Occurrences

Mahābhārata
Kāvyālaṃkāra
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 55, 37.1 pārthāyāgnir dadau cāpi gāṇḍīvaṃ dhanur uttamam /
MBh, 1, 115, 28.45 dadau pārthāya saṃhṛṣṭo mahoragasamaprabhān /
MBh, 1, 212, 1.470 pūrvam eva tu pārthāya kṛṣṇena viniyojitam /
MBh, 1, 213, 21.13 arhate puruṣendrāya pārthāyāyatalocanām /
MBh, 1, 213, 42.2 dadau pārthāya śuddhātmā sahasrāṇyekaviṃśatim /
MBh, 1, 213, 49.1 rāmaḥ pādagrāhaṇikaṃ dadau pārthāya lāṅgalī /
MBh, 2, 3, 18.2 devadattaṃ ca pārthāya dadau śaṅkham anuttamam /
MBh, 3, 3, 17.1 dhaumyena tu yathā proktaṃ pārthāya sumahātmane /
MBh, 4, 5, 24.30 mahyaṃ pārthāya vā deyaṃ pūrṇe varṣe trayodaśe /
MBh, 4, 66, 16.2 uttarāṃ ca prayacchāmi pārthāya yadi te matam //
MBh, 6, BhaGī 11, 9.3 darśayāmāsa pārthāya paramaṃ rūpamaiśvaram //
MBh, 7, 31, 57.2 nanāda balavān karṇaḥ pārthāya visṛjañ śarān //
MBh, 7, 60, 13.2 kṛtāhnikāya pārthāya nyavedayata taṃ ratham //
MBh, 7, 123, 30.2 darśayāmāsa pārthāya krūram āyodhanaṃ mahat //
MBh, 7, 163, 30.1 yad yad astraṃ sa pārthāya prayuṅkte vijigīṣayā /
MBh, 7, 172, 13.3 drauṇiścukopa pārthāya kṛṣṇāya ca viśeṣataḥ //
MBh, 8, 29, 27.1 astraṃ brāhmaṃ manasā taddhy ajayyaṃ kṣepsye pārthāyāpratimaṃ jayāya /
MBh, 9, 13, 30.3 cikṣepa caiva pārthāya drauṇir yuddhaviśāradaḥ //
MBh, 14, 15, 8.2 niścayajñaḥ sa pārthāya kathayāmāsa keśavaḥ //
MBh, 14, 51, 3.2 ācakhyuḥ sajjam ityeva pārthāyāmitatejase //
MBh, 16, 5, 2.2 gatvā kurūñśīghram imaṃ mahāntaṃ pārthāya śaṃsasva vadhaṃ yadūnām //
Kāvyālaṃkāra
KāvyAl, 3, 7.1 ūrjasvi karṇena yathā pārthāya punarāgataḥ /
Bhāratamañjarī
BhāMañj, 7, 265.2 dhanurastraṃ ca pārthāya sasthānakamadarśayat //
BhāMañj, 7, 770.1 kriyatāṃ nādhunā yuddhaṃ svasti pārthāya dhīmate /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 2.1 mārkaṇḍamuninā proktaṃ yathā pārthāya sattamāḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 6.2 tathāpyatra muniśreṣṭhāḥ proktaṃ pārthāya vai yathā //
SkPur (Rkh), Revākhaṇḍa, 231, 2.2 mṛkaṇḍatanayaḥ pūrvaṃ prāha pārthāya pṛcchate //
SkPur (Rkh), Revākhaṇḍa, 231, 32.3 yathā pārthāya saṃkṣepān mārkaṇḍo munirabravīt //
SkPur (Rkh), Revākhaṇḍa, 231, 48.2 tīrthāni kathayāmāsa purā pārthāya bhārgavaḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 1.3 yathopadiṣṭaṃ pārthāya mārkaṇḍeyena vai purā //
Sātvatatantra
SātT, 2, 57.2 trātvā parīkṣitanṛpaṃ paramāstradagdhaṃ pārthāya bhūtim avalokayitā dvijārthe //