Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Garuḍapurāṇa
Rasaprakāśasudhākara
Rasendracūḍāmaṇi
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 1, 63.20 bhūtaṃ bhavyaṃ bhaviṣyacca trividhaṃ kālasaṃjñitam /
MBh, 1, 2, 42.3 īśvarārjunayor yuddhaṃ parva kairātasaṃjñitam //
MBh, 1, 2, 69.1 harivaṃśastataḥ parva purāṇaṃ khilasaṃjñitam /
MBh, 1, 2, 233.2 harivaṃśastataḥ parva purāṇaṃ khilasaṃjñitam /
MBh, 1, 36, 3.2 jareti kṣayam āhur vai dāruṇaṃ kārusaṃjñitam /
MBh, 2, 13, 2.2 tasmād avarajaṃ loke yad idaṃ kṣatrasaṃjñitam //
MBh, 3, 31, 30.1 hetumātram idaṃ dhātuḥ śarīraṃ kṣetrasaṃjñitam /
MBh, 6, BhaGī 11, 1.2 madanugrahāya paramaṃ guhyamadhyātmasaṃjñitam /
MBh, 12, 178, 11.1 āsyaṃ hi pāyusaṃyuktam ante syād gudasaṃjñitam /
MBh, 12, 322, 46.1 etaddhi sarvaśāstrāṇāṃ śāstram uttamasaṃjñitam /
MBh, 12, 326, 32.2 te sametā mahātmānaḥ śarīram iti saṃjñitam //
MBh, 12, 331, 40.1 tena me kathitaṃ pūrvaṃ nāma kṣetrajñasaṃjñitam /
MBh, 12, 332, 12.1 ṣaḍbhūtotpādakaṃ nāma tat sthānaṃ vedasaṃjñitam /
MBh, 14, 28, 15.2 hiṃsā nirveṣṭukāmānām indhanaṃ paśusaṃjñitam //
MBh, 14, 34, 4.2 yad idaṃ brahmaṇo liṅgaṃ kṣetrajñam iti saṃjñitam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 7.2 avapīḍakam etacca saṃjñitaṃ dhāraṇāt punaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 769.2 ākṣepo niṣṭhuraṃ jñeyam aślīlaṃ nyaṅgasaṃjñitam /
Kūrmapurāṇa
KūPur, 1, 1, 15.2 aṣṭādaśaṃ samuddiṣṭaṃ brahmāṇḍamiti saṃjñitam //
KūPur, 1, 5, 7.1 divyair varṣasahasraistu kṛtatretādisaṃjñitam /
KūPur, 1, 25, 104.1 etaddhi paramaṃ jñānamavyaktaṃ śivasaṃjñitam /
Liṅgapurāṇa
LiPur, 1, 17, 56.1 mātrāstisrastvardhamātraṃ nādākhyaṃ brahmasaṃjñitam /
LiPur, 1, 23, 41.1 tasmātsomamayaṃ caiva amṛtaṃ jīvasaṃjñitam /
LiPur, 1, 59, 43.1 ityetanmaṇḍalaṃ śuklaṃ bhāsvaraṃ sūryasaṃjñitam /
LiPur, 1, 70, 126.1 adhṛṣyaṃ sarvabhūtānāṃ vāṅmayaṃ brahmasaṃjñitam /
LiPur, 1, 88, 13.1 indriyāṇi manaścittabuddhyahaṅkārasaṃjñitam /
LiPur, 1, 92, 137.1 bhairaveśvaram īśānaṃ tathauṃkārakasaṃjñitam /
Matsyapurāṇa
MPur, 22, 43.1 mahendraṃ ca tathā puṇyamatha śrīraṅgasaṃjñitam /
MPur, 22, 58.1 tattīrthaṃ havyakavyānām apsaroyugasaṃjñitam /
MPur, 113, 46.1 aruṇodaṃ mānasaṃ ca sitodaṃ bhadrasaṃjñitam /
MPur, 122, 24.2 tadevāsitam ityuktaṃ varṣaṃ somakasaṃjñitam //
MPur, 122, 25.3 tadeva dhavamityuktaṃ varṣaṃ vibhrājasaṃjñitam //
MPur, 128, 27.2 ityevaṃ maṇḍalaṃ śuklaṃ bhāsvaraṃ lokasaṃjñitam //
MPur, 145, 46.2 parasvānām anādānam alobha iti saṃjñitam //
MPur, 154, 163.2 ihāmutra sukhāyoktaṃ satpatiprāptisaṃjñitam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 12, 24.0 ityevaṃ yadanyeṣām aṇimādyaṣṭaguṇaṃ catuḥṣaṣṭivikalpaṃ dharmakāryam aiśvaryaṃ tadiha śāstre harṣa iti saṃjñitam //
Suśrutasaṃhitā
Su, Sū., 45, 135.1 paicchilyāt svādubhūyastvādbhrāmaraṃ gurusaṃjñitam /
Su, Nid., 13, 24.1 bhavettaṃ kunakhaṃ vidyāt kulīnamiti saṃjñitam /
Su, Cik., 24, 38.1 śarīrāyāsajananaṃ karma vyāyāmasaṃjñitam /
Su, Utt., 40, 98.2 kṛtaṃ śālmalivṛnteṣu kaṣāyaṃ himasaṃjñitam //
Su, Utt., 49, 24.1 kṛtaṃ guḍūcyā vidhivat kaṣāyaṃ himasaṃjñitam /
Viṣṇupurāṇa
ViPur, 1, 3, 11.1 divyair varṣasahasrais tu kṛtatretādisaṃjñitam /
ViPur, 1, 7, 16.2 priyavratottānapādau prasūtyākūtisaṃjñitam /
ViPur, 1, 12, 57.1 bṛhattvād bṛṃhaṇatvāc ca yad rūpaṃ brahmasaṃjñitam /
ViPur, 3, 3, 24.1 jagataḥ pralayotpattau yattat kāraṇasaṃjñitam /
ViPur, 3, 14, 2.1 sarīsṛpānpitṛgaṇān yaccānyadbhūtasaṃjñitam /
ViPur, 6, 7, 53.2 vacasām ātmasaṃvedyaṃ taj jñānaṃ brahmasaṃjñitam //
Yājñavalkyasmṛti
YāSmṛ, 3, 114.2 geyam etat tadabhyāsakaraṇān mokṣasaṃjñitam //
Śatakatraya
ŚTr, 2, 55.1 vistāritaṃ makaraketanadhīvareṇa strīsaṃjñitaṃ baḍiśam atra bhavāmburāśau /
Garuḍapurāṇa
GarPur, 1, 47, 31.1 vajraṃ cakraṃ tathānyacca muṣṭikaṃ babhrusaṃjñitam /
Rasaprakāśasudhākara
RPSudh, 6, 2.1 tālakaṃ dvividhaṃ proktaṃ dalākhyaṃ cāśmasaṃjñitam /
RPSudh, 10, 4.1 lavaṇaṃ koṣṭhikāsaṃjñam antarālikasaṃjñitam /
Rasendracūḍāmaṇi
RCūM, 9, 9.1 sāmudraṃ sindhusaṃjātaṃ kācotthaṃ viḍasaṃjñitam /
RCūM, 11, 32.1 haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñitam /
Rājanighaṇṭu
RājNigh, Miśrakādivarga, 39.2 ekatra militaṃ taccet pañcāṅgamiti saṃjñitam //
Skandapurāṇa
SkPur, 7, 28.2 dhyānena niyamaiścaiva śmaśānaṃ tena saṃjñitam /
Tantrāloka
TĀ, 4, 186.2 tathā hi sadidaṃ brahmamūlaṃ māyāṇḍasaṃjñitam //
TĀ, 8, 115.1 siddhātantre 'tra garbhābdhestīre kauśeyasaṃjñitam /
TĀ, 8, 118.2 pañcāśadevaṃ daśasu dikṣu bhūrlokasaṃjñitam //
TĀ, 8, 253.2 upariṣṭāddhiyo 'dhaśca prakṛterguṇasaṃjñitam //
Rasakāmadhenu
RKDh, 1, 1, 66.2 anyapātre kācajādau yantram ākāśasaṃjñitam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 49, 8.2 gatastu dakṣiṇe kūle parvate bhṛgusaṃjñitam //
SkPur (Rkh), Revākhaṇḍa, 51, 18.2 liṅgaṃ tu sthāpitaṃ tena mārkaṇḍeśvarasaṃjñitam //
SkPur (Rkh), Revākhaṇḍa, 178, 24.2 tadā parvaśatodyuktaṃ vaiṣṇavaṃ parvasaṃjñitam //
SkPur (Rkh), Revākhaṇḍa, 193, 11.1 sarīsṛpāścātha sūkṣmā yaccānyajjīvasaṃjñitam /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 19.1 sārasvataṃ cāṣṭarudraṃ sāvitraṃ somasaṃjñitam /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 53.2 vaidyanāthaṃ ca kedāram ānandeśvarasaṃjñitam //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 68.1 rohiṇyaṃ cakratīrthaṃ ca uttareśvarasaṃjñitam /