Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 350.1 vitīrṇaṃ pūruṇā prāpya tāruṇyamatha pārthivaḥ /
BhāMañj, 1, 359.1 satāṃ madhye patetyuktaḥ sa surendreṇa pārthivaḥ /
BhāMañj, 1, 372.1 te divyadhiṣṇyairārūḍhāstridivaṃ pañca pārthivāḥ /
BhāMañj, 1, 486.2 tadā taṃ caurasahitaṃ te ninyuḥ pārthivāntikam //
BhāMañj, 1, 629.1 pratigṛhya sa tāñśiṣyānnānādeśyāṃśca pārthivān /
BhāMañj, 1, 1021.2 viviśuḥ pārthivāḥ sarve vyāvalgimaṇikuṇḍalāḥ //
BhāMañj, 1, 1080.2 tadeva dhanurākṛṣya pārthivātsamupādravat //
BhāMañj, 5, 590.2 anye tvardharathā vīrāḥ pārthivāḥ pāṇḍunandanāḥ //
BhāMañj, 6, 263.2 dikṣu bhīṣmasahasrāṇi dadṛśuḥ sarvapārthivāḥ //
BhāMañj, 7, 31.1 yugaṃdharaṃ vyāghradattaṃ siṃhasenaṃ ca pārthivam /
BhāMañj, 7, 65.2 dṛḍhasenaṃ kṣatradevaṃ vasudānaṃ ca pārthivam //
BhāMañj, 7, 133.2 vāsarānte nyavartanta pārthivā bhṛśapīḍitāḥ //
BhāMañj, 7, 246.2 gacchāmi pārthivāḥ sarve māṃ vā rakṣantu saṃhatāḥ //
BhāMañj, 7, 404.1 vīraketuṃ sudhanvānaṃ citraketuṃ ca pārthivam /
BhāMañj, 7, 525.1 eko 'bhimanyurnihataḥ samāyaiḥ sarvapārthivaiḥ /
BhāMañj, 12, 73.1 pravarāḥ pārthivāścānye hatā vīrāḥ sahasraśaḥ /
BhāMañj, 13, 144.1 yaśaḥśarīramaviśatso 'mbarīṣaśca pārthivaḥ /
BhāMañj, 13, 319.1 etairyuktāḥ kila guṇaiḥ pārthivāḥ pṛthuvaṃśajāḥ /
BhāMañj, 13, 334.1 viśvasenna ca sarvatra na ca śaṅketa pārthivaḥ /
BhāMañj, 13, 699.2 śocyastvamapi kālena kathaṃ śocasi pārthiva //
BhāMañj, 13, 1104.2 niṣṭhāmetām anāsādya kathaṃ mukto 'si pārthiva //
BhāMañj, 13, 1337.1 ityuktaḥ pārthivo 'vādītstrītvaṃ naiva tyajāmyaham /
BhāMañj, 14, 29.2 anekameruvipulaṃ lebhe hema sa pārthivaḥ //
BhāMañj, 14, 33.2 uvāca vahnimāhūya maruttaṃ vraja pārthivam //
BhāMañj, 14, 97.2 nihatāḥ pārthivāḥ sarve śeṣāḥ pañcaiva pāṇḍavāḥ //
BhāMañj, 19, 5.1 sa pṛṣṭaḥ pṛthuvaṃśena pārthivena kathāṃ hareḥ /