Occurrences

Mahābhārata
Harivaṃśa
Matsyapurāṇa
Bhāratamañjarī

Mahābhārata
MBh, 3, 80, 4.2 na jahau dharmataḥ pārthān merum arkaprabhā yathā //
MBh, 4, 61, 4.2 duryodhanaṃ paścimato 'bhyarakṣat pārthānmahābāhur adhijyadhanvā //
MBh, 5, 58, 28.2 aviṣādaśca dhairyaṃ ca pārthānnānyatra vidyate //
MBh, 5, 158, 29.1 sagadād bhīmasenācca pārthāccaiva sagāṇḍivāt /
MBh, 5, 161, 9.2 samarthaṃ taṃ hi mene vai pārthād abhyadhikaṃ raṇe //
MBh, 7, 22, 26.1 yam āhur adhyardhaguṇaṃ kṛṣṇāt pārthācca saṃyuge /
MBh, 7, 52, 25.1 na tu te yudhi saṃtrāsaḥ kāryaḥ pārthāt kathaṃcana /
MBh, 7, 52, 33.3 apānudad bhayaṃ pārthād yuddhāya ca mano dadhe //
MBh, 7, 54, 19.2 na hi mokṣyati pārthāt sa praviṣṭo 'pyamarāvatīm //
MBh, 7, 87, 1.3 pārthācca bhayam āśaṅkan parityāgānmahīpateḥ //
MBh, 7, 157, 34.1 ṛte mahārathāt pārthāt kuntīputrād dhanaṃjayāt /
MBh, 8, 22, 46.2 tatrāham adhikaḥ pārthād dhanuṣā tena pārthiva //
MBh, 8, 22, 53.1 evam abhyadhikaḥ pārthād bhaviṣyāmi guṇair aham /
MBh, 8, 22, 56.2 so 'yam abhyadhikaḥ pārthād bhaviṣyati ratho mama //
MBh, 8, 23, 49.1 karṇo hy abhyadhikaḥ pārthād astrair eva nararṣabha /
MBh, 8, 29, 30.1 tasmād bhayaṃ na me pārthān nāpi caiva janārdanāt /
MBh, 8, 30, 3.2 tathāpi me bhayaṃ na syāt kimu pārthāt sakeśavāt //
MBh, 8, 66, 56.2 cakre cābhyadhikaṃ pārthāt svavīryaṃ pratidarśayan //
MBh, 9, 31, 13.1 na me tvatto bhayaṃ rājanna ca pārthād vṛkodarāt /
MBh, 9, 32, 6.2 ṛte vṛkodarāt pārthāt sa ca nātikṛtaśramaḥ //
MBh, 14, 76, 3.2 na bhayaṃ cakrire pārthād bhīmasenād anantarāt //
Harivaṃśa
HV, 25, 5.1 subhadrāyāṃ rathī pārthād abhimanyur ajāyata /
Matsyapurāṇa
MPur, 50, 56.1 subhadrāyāṃ rathī pārthādabhimanyurajāyata /
Bhāratamañjarī
BhāMañj, 8, 30.1 ahamabhyadhikaḥ pārthādvidyayā vikrameṇa ca /
BhāMañj, 17, 7.2 pārthājjagrāha gāṇḍīvaṃ tau cākṣayyau maheṣudhī //