Occurrences

Atharvaveda (Paippalāda)
Ṛgveda
Carakasaṃhitā
Mahābhārata
Liṅgapurāṇa
Viṣṇupurāṇa

Atharvaveda (Paippalāda)
AVP, 4, 34, 2.1 yayoḥ saṃkhyātā varimāṇi pārthivā yābhyāṃ rajo gupitam antarikṣam /
Ṛgveda
ṚV, 6, 31, 2.1 tvad bhiyendra pārthivāni viśvācyutā cic cyāvayante rajāṃsi /
ṚV, 6, 59, 9.1 indrāgnī yuvor api vasu divyāni pārthivā /
ṚV, 10, 111, 10.2 astam ā te pārthivā vasūny asme jagmuḥ sūnṛtā indra pūrvīḥ //
Carakasaṃhitā
Ca, Sū., 26, 11.0 tatra dravyāṇi gurukharakaṭhinamandasthiraviśadasāndrasthūlagandhaguṇabahulāni pārthivāni tānyupacayasaṃghātagauravasthairyakarāṇi dravasnigdhaśītamandamṛdupicchilarasaguṇabahulāny āpyāni tāny upakledasnehabandhaviṣyandamārdavaprahlādakarāṇi uṣṇatīkṣṇasūkṣmalaghurūkṣaviśadarūpaguṇabahulāny āgneyāni tāni dāhapākaprabhāprakāśavarṇakarāṇi laghuśītarūkṣakharaviśadasūkṣmasparśaguṇabahulāni vāyavyāni tāni raukṣyaglānivicāravaiśadyalāghavakarāṇi mṛdulaghusūkṣmaślakṣṇaśabdaguṇabahulāny ākāśātmakāni tāni mārdavasauṣiryalāghavakarāṇi //
Mahābhārata
MBh, 5, 98, 11.1 pārthivānīva cābhānti punar nagamayāni ca /
MBh, 12, 229, 14.2 pārthivāni viśiṣṭāni tāni hyannāni bhuñjate //
Liṅgapurāṇa
LiPur, 1, 20, 93.1 kalpe śeṣāṇi bhūtāni sūkṣmāṇi pārthivāni ca /
Viṣṇupurāṇa
ViPur, 6, 3, 15.2 kṣayaṃ yānti muniśreṣṭha pārthivāny anupīḍanāt //