Occurrences

Aitareyabrāhmaṇa
Vaikhānasaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda
Mahābhārata
Liṅgapurāṇa
Rasaratnākara
Tantrāloka
Śukasaptati
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 6, 16.0 ūvadhyagoham pārthivaṃ khanatād ity āhauṣadhaṃ vā ūvadhyam iyaṃ vā oṣadhīnām pratiṣṭhā tad enat svāyām eva pratiṣṭhāyām antataḥ pratiṣṭhāpayati //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 13, 7.0 ūvadhyagohaṃ pārthivaṃ khanatād ity ucyamāna ūvadhyagohaṃ khanati //
Āpastambaśrautasūtra
ĀpŚS, 7, 16, 1.0 ūvadhyagohaṃ pārthivaṃ khanatād ity abhijñāyovadhyagohaṃ khanati //
Ṛgveda
ṚV, 9, 29, 6.1 endo pārthivaṃ rayiṃ divyam pavasva dhārayā /
Mahābhārata
MBh, 3, 172, 4.3 pārthivaṃ ratham āsthāya śobhamāno dhanaṃjayaḥ //
MBh, 3, 203, 13.2 pārthivaṃ dhātum āsādya śārīro 'gniḥ kathaṃ bhavet /
MBh, 5, 90, 6.1 senāsamudayaṃ dṛṣṭvā pārthivaṃ madhusūdana /
MBh, 12, 58, 28.2 upaiti savitāpyastaṃ rasam āpīya pārthivam //
MBh, 12, 178, 1.2 pārthivaṃ dhātum āśritya śārīro 'gniḥ kathaṃ bhavet /
MBh, 12, 205, 10.2 nāvagacchantyavijñānād ātmajaṃ pārthivaṃ guṇam //
MBh, 13, 51, 21.3 uvāca harṣayan sarvān amātyān pārthivaṃ ca tam //
Liṅgapurāṇa
LiPur, 1, 79, 28.2 dīpavṛkṣaṃ pārthivaṃ vā dāravaṃ vā śivālaye //
Rasaratnākara
RRĀ, Ras.kh., 3, 208.2 sudrutaṃ taṃ vijānīyān nikṣipetpārthivaṃ rasam //
Tantrāloka
TĀ, 8, 19.2 tataḥ pramātṛsaṃkalpaniyamāt pārthivaṃ viduḥ //
Śukasaptati
Śusa, 5, 11.1 ārohanti śanairmṛtyā dhunvantamapi pārthivam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 17, 7.0 ūvadhyagohaṃ pārthivam khanatāt //