Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 9, 23.2 paiśāce pārthivaṃ cāpyaṃ rākṣasānāṃ pure dvijāḥ //
LiPur, 1, 9, 31.1 pārthivāṃśaṃ vinā nityaṃ surabhir gandhasaṃyutaḥ /
LiPur, 1, 9, 31.2 etadaṣṭaguṇaṃ proktamaiśvaryaṃ pārthivaṃ mahat //
LiPur, 1, 9, 35.1 avraṇatvaṃ śarīrasya pārthivena samanvitam /
LiPur, 1, 20, 93.1 kalpe śeṣāṇi bhūtāni sūkṣmāṇi pārthivāni ca /
LiPur, 1, 29, 75.2 apsu vai pārthivaṃ nyasya gurave taijasāni tu //
LiPur, 1, 59, 6.1 divyasya bhautikasyāgner atho'gneḥ pārthivasya ca /
LiPur, 1, 59, 10.1 pavano yastu loke'sminpārthivo vahnirucyate /
LiPur, 1, 59, 16.1 pādena pārthivasyāgnestasmādagnistapatyasau /
LiPur, 1, 59, 21.2 pārthivāgnivimiśro 'sau divyaḥ śuciriti smṛtaḥ //
LiPur, 1, 61, 3.1 divyānāṃ pārthivānāṃ ca naiśānāṃ caiva sarvaśaḥ /
LiPur, 1, 74, 3.2 ārakūṭamayaṃ vāyuraśvinau pārthivaṃ sadā //
LiPur, 1, 79, 28.2 dīpavṛkṣaṃ pārthivaṃ vā dāravaṃ vā śivālaye //
LiPur, 1, 86, 31.1 pārthivaṃ ca tathāpyaṃ ca taijasaṃ ca vicārataḥ /
LiPur, 1, 86, 127.2 pārthive paṭale brahmā vāritattve hariḥ svayam //
LiPur, 1, 86, 131.2 kāṭhinyaṃ yattanau sarvaṃ pārthivaṃ parigīyate //
LiPur, 1, 86, 134.2 gandhākhyaṃ pārthivaṃ bhūyaścintayedbhāskaraṃ kramāt //
LiPur, 1, 89, 73.2 te pārthivaiḥ samā jñeyā na tairaprayato bhavet //
LiPur, 2, 1, 28.1 śravakāste tathā procuḥ pārthivaṃ viṣṇutatparāḥ /
LiPur, 2, 13, 19.2 pārthivaṃ tadvapurjñeyaṃ śarvatattvaṃ bubhutsubhiḥ //