Occurrences

Mahābhārata
Bhāratamañjarī
Śyainikaśāstra

Mahābhārata
MBh, 2, 14, 9.1 kṛṣṇe nayo mayi balaṃ jayaḥ pārthe dhanaṃjaye /
MBh, 2, 49, 23.1 etāṃ dṛṣṭvā śriyaṃ pārthe hariścandre yathā vibho /
MBh, 2, 68, 37.2 ityuktavati pārthe tu śrīmānmādravatīsutaḥ /
MBh, 3, 46, 41.2 kruddhe pārthe ca bhīme ca vāsudeve ca sātvate //
MBh, 3, 49, 1.2 astrahetor gate pārthe śakralokaṃ mahātmani /
MBh, 3, 49, 2.2 astrahetor gate pārthe śakralokaṃ mahātmani /
MBh, 3, 79, 1.2 bhagavan kāmyakāt pārthe gate me prapitāmahe /
MBh, 4, 54, 18.1 tathā tu vimukhe pārthe droṇaputrasya sāyakān /
MBh, 5, 94, 41.1 asaṃkhyeyā guṇāḥ pārthe tadviśiṣṭo janārdanaḥ /
MBh, 7, 11, 24.2 apanīte tataḥ pārthe dharmarājo jitastvayā //
MBh, 7, 18, 17.2 vyasṛjañ śaravarṣāṇi pārthe nānāvidhāni ca //
MBh, 7, 19, 2.2 niṣkrānte ca raṇāt pārthe saṃśaptakavadhaṃ prati //
MBh, 7, 50, 56.2 kiṃ nadadhvam adharmajñāḥ pārthe vai dṛśyatāṃ balam //
MBh, 7, 157, 1.3 kasmāt sarvān samutsṛjya sa tāṃ pārthe na muktavān //
MBh, 7, 157, 21.1 athavā nihate pārthe pāṇḍuṣvanyatamaṃ tataḥ /
MBh, 7, 158, 9.2 pārthe vā śakrakalpe vai vadhārthaṃ vāsavīṃ prabho //
MBh, 8, 27, 62.2 sarveṣāṃ pāṇḍuputrāṇāṃ jayaḥ pārthe pratiṣṭhitaḥ /
MBh, 12, 1, 33.2 sakarṇā vā hate pārthe sārjunā vā hate mayi //
MBh, 14, 60, 19.1 samāhūte tu saṃgrāme pārthe saṃśaptakaistadā /
MBh, 14, 73, 11.1 sūryavarmā tataḥ pārthe śarāṇāṃ nataparvaṇām /
MBh, 18, 3, 1.2 sthite muhūrtaṃ pārthe tu dharmarāje yudhiṣṭhire /
Bhāratamañjarī
BhāMañj, 1, 905.1 tataḥ provāca gandharvaḥ pārthe praṇataśekharaḥ /
BhāMañj, 7, 791.2 astrāṇi divyānyaphalāni kasmātpārthe sakṛṣṇe bhagavangatāni //
BhāMañj, 16, 55.1 tato niṣpratibhe tatra pārthe sarvāyudhakṣayāt /
Śyainikaśāstra
Śyainikaśāstra, 4, 30.1 yathāśvatthāmni karṇe ca bhīṣme pārthe ca rukmiṇi /