Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Ṭikanikayātrā
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 1, 12, 24.2 cārasaṃcāriṇaḥ saṃsthā gūḍhāścāgūḍhasaṃjñitāḥ //
Carakasaṃhitā
Ca, Sū., 4, 24.1 rasā lavaṇavarjyāśca kaṣāya iti saṃjñitāḥ /
Ca, Sū., 9, 12.1 āturādyāstathā siddhau pādāḥ kāraṇasaṃjñitāḥ /
Ca, Sū., 13, 11.1 snehāśayāḥ sthāvarasaṃjñitāstathā syurjaṅgamā matsyamṛgāḥ sapakṣiṇaḥ /
Ca, Sū., 18, 39.1 asādhyāścāpare santi vyādhayo yāpyasaṃjñitāḥ /
Ca, Sū., 27, 53.2 prasahya bhakṣayantīti prasahāstena saṃjñitāḥ //
Ca, Śār., 1, 64.2 samanaskāśca pañcārthā vikārā iti saṃjñitāḥ //
Ca, Śār., 4, 42.3 vṛddhihetuśca garbhasya pañcārthāḥ śubhasaṃjñitāḥ //
Mahābhārata
MBh, 1, 209, 24.14 tatrāgacchanti rājānaḥ pṛthivyāṃ nṛpasaṃjñitāḥ /
MBh, 7, 157, 22.2 śākhā ivetare pārthāḥ pāñcālāḥ patrasaṃjñitāḥ //
MBh, 12, 62, 7.2 nirāśiṣo vadānyasya lokā hyakṣarasaṃjñitāḥ //
MBh, 12, 177, 5.2 śrotraṃ ghrāṇaṃ rasaḥ sparśo dṛṣṭiścendriyasaṃjñitāḥ //
MBh, 12, 191, 11.2 tasya sthānavarasyeha sarve nirayasaṃjñitāḥ //
MBh, 12, 328, 43.2 aṃśavo ye prakāśante mama te keśasaṃjñitāḥ /
MBh, 12, 333, 23.1 etadarthaṃ śubhamate pitaraḥ piṇḍasaṃjñitāḥ /
MBh, 12, 339, 4.1 mamāntarātmā tava ca ye cānye dehasaṃjñitāḥ /
MBh, 13, 85, 21.1 yāni dārūṇi te māsā niryāsāḥ pakṣasaṃjñitāḥ /
MBh, 14, 36, 16.2 ye cānye niyatā bhāvā loke 'sminmohasaṃjñitāḥ //
MBh, 14, 42, 6.2 kriyākāraṇayuktāḥ syur anityā mohasaṃjñitāḥ //
Rāmāyaṇa
Rām, Ki, 25, 12.2 pravṛttāḥ saumya catvāro māsā vārṣikasaṃjñitāḥ //
Kūrmapurāṇa
KūPur, 1, 7, 8.2 prakāśā bahirantaśca svabhāvād devasaṃjñitāḥ //
KūPur, 1, 27, 27.2 prādurāsaṃstadā tāsāṃ vṛkṣā vai gṛhasaṃjñitāḥ //
KūPur, 1, 27, 30.2 praṇaśyanti tataḥ sarve vṛkṣāste gṛhasaṃjñitāḥ //
KūPur, 1, 27, 32.1 prādurbabhūvustāsāṃ tu vṛkṣāste gṛhasaṃjñitāḥ /
KūPur, 2, 16, 29.2 ekādaśa samuddiṣṭā doṣāḥ sāṃkaryasaṃjñitāḥ //
Liṅgapurāṇa
LiPur, 1, 39, 22.1 prādurāsaṃstadā tāsāṃ vṛkṣāste gṛhasaṃjñitāḥ /
LiPur, 1, 39, 25.1 praṇaśyanti tataḥ sarve vṛkṣāste gṛhasaṃjñitāḥ /
LiPur, 1, 39, 26.2 prādurbabhūvustāsāṃ tu vṛkṣāste gṛhasaṃjñitāḥ //
Suśrutasaṃhitā
Su, Sū., 46, 136.1 prasahā bilavāsāśca ye ca jaṅghālasaṃjñitāḥ /
Su, Cik., 38, 85.2 kṣīrasiddhāḥ kṣaudrayutāḥ sāsrāḥ picchilasaṃjñitāḥ //
Su, Utt., 41, 27.2 kṣayā eva hi te jñeyāḥ pratyekaṃ dhātusaṃjñitāḥ //
Su, Utt., 59, 12.2 śleṣmaṇo 'vayavā bhinnāḥ śarkarā iti saṃjñitāḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 3, 8.1 aṣṭamena divase same śubho yo viriñcivibhusaṃjñitāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 155, 75.2 ityādayastathaivānye śatasāhasrasaṃjñitāḥ //
SkPur (Rkh), Revākhaṇḍa, 160, 4.1 ete cānye mahābhāgāḥ saptasāhasrasaṃjñitāḥ /