Occurrences

Manusmṛti

Manusmṛti
ManuS, 2, 139.1 teṣāṃ tu samavetānāṃ mānyau snātakapārthivau /
ManuS, 5, 95.1 ḍimbhāhavahatānāṃ ca vidyutā pārthivena ca /
ManuS, 5, 95.2 gobrāhmaṇasya caivārthe yasya cecchati pārthivaḥ //
ManuS, 7, 37.1 brāhmaṇān paryupāsīta prātar utthāya pārthivaḥ /
ManuS, 7, 41.1 veno vinaṣṭo 'vinayān nahuṣaś caiva pārthivaḥ /
ManuS, 7, 113.2 susaṃgṛhītarāṣṭre hi pārthivaḥ sukham edhate //
ManuS, 7, 148.2 sa kṛtsnāṃ pṛthivīṃ bhuṅkte kośahīno 'pi pārthivaḥ //
ManuS, 7, 208.1 hiraṇyabhūmisamprāptyā pārthivo na tathaidhate /
ManuS, 8, 1.1 vyavahārān didṛkṣus tu brāhmaṇaiḥ saha pārthivaḥ /
ManuS, 8, 88.1 brūhīti brāhmaṇaṃ pṛcchet satyaṃ brūhīti pārthivam /
ManuS, 8, 170.1 anādeyaṃ nādadīta parikṣīṇo 'pi pārthivaḥ /
ManuS, 8, 192.2 tathopanidhihartāram aviśeṣeṇa pārthivaḥ //
ManuS, 8, 272.2 taptam āsecayet tailaṃ vaktre śrotre ca pārthivaḥ //
ManuS, 8, 307.1 yo 'rakṣan balim ādatte karaṃ śulkaṃ ca pārthivaḥ /
ManuS, 8, 334.2 tat tad eva haret tasya pratyādeśāya pārthivaḥ //
ManuS, 8, 346.1 sāhase vartamānaṃ tu yo marṣayati pārthivaḥ /
ManuS, 8, 376.1 brāhmaṇīṃ yady aguptāṃ tu gacchetāṃ vaiśyapārthivau /
ManuS, 8, 391.1 yathārham etān abhyarcya brāhmaṇaiḥ saha pārthivaḥ /
ManuS, 9, 250.1 aśāsaṃs taskarān yas tu baliṃ gṛhṇāti pārthivaḥ /
ManuS, 9, 289.1 sarvakaṇṭakapāpiṣṭhaṃ hemakāraṃ tu pārthivaḥ /
ManuS, 9, 321.1 evaṃ caran sadā yukto rājadharmeṣu pārthivaḥ /