7, 18.1 sa eva liṅganāśastu nīlikākācasaṃjñitaḥ /
Su, Utt., 8, 5.3 asādhyau vā bhavetāṃ tu yāpyau cāgantusaṃjñitau //
Su, Utt., 20, 11.1 kaphena kaṇḍūḥ pracitena karṇayor bhṛśaṃ bhavet srotasi karṇasaṃjñite /
Su, Utt., 20, 12.2 tadā sa karṇapratināhasaṃjñito bhavedvikāraḥ śiraso 'bhitāpanaḥ //
Su, Utt., 27, 5.2 navamo naigameṣaśca yaḥ pitṛgrahasaṃjñitaḥ //
Su, Utt., 40, 98.2 kṛtaṃ śālmalivṛnteṣu kaṣāyaṃ himasaṃjñitam //
Su, Utt., 41, 27.2 kṣayā eva hi te jñeyāḥ pratyekaṃ dhātusaṃjñitāḥ //
Su, Utt., 49, 24.1 kṛtaṃ guḍūcyā vidhivat kaṣāyaṃ himasaṃjñitam /
Su, Utt., 51, 7.2 niṣaṇṇasyaiti śāntiṃ ca sa kṣudra iti saṃjñitaḥ //
Su, Utt., 58, 16.2 viguṇānilajo vyādhiḥ sa mūtrotsaṅgasaṃjñitaḥ //
Su, Utt., 58, 27.2 kṣāramadyāsavasvedān bastīṃścottarasaṃjñitān //
Su, Utt., 59, 12.2 śleṣmaṇo 'vayavā bhinnāḥ śarkarā iti saṃjñitāḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 25.2, 1.17 tathā tāmaso 'haṃkāro bhūtādisaṃjñito niṣkriyatvāt taijasenāhaṃkāreṇa kriyāvatā yuktastanmātrāṇyutpādayati /
SKBh zu SāṃKār, 34.2, 1.7 śeṣāṇyapi vāgvyatiriktāni pāṇipādapāyūpasthasaṃjñitāni pañcaviṣayāṇi /
Viṣṇupurāṇa
ViPur, 1, 3, 11.1 divyair varṣasahasrais tu kṛtatretādisaṃjñitam /
ViPur, 1, 3, 14.2 yugākhyaḥ sa tu vijñeyaḥ kṛtatretādisaṃjñitaḥ //
ViPur, 1, 5, 5.1 tamo moho mahāmohas tāmisro hy andhasaṃjñitaḥ /
ViPur, 1, 7, 16.2 priyavratottānapādau prasūtyākūtisaṃjñitam /
ViPur, 1, 12, 57.1 bṛhattvād bṛṃhaṇatvāc ca yad rūpaṃ brahmasaṃjñitam /
ViPur, 2, 4, 73.3 mahāvīraṃ tathaivānyaddhātakīkhaṇḍasaṃjñitam //
ViPur, 2, 4, 81.1 satyānṛte na tatrāstāṃ dvīpe puṣkarasaṃjñite /
ViPur, 2, 8, 70.2 ṛtutrayaṃ cāpyayanaṃ dve 'yane varṣasaṃjñite //
ViPur, 2, 8, 72.3 vatsaraḥ pañcamaścātra kālo 'yaṃ yugasaṃjñitaḥ //
ViPur, 2, 10, 8.2 rathacitras tathā śukre vasantyāṣāḍhasaṃjñite //
ViPur, 2, 11, 7.1 yā tu śaktiḥ parā viṣṇorṛgyajuḥsāmasaṃjñitā /
ViPur, 2, 11, 11.1 aṃśa eṣā trayī viṣṇorṛgyajuḥsāmasaṃjñitā /
ViPur, 2, 14, 32.1 veṇurandhravibhedena bhedaḥ ṣaḍjādisaṃjñitaḥ /
ViPur, 3, 3, 24.1 jagataḥ pralayotpattau yattat kāraṇasaṃjñitam /
ViPur, 3, 13, 34.2 tāḥ pūrvā madhyamā māsi māsyekoddiṣṭasaṃjñitāḥ //
ViPur, 3, 14, 2.1 sarīsṛpānpitṛgaṇān yaccānyadbhūtasaṃjñitam /
ViPur, 6, 7, 53.2 vacasām ātmasaṃvedyaṃ taj jñānaṃ brahmasaṃjñitam //
ViPur, 6, 7, 63.1 tayā tirohitatvāc ca śaktiḥ kṣetrajñasaṃjñitā /
ViPur, 6, 8, 58.1 kavyaṃ yaḥ pitṛrūpadhṛg vidhihutaṃ havyaṃ ca bhuṅkte vibhur devatve bhagavān anādinidhanaḥ svāhāsvadhāsaṃjñitaḥ /
Viṣṇusmṛti
ViSmṛ, 54, 7.2 ubhau tau narakaṃ yāto mahārauravasaṃjñitam //
Yājñavalkyasmṛti
YāSmṛ, 3, 101.2 ṣaṭpañcāśacca jānīta sirā dhamanisaṃjñitāḥ //
YāSmṛ, 3, 114.2 geyam etat tadabhyāsakaraṇān mokṣasaṃjñitam //
Śatakatraya
ŚTr, 2, 55.1 vistāritaṃ makaraketanadhīvareṇa strīsaṃjñitaṃ baḍiśam atra bhavāmburāśau /
Ṭikanikayātrā
Ṭikanikayātrā, 3, 8.1 aṣṭamena divase same śubho yo viriñcivibhusaṃjñitāḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 28, 41.1 bhūtendriyāntaḥkaraṇāt pradhānāj jīvasaṃjñitāt /
BhāgPur, 3, 28, 41.2 ātmā tathā pṛthag draṣṭā bhagavān brahmasaṃjñitaḥ //
BhāgPur, 4, 21, 51.2 bhrāmyatāṃ naṣṭadṛṣṭīnāṃ karmabhirdaivasaṃjñitaiḥ //
BhāgPur, 4, 24, 3.1 antardhānagatiṃ śakrāllabdhvāntardhānasaṃjñitaḥ /
BhāgPur, 4, 24, 28.1 yaḥ paraṃ raṃhasaḥ sākṣāttriguṇājjīvasaṃjñitāt /
BhāgPur, 11, 9, 18.1 parāvarāṇāṃ parama āste kaivalyasaṃjñitaḥ /
BhāgPur, 11, 14, 3.2 kālena naṣṭā pralaye vāṇīyaṃ vedasaṃjñitā /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 61.0 candrāṇī candragandhā ca durvidheyeti saṃjñitā //
Garuḍapurāṇa
GarPur, 1, 6, 42.1 saptaviṃśatiḥ somasya patnyo nakṣatrasaṃjñitāḥ /
GarPur, 1, 47, 31.1 vajraṃ cakraṃ tathānyacca muṣṭikaṃ babhrusaṃjñitam /
GarPur, 1, 50, 27.1 mantraistu vividhaiḥ sauraiḥ ṛgyajuḥsāmasaṃjñitaiḥ /
GarPur, 1, 58, 11.2 rathacitrastathā śukro vasanty āṣāḍhasaṃjñite //
GarPur, 1, 96, 2.2 māhiṣyaḥ kṣattriyājjāto vaiśyāyāṃ mlecchasaṃjñitaḥ //
GarPur, 1, 146, 8.2 viparīto 'nupaśayo vyādhyasātmyetisaṃjñitaḥ //
Rasaprakāśasudhākara
RPSudh, 6, 2.1 tālakaṃ dvividhaṃ proktaṃ dalākhyaṃ cāśmasaṃjñitam /
RPSudh, 6, 87.2 sūryātapena saṃśuṣko girisindūrasaṃjñitaḥ //
RPSudh, 10, 4.1 lavaṇaṃ koṣṭhikāsaṃjñam antarālikasaṃjñitam /
RPSudh, 11, 18.1 triṃśadvanopalairdadyātpuṭaṃ vārāhasaṃjñitam /
Rasaratnasamuccaya
RRS, 8, 92.0 prakṣepaṇaṃ drute lohe vedhaḥ syātkṣepasaṃjñitaḥ //
Rasendracūḍāmaṇi
RCūM, 4, 108.2 prakṣepaṇaṃ drute lohe vedhaḥ syāt kṣepasaṃjñitaḥ //
RCūM, 5, 125.2 ṣaḍaṅgulapramāṇena mūṣā mañjūṣasaṃjñitā /
RCūM, 9, 9.1 sāmudraṃ sindhusaṃjātaṃ kācotthaṃ viḍasaṃjñitam /
RCūM, 11, 32.1 haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñitam /
Rājanighaṇṭu
RājNigh, Āmr, 189.2 sadāphalaḥ satphaladaḥ subhūtikaḥ samīrasāraḥ śikhinetrasaṃjñitaḥ //
RājNigh, Miśrakādivarga, 39.2 ekatra militaṃ taccet pañcāṅgamiti saṃjñitam //
Skandapurāṇa
SkPur, 7, 28.2 dhyānena niyamaiścaiva śmaśānaṃ tena saṃjñitam /
SkPur, 16, 11.1 evaṃ sa ātmanātmā vaḥ sambhūto 'patyasaṃjñitaḥ /
Tantrāloka
TĀ, 1, 267.2 vastuno yā tathātvena sṛṣṭiḥ soddeśasaṃjñitā //
TĀ, 4, 186.2 tathā hi sadidaṃ brahmamūlaṃ māyāṇḍasaṃjñitam //
TĀ, 4, 266.1 śrīsaṃtatistryambakākhyā tadardhāmardasaṃjñitā /
TĀ, 5, 81.2 vimarśanaṃ viśeṣākhyaḥ spanda aunmukhyasaṃjñitaḥ //
TĀ, 6, 11.2 patansamucchalattvena prāṇaspandormisaṃjñitaḥ //
TĀ, 7, 47.1 tāvatī teṣu vai saṃkhyā padeṣu padasaṃjñitā /
TĀ, 8, 65.2 pūrvato mālyavānpaścādgandhamādanasaṃjñitaḥ //
TĀ, 8, 115.1 siddhātantre 'tra garbhābdhestīre kauśeyasaṃjñitam /
TĀ, 8, 118.2 pañcāśadevaṃ daśasu dikṣu bhūrlokasaṃjñitam //
TĀ, 8, 253.2 upariṣṭāddhiyo 'dhaśca prakṛterguṇasaṃjñitam //
TĀ, 8, 361.2 śivāvṛterūrdhvamāhurmokṣāvaraṇasaṃjñitam //
TĀ, 11, 89.1 ataḥ śodhakabhāvena śāstre śrīpūrvasaṃjñite /
TĀ, 16, 3.2 cakrapañcakamākhyātaṃ śāstre śrīpūrvasaṃjñite //
TĀ, 16, 101.1 krameṇa kathyate dṛṣṭaḥ śāstre śrīpūrvasaṃjñite /
TĀ, 16, 137.1 yojayedvyāptṛ daśamaṃ padaṃ tu śivasaṃjñitam /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 16.2, 6.0 atra puruṣa iti kartavye yat puruṣasaṃjñaka iti karoti tena na cetanādhāturūpaḥ puruṣaścikitsāyam abhipretaḥ kiṃtu śāstrāntaravyavahārānurodhād ihāpyayaṃ puruṣaśabdena saṃjñita iti darśayati cikitsāviṣayastu ṣaḍdhātuka eva puruṣaḥ ata eva tatra saṃjñitagrahaṇaṃ na kṛtam //
ĀVDīp zu Ca, Śār., 1, 16.2, 6.0 atra puruṣa iti kartavye yat puruṣasaṃjñaka iti karoti tena na cetanādhāturūpaḥ puruṣaścikitsāyam abhipretaḥ kiṃtu śāstrāntaravyavahārānurodhād ihāpyayaṃ puruṣaśabdena saṃjñita iti darśayati cikitsāviṣayastu ṣaḍdhātuka eva puruṣaḥ ata eva tatra saṃjñitagrahaṇaṃ na kṛtam //
Haribhaktivilāsa
HBhVil, 5, 357.3 śālagrāmaśilā yā sā viṣṇupañjarasaṃjñitā //
Rasakāmadhenu
RKDh, 1, 1, 66.2 anyapātre kācajādau yantram ākāśasaṃjñitam //
RKDh, 1, 1, 193.2 ṣaḍaṅgulapramāṇena mūṣā mañjūṣasaṃjñitā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 49.1 dvitīyaṃ nārasiṃhaṃ ca purāṇe pādmasaṃjñite /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 25.1 svadehādasṛjad viśvaṃ pañcabhūtātmasaṃjñitam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 25.2 krīḍansamasṛjadviśvaṃ pañcabhūtātmasaṃjñitam //
SkPur (Rkh), Revākhaṇḍa, 15, 27.1 etasminnantare ghorāṃ saptasaptakasaṃjñitām /
SkPur (Rkh), Revākhaṇḍa, 24, 1.2 saṅgamaḥ karanarmadayoḥ pure māndhātṛsaṃjñite /
SkPur (Rkh), Revākhaṇḍa, 44, 8.1 revāyā dakṣiṇe kūle parvato bhṛgusaṃjñitaḥ /
SkPur (Rkh), Revākhaṇḍa, 44, 11.2 pātālān niḥsṛtā gaṅgā bhogavatītisaṃjñitā //
SkPur (Rkh), Revākhaṇḍa, 44, 14.2 bhāsvatyā tritayaṃ yatra śilā gīrvāṇasaṃjñitā //
SkPur (Rkh), Revākhaṇḍa, 49, 8.2 gatastu dakṣiṇe kūle parvate bhṛgusaṃjñitam //
SkPur (Rkh), Revākhaṇḍa, 51, 18.2 liṅgaṃ tu sthāpitaṃ tena mārkaṇḍeśvarasaṃjñitam //
SkPur (Rkh), Revākhaṇḍa, 97, 156.2 athavā vaiṣṇavaṃ mantraṃ dvādaśākṣarasaṃjñitam //
SkPur (Rkh), Revākhaṇḍa, 150, 2.1 kāmena sthāpito devaḥ kusumeśvarasaṃjñitaḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 40.2 sthāpayāmāsa rājendra kusumeśvarasaṃjñitam //
SkPur (Rkh), Revākhaṇḍa, 153, 30.1 tapobalena mahatā hyādityeśvarasaṃjñitam /
SkPur (Rkh), Revākhaṇḍa, 155, 75.2 ityādayastathaivānye śatasāhasrasaṃjñitāḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 25.1 vrajeddevalako rājanyoniṃ cāṇḍālasaṃjñitām /
SkPur (Rkh), Revākhaṇḍa, 160, 4.1 ete cānye mahābhāgāḥ saptasāhasrasaṃjñitāḥ /
SkPur (Rkh), Revākhaṇḍa, 178, 24.2 tadā parvaśatodyuktaṃ vaiṣṇavaṃ parvasaṃjñitam //
SkPur (Rkh), Revākhaṇḍa, 189, 3.3 vārāhatvaṃ gataḥ kena pañcamaḥ kena saṃjñitaḥ //
SkPur (Rkh), Revākhaṇḍa, 189, 16.2 tataḥ pañcama udīrṇo varāha iti saṃjñitaḥ //
SkPur (Rkh), Revākhaṇḍa, 189, 22.1 gatvā sampūjayed devaṃ vārāhaṃ hyādisaṃjñitam /
SkPur (Rkh), Revākhaṇḍa, 191, 10.1 parā siddhiranuprāptā dvādaśādityasaṃjñitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 191, 11.1 svakīyāṃśavibhāgena dvādaśādityasaṃjñitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 191, 17.2 prātarutthāya yaḥ snātvā dvādaśādityasaṃjñitam //
SkPur (Rkh), Revākhaṇḍa, 193, 11.1 sarīsṛpāścātha sūkṣmā yaccānyajjīvasaṃjñitam /
SkPur (Rkh), Revākhaṇḍa, 194, 24.2 tenāhaṃ tatra sthāsyāmi mūlaśrīpatisaṃjñitaḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 57.1 dṛṣṭaṃ lalāṭaṃ deśo 'sau lalāṭa iti saṃjñitaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 96.2 madālaye tu yā nārī tulāpuruṣasaṃjñitam //
SkPur (Rkh), Revākhaṇḍa, 198, 105.2 namo namaste lalite tulāpuruṣasaṃjñite //
SkPur (Rkh), Revākhaṇḍa, 209, 96.2 te tamādāya hi narake ghore rauravasaṃjñite //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 19.1 sārasvataṃ cāṣṭarudraṃ sāvitraṃ somasaṃjñitam /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 53.2 vaidyanāthaṃ ca kedāram ānandeśvarasaṃjñitam //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 68.1 rohiṇyaṃ cakratīrthaṃ ca uttareśvarasaṃjñitam /
SkPur (Rkh), Revākhaṇḍa, 231, 24.1 pippaleśvaratīrthe dve māṇḍavyeśvarasaṃjñite /
Sātvatatantra
SātT, 2, 66.2 sākṣād bhaviṣyati sarasvatisaṃjñitāyāṃ śrīsārvabhauma iti vedagupo dvijāgryāt //
SātT, 5, 11.1 parārthehāṃ guroḥ sevāṃ dviṣaṅniyamasaṃjñitam /