Occurrences

Atharvaveda (Śaunaka)
Ṛgveda
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 14, 1, 3.2 somaṃ yaṃ brahmāṇo vidur na tasyāśnāti pārthivaḥ //
AVŚ, 14, 1, 5.2 grāvṇām icchṛṇvan tiṣṭhasi na te aśnāti pārthivaḥ //
Ṛgveda
ṚV, 7, 32, 17.2 tavāyaṃ viśvaḥ puruhūta pārthivo 'vasyur nāma bhikṣate //
ṚV, 10, 116, 3.1 mamattu tvā divyaḥ soma indra mamattu yaḥ sūyate pārthiveṣu /
ṚV, 10, 158, 1.2 agnir naḥ pārthivebhyaḥ //
Buddhacarita
BCar, 1, 51.1 sa pārthivāntaḥpurasaṃnikarṣaṃ kumārajanmāgataharṣavegaḥ /
BCar, 5, 75.1 bahuśaḥ kila śatravo nirastāḥ samare tvāmadhiruhya pārthivena /
BCar, 8, 46.1 yato bahirgacchati pārthivātmaje tadābhavaddvāramapāvṛtaṃ svayam /
BCar, 8, 62.1 śṛṇoti nūnaṃ sa na pūrvapārthivān mahāsudarśaprabhṛtīn pitāmahān /
BCar, 8, 74.2 nirīkṣya dṛṣṭyā jalapūrṇayā hayaṃ mahītalastho vilalāpa pārthivaḥ //
BCar, 11, 73.1 sthiraṃ pratijñāya tatheti pārthive tataḥ sa vaiśvantaram āśramaṃ yayau /
BCar, 12, 7.1 nāścaryaṃ jīrṇavayaso yajjagmuḥ pārthivā vanam /
Lalitavistara
LalVis, 3, 48.2 pradeśarājñāmapi cāpracāro vivardhate kīrti yaśaśca pārthive //
LalVis, 5, 12.2 sādho śṛṇuṣva mama pārthiva bhūmipālā yācāmi te nṛpatiradya varaṃ prayaccha /
LalVis, 6, 19.1 vyākaritva giraṃ saumyāṃ bhuktvā pārthivabhojanam /
Mahābhārata
MBh, 1, 1, 9.3 samīpe pārthivendrasya samyak pārikṣitasya ca //
MBh, 1, 1, 65.6 vaiśampāyanaviprarṣiḥ śrāvayāmāsa pārthivam /
MBh, 1, 1, 85.1 sa sarvān pārthivāñ jitvā sarvāṃśca mahato gaṇān /
MBh, 1, 2, 214.1 yatra rājā hatān putrān pautrān anyāṃśca pārthivān /
MBh, 1, 39, 22.1 sa cintayāmāsa tadā māyāyogena pārthivaḥ /
MBh, 1, 45, 6.1 śṛṇu pārthiva yad brūṣe pitustava mahātmanaḥ /
MBh, 1, 45, 6.2 caritaṃ pārthivendrasya yathā niṣṭhāṃ gataśca saḥ /
MBh, 1, 46, 25.1 śrutvā caitaṃ nṛpaśreṣṭha pārthivasya parābhavam /
MBh, 1, 46, 25.12 daṣṭaṃ yadi mayā vipraḥ pārthivaṃ jīvayiṣyati /
MBh, 1, 46, 29.1 tasmin vṛkṣe naraḥ kaścid indhanārthāya pārthiva /
MBh, 1, 46, 37.1 ṛṣer hi śṛṅger vacanaṃ kṛtvā dagdhvā ca pārthivam /
MBh, 1, 46, 38.1 parihīyeta kiṃ tasya yadi jīvet sa pārthivaḥ /
MBh, 1, 47, 1.3 āruroha pratijñāṃ sa sarpasatrāya pārthivaḥ /
MBh, 1, 53, 16.2 kṛtvā svakāryam atulaṃ toṣayitvā ca pārthivam //
MBh, 1, 57, 38.1 sa pitṝṇāṃ niyogaṃ tam avyatikramya pārthivaḥ /
MBh, 1, 59, 4.1 tato brahmarṣivaṃśeṣu pārthivarṣikuleṣu ca /
MBh, 1, 61, 8.2 druma ityabhivikhyātaḥ sa āsīd bhuvi pārthivaḥ //
MBh, 1, 61, 11.2 kekayeṣu mahātmānaḥ pārthivarṣabhasattamāḥ //
MBh, 1, 61, 19.2 bṛhanta iti vikhyātaḥ kṣitāvāsīt sa pārthivaḥ //
MBh, 1, 61, 23.2 citravarmeti vikhyātaḥ kṣitāvāsīt sa pārthivaḥ //
MBh, 1, 61, 26.2 muñjakeśa iti khyātaḥ śrīmān āsīt sa pārthivaḥ //
MBh, 1, 61, 46.1 magadheṣu jayatsenaḥ śrīmān āsīt sa pārthivaḥ /
MBh, 1, 63, 5.2 āsīt kilakilāśabdastasmin gacchati pārthive //
MBh, 1, 65, 19.4 tasmai provāca bhagavān yathā tacchṛṇu pārthiva //
MBh, 1, 67, 17.13 vaivāhikāni cānyāni samastānīha pārthiva /
MBh, 1, 67, 21.2 manasā cintayan prāyāt kāśyapaṃ prati pārthivaḥ //
MBh, 1, 78, 17.1 dṛṣṭvā tu teṣāṃ bālānāṃ praṇayaṃ pārthivaṃ prati /
MBh, 1, 78, 17.3 śrutvā tu teṣāṃ bālānāṃ savrīḍa iva pārthivaḥ /
MBh, 1, 78, 35.2 nanvahaṃ pratyavekṣyaste madadhīno 'si pārthiva /
MBh, 1, 80, 7.1 sa samprāpya śubhān kāmāṃstṛptaḥ khinnaśca pārthivaḥ /
MBh, 1, 80, 27.1 pūrostu pauravo vaṃśo yatra jāto 'si pārthiva /
MBh, 1, 84, 12.2 ye ye lokāḥ pārthivendra pradhānās tvayā bhuktā yaṃ ca kālaṃ yathā ca /
MBh, 1, 85, 5.2 ākhyātaṃ te pārthiva sarvam etad bhūyaścedānīṃ vada kiṃ te vadāmi //
MBh, 1, 87, 8.2 pṛcchāmi tvāṃ mā prapata prapātaṃ yadi lokāḥ pārthiva santi me 'tra /
MBh, 1, 87, 16.2 na tulyatejāḥ sukṛtaṃ kāmayeta yogakṣemaṃ pārthiva pārthivaḥ san /
MBh, 1, 87, 16.2 na tulyatejāḥ sukṛtaṃ kāmayeta yogakṣemaṃ pārthiva pārthivaḥ san /
MBh, 1, 92, 13.1 pṛthivyāṃ pārthivā ye ca teṣāṃ yūyaṃ parāyaṇam /
MBh, 1, 92, 35.1 evaṃ hi vartamāne 'haṃ tvayi vatsyāmi pārthiva /
MBh, 1, 92, 36.2 praharṣam atulaṃ lebhe prāpya taṃ pārthivottamam /
MBh, 1, 93, 35.1 prasādayantastam ṛṣiṃ vasavaḥ pārthivarṣabha /
MBh, 1, 94, 7.4 yajñadānatapaḥśīlāḥ samapadyanta pārthivāḥ //
MBh, 1, 94, 20.1 sarvāstreṣu sa niṣṇātaḥ pārthiveṣvitareṣu ca /
MBh, 1, 94, 39.5 sarvāstreṣvabhyanujñātaḥ pārthiveṣvitareṣu ca /
MBh, 1, 94, 51.3 tvad ūrdhvam abhiṣektavyo nānyaḥ kaścana pārthiva //
MBh, 1, 94, 55.1 sarvato bhavataḥ kṣemaṃ vidheyāḥ sarvapārthivāḥ /
MBh, 1, 94, 76.1 etāvān atra doṣo hi nānyaḥ kaścana pārthiva /
MBh, 1, 94, 90.2 taṃ dṛṣṭvā duṣkaraṃ karma praśaśaṃsuśca pārthivāḥ /
MBh, 1, 95, 6.1 sa tu citrāṅgadaḥ śauryāt sarvāṃścikṣepa pārthivān /
MBh, 1, 96, 14.1 tataste pārthivāḥ sarve samutpetur amarṣitāḥ /
MBh, 1, 96, 21.1 tataste pārthivāḥ sarve sarvataḥ parivārayan /
MBh, 1, 96, 27.1 strīkāma tiṣṭha tiṣṭheti bhīṣmam āha sa pārthivaḥ /
MBh, 1, 96, 34.1 lāghavaṃ tasya te dṛṣṭvā saṃyuge sarvapārthivāḥ /
MBh, 1, 96, 36.1 sārathiṃ cābravīt kruddho yāhi yatraiṣa pārthivaḥ /
MBh, 1, 96, 53.97 anyasmāt pārthivād yat te bhayaṃ syāt pārthivātmaje /
MBh, 1, 96, 53.97 anyasmāt pārthivād yat te bhayaṃ syāt pārthivātmaje /
MBh, 1, 100, 16.1 tāṃ bhītāṃ pāṇḍusaṃkāśāṃ viṣaṇṇāṃ prekṣya pārthiva /
MBh, 1, 104, 9.17 sā tu naicchad varārohā kanyāham iti pārthiva /
MBh, 1, 105, 1.5 nāvṛṇvan pārthivāḥ kecid atīva strīguṇair yutām /
MBh, 1, 105, 15.1 tena te nirjitāḥ sarve pṛthivyāṃ sarvapārthivāḥ /
MBh, 1, 107, 34.1 tataḥ putraśataṃ sarvaṃ dhṛtarāṣṭrasya pārthiva /
MBh, 1, 109, 23.2 nigrāhyāḥ pārthivaśreṣṭha trivargaparivarjitāḥ //
MBh, 1, 112, 7.1 vyuṣitāśva iti khyāto babhūva kila pārthivaḥ /
MBh, 1, 112, 25.2 saṃyogā viprayuktā vā pūrvadeheṣu pārthiva /
MBh, 1, 112, 25.5 duḥkhaṃ jīvati sā pāpā narakastheva pārthiva //
MBh, 1, 114, 10.3 jātamātre kumāre tu sarvalokasya pārthivāḥ /
MBh, 1, 114, 31.7 gatvottarāṃ diśaṃ vīro vijitya yudhi pārthivān /
MBh, 1, 121, 8.1 bharadvājasakhā cāsīt pṛṣato nāma pārthivaḥ /
MBh, 1, 122, 35.13 nārājā pārthivasyāpi sakhipūrvaṃ kim iṣyate //
MBh, 1, 122, 37.2 nārājā pārthivasyāpi sakhipūrvaṃ kim iṣyate //
MBh, 1, 122, 46.3 vṛṣṇayaścāndhakāścaiva nānādeśyāśca pārthivāḥ //
MBh, 1, 123, 39.10 pārthivasya tu kṣatrasya rājaputrā mahābalāḥ /
MBh, 1, 127, 23.1 duryodhanasyāpi tadā karṇam āsādya pārthiva /
MBh, 1, 144, 13.2 pṛthivyāṃ pārthivān sarvān praśāsiṣyati dharmarāṭ //
MBh, 1, 144, 18.2 abravīt pārthivaśreṣṭham ṛṣir dvaipāyanastadā //
MBh, 1, 151, 13.17 upadhāvad bakaścāpi pārthaṃ pārthivasattama /
MBh, 1, 154, 6.1 bharadvājasya tu sakhā pṛṣato nāma pārthivaḥ /
MBh, 1, 154, 15.3 nārājā pārthivasyāpi sakhipūrvaṃ kim iṣyate /
MBh, 1, 160, 39.1 tato lālapyamānasya pārthivasyāyatekṣaṇā /
MBh, 1, 163, 18.1 taṃ ca pārthivaśārdūlam ānayāmāsa tat puram /
MBh, 1, 163, 20.2 tena pārthivamukhyena bhāvitaṃ bhāvitātmanā //
MBh, 1, 165, 3.1 kanyakubje mahān āsīt pārthivo bharatarṣabha /
MBh, 1, 165, 18.4 ratnaṃ hi bhagavann etad ratnahārī ca pārthivaḥ //
MBh, 1, 166, 6.1 apagaccha patho 'smākam ityevaṃ pārthivo 'bravīt /
MBh, 1, 169, 11.3 yājyo vedavidāṃ loke bhṛgūṇāṃ pārthivarṣabhaḥ //
MBh, 1, 173, 5.1 kathitaṃ te mayā pūrvaṃ yathā śaptaḥ sa pārthivaḥ /
MBh, 1, 176, 12.3 tacchrutvā pārthivāḥ sarve samīyustatra bhārata //
MBh, 1, 176, 15.2 śiśumārapuraṃ prāpya nyaviśaṃste ca pārthivāḥ //
MBh, 1, 176, 23.2 spardhamānāstadānyonyaṃ niṣeduḥ sarvapārthivāḥ //
MBh, 1, 176, 34.1 idaṃ dhanur lakṣyam ime ca bāṇāḥ śṛṇvantu me pārthivāḥ sarva eva /
MBh, 1, 177, 8.2 vārdhakṣemiḥ suvarcāśca senābinduśca pārthivaḥ //
MBh, 1, 179, 4.1 yat karṇaśalyapramukhaiḥ pārthivair lokaviśrutaiḥ /
MBh, 1, 179, 15.4 yat pārthivai rukmasunīthavakrai rādheyaduryodhanaśalyaśālvaiḥ /
MBh, 1, 179, 22.8 kṣiptvā tu tat pārthivasaṃghamadhye varāya vavre dvijavīramadhye /
MBh, 1, 180, 7.2 agnāvenāṃ parikṣipya yāmarāṣṭrāṇi pārthivāḥ //
MBh, 1, 180, 8.2 vipriyaṃ pārthivendrāṇāṃ naiṣa vadhyaḥ kathaṃcana //
MBh, 1, 181, 25.13 duḥśāsanastu saṃkruddhaḥ sahadevena pārthiva /
MBh, 1, 183, 9.2 mā vo vidyuḥ pārthivāḥ kecaneha yāsyāvahe śibirāyaiva tāvat /
MBh, 1, 185, 3.4 vikṣobhya vidrāvya ca pārthivāṃstān svatejasā duṣprativīkṣyarūpau //
MBh, 1, 185, 5.1 tato 'paraḥ pārthivarājamadhye pravṛddham ārujya mahīpraroham /
MBh, 1, 185, 5.2 prakālayann eva sa pārthivaughān kruddho 'ntakaḥ prāṇabhṛto yathaiva /
MBh, 1, 185, 6.1 tau pārthivānāṃ miṣatāṃ narendra kṛṣṇām upādāya gatau narāgryau /
MBh, 1, 185, 10.1 suptāstu te pārthiva sarva eva kṛṣṇā tu teṣāṃ caraṇopadhānam /
MBh, 1, 185, 24.2 seyaṃ tathānena mahātmaneha kṛṣṇā jitā pārthivasaṃghamadhye //
MBh, 1, 185, 25.2 kāmaśca yo 'sau drupadasya rājñaḥ sa cāpi saṃpatsyati pārthivasya //
MBh, 1, 186, 15.2 samarcayāmāsur upetya hṛṣṭāḥ kuntīsutān pārthivaputrapautrān //
MBh, 1, 187, 30.2 mā ca te 'tra viśaṅkā bhūt kathaṃcid api pārthiva //
MBh, 1, 188, 22.23 mātur eṣā pārthiva prārthitā syāt pañcānāṃ bhāryā duhitā mameti /
MBh, 1, 189, 39.3 yogyāṃ teṣāṃ rūpatejoyaśobhiḥ patnīm ṛddhāṃ dṛṣṭavān pārthivendraḥ //
MBh, 1, 189, 49.23 sālveyāḥ śūrasenāśca śrutasenāśca pārthivāḥ /
MBh, 1, 192, 6.3 punarjātān iti smaitān manyante sarvapārthivāḥ //
MBh, 1, 192, 7.95 rathe vai dviguṇaṃ nāgād vasu dāsyanti pārthivāḥ /
MBh, 1, 192, 21.13 vṛttavidyātapovṛddhaḥ pārthivānāṃ dhuraṃdharaḥ /
MBh, 1, 192, 23.2 na bubhūṣed bhavenārthī gataśrīr api pārthivaḥ //
MBh, 1, 193, 19.1 yāvaccākṛtaviśvāsā drupade pārthivarṣabhe /
MBh, 1, 194, 3.1 ihaiva vartamānāste samīpe tava pārthiva /
MBh, 1, 194, 18.2 svako hi dharmaḥ śūrāṇāṃ vikramaḥ pārthivarṣabha //
MBh, 1, 196, 11.1 tataste pārthivaśreṣṭha pūjyamānāḥ sadā tvayā /
MBh, 1, 197, 29.30 pārthivārthe priyaṃ brūhi nāpriyaṃ sūtanandana /
MBh, 1, 204, 2.1 devagandharvayakṣāṇāṃ nāgapārthivarakṣasām /
MBh, 1, 214, 4.2 babhau dharmārthakāmānāṃ caturtha iva pārthivaḥ //
MBh, 1, 215, 11.39 etāvad uktvā vacanaṃ virarāma sa pārthivaḥ /
MBh, 1, 215, 11.42 tava karmāṇyajasraṃ vai vartante pārthivottama /
MBh, 1, 215, 11.59 varaṃ vṛṇīṣva bhadraṃ te yaṃ tvam icchasi pārthiva /
MBh, 1, 223, 6.3 tuṣṭāva prāñjalir bhūtvā yathā tacchṛṇu pārthiva //
MBh, 2, 3, 30.1 maṇiratnacitāṃ tāṃ tu kecid abhyetya pārthivāḥ /
MBh, 2, 4, 34.2 devatāṃśca munīṃścaiva pārthivāṃścaiva toṣayan /
MBh, 2, 5, 98.3 prāyaśo yair vinaśyanti kṛtamūlāpi pārthivāḥ //
MBh, 2, 7, 11.1 haviṣmāṃśca gaviṣṭhaśca hariścandraśca pārthivaḥ /
MBh, 2, 8, 10.2 caturaśvaḥ sadaśvormiḥ kārtavīryaśca pārthivaḥ //
MBh, 2, 8, 16.2 vyaśvaḥ sāśvaḥ kṛśāśvaśca śaśabinduśca pārthivaḥ /
MBh, 2, 8, 38.3 tvam ekāgramanā rājann avadhāraya pārthiva //
MBh, 2, 11, 52.4 ikṣvākūṇāṃ kule jātastriśaṅkur nāma pārthivaḥ /
MBh, 2, 13, 38.1 na hi kevalam asmākaṃ yāvanto 'nye ca pārthivāḥ /
MBh, 2, 13, 63.4 ārādhya hi mahādevaṃ nirjitāstena pārthivāḥ /
MBh, 2, 13, 64.1 sa hi nirjitya nirjitya pārthivān pṛtanāgatān /
MBh, 2, 16, 8.4 ṣaḍ unnatair daśa bṛhat tribhir vyāptoti pārthivaḥ //
MBh, 2, 16, 30.7 aṣṭau varān prayacchāmi tava putrasya pārthiva /
MBh, 2, 17, 11.1 pratigṛhya tu tāṃ pūjāṃ pārthivād bhagavān ṛṣiḥ /
MBh, 2, 17, 13.1 asya vīryavato vīryaṃ nānuyāsyanti pārthivāḥ /
MBh, 2, 17, 23.2 jarāsaṃdhaḥ svavīryeṇa pārthivān akarod vaśe //
MBh, 2, 22, 36.1 tasya dharmapravṛttasya pārthivatvaṃ cikīrṣataḥ /
MBh, 2, 23, 15.2 vijigye sakalaṃ dvīpaṃ prativindhyaṃ ca pārthivam //
MBh, 2, 23, 24.3 tasya pārthivatām īpse karastasmai pradīyatām //
MBh, 2, 25, 14.2 pārthivatvaṃ cikīrṣāmi dharmarājasya dhīmataḥ //
MBh, 2, 27, 22.1 samudrasenaṃ nirjitya candrasenaṃ ca pārthivam /
MBh, 2, 28, 5.2 tarasā vyajayad dhīmāñ śreṇimantaṃ ca pārthivam //
MBh, 2, 28, 54.2 karadān pārthivān kṛtvā pratyāgacchad ariṃdamaḥ //
MBh, 2, 29, 16.1 tato ratnānyupādāya vaśe kṛtvā ca pārthivān /
MBh, 2, 31, 4.1 digbhyaḥ sarve samāpetuḥ pārthivāstatra bhārata /
MBh, 2, 31, 25.1 tat sadaḥ pārthivaiḥ kīrṇaṃ brāhmaṇaiśca mahātmabhiḥ /
MBh, 2, 34, 1.3 mahīpatiṣu kauravya rājavat pārthivārhaṇam //
MBh, 2, 34, 13.1 asya dharmapravṛttasya pārthivatvaṃ cikīrṣataḥ /
MBh, 2, 34, 20.1 na tvayaṃ pārthivendrāṇām avamānaḥ prayujyate /
MBh, 2, 35, 3.1 na hi dharmaṃ paraṃ jātu nāvabudhyeta pārthiva /
MBh, 2, 35, 28.1 savṛddhabāleṣvatha vā pārthiveṣu mahātmasu /
MBh, 2, 37, 10.1 pārthivān pārthivaśreṣṭha śiśupālo 'lpacetanaḥ /
MBh, 2, 37, 10.1 pārthivān pārthivaśreṣṭha śiśupālo 'lpacetanaḥ /
MBh, 2, 38, 1.2 vibhīṣikābhir bahvībhir bhīṣayan sarvapārthivān /
MBh, 2, 39, 11.1 triśikhāṃ bhrukuṭīṃ cāsya dadṛśuḥ sarvapārthivāḥ /
MBh, 2, 40, 11.2 dharaṇyāṃ pārthivāḥ sarve abhyagacchan didṛkṣavaḥ //
MBh, 2, 41, 2.1 ko hi māṃ bhīmasenādya kṣitāvarhati pārthivaḥ /
MBh, 2, 41, 8.1 daradaṃ stuhi bāhlīkam imaṃ pārthivasattamam /
MBh, 2, 41, 23.1 icchatāṃ pārthivendrāṇāṃ bhīṣma jīvasyasaṃśayam /
MBh, 2, 42, 5.2 uvāca pārthivān sarvāṃstatsamakṣaṃ ca pāṇḍavān //
MBh, 2, 42, 6.1 eṣa naḥ śatrur atyantaṃ pārthivāḥ sātvatīsutaḥ /
MBh, 2, 42, 18.2 viśeṣataḥ pārthiveṣu vrīḍāṃ na kuruṣe katham //
MBh, 2, 42, 29.2 brāhmaṇāśca mahātmānaḥ pārthivāśca mahābalāḥ //
MBh, 2, 42, 45.1 gateṣu pārthivendreṣu sarveṣu bharatarṣabha /
MBh, 2, 43, 14.1 pārthān sumanaso dṛṣṭvā pārthivāṃśca vaśānugān /
MBh, 2, 45, 21.1 pṛthagvidhāni ratnāni pārthivāḥ pṛthivīpate /
MBh, 2, 45, 32.1 pārthivair bahubhiḥ kīrṇam upasthānaṃ didṛkṣubhiḥ /
MBh, 2, 45, 32.2 sarvaratnānyupādāya pārthivā vai janeśvara //
MBh, 2, 53, 5.2 dīvyāmahe pārthiva mā viśaṅkāṃ kuruṣva pāṇaṃ ca ciraṃ ca mā kṛthāḥ //
MBh, 2, 61, 12.1 yājñasenyā yad uktaṃ tad vākyaṃ vibrūta pārthivāḥ /
MBh, 2, 61, 16.2 vimṛśya kasya kaḥ pakṣaḥ pārthivā vadatottaram //
MBh, 2, 61, 81.2 vidurasya vacaḥ śrutvā nocuḥ kiṃcana pārthivāḥ /
MBh, 2, 62, 10.2 vāsudevasya ca sakhī pārthivānāṃ sabhām iyām //
MBh, 2, 62, 23.1 dṛṣṭvā tu tān pārthivaputrapautrāṃs tūṣṇīṃbhūtān dhṛtarāṣṭrasya putraḥ /
MBh, 2, 62, 28.3 sarve cāsan pārthivāḥ prītimantaḥ kuruśreṣṭhaṃ dhārmikaṃ pūjayantaḥ //
MBh, 2, 62, 29.1 yudhiṣṭhiraṃ ca te sarve samudaikṣanta pārthivāḥ /
MBh, 2, 66, 9.1 te vayaṃ pāṇḍavadhanaiḥ sarvān sampūjya pārthivān /
MBh, 3, 2, 10.2 asmatpoṣaṇajā cintā mā bhūt te hṛdi pārthiva /
MBh, 3, 5, 13.2 tato rājan pārthivāḥ sarva eva vaiśyā ivāsmān upatiṣṭhantu sadyaḥ //
MBh, 3, 7, 2.2 samakṣaṃ pārthivendrāṇāṃ papātāviṣṭacetanaḥ //
MBh, 3, 7, 15.2 taṃ paśya gatvā tvaṃ kṣipraṃ saṃjīvaya ca pārthivam //
MBh, 3, 10, 21.1 cirāya tava putrāṇāṃ śatam ekaś ca pārthiva /
MBh, 3, 10, 23.1 yadi pārthiva kauravyāñjīvamānān ihecchasi /
MBh, 3, 25, 8.2 prabhāvāṃś caiva vettha tvaṃ sarveṣām eva pārthiva //
MBh, 3, 26, 17.2 tataḥ śriyaṃ tejasā svena dīptām ādāsyase pārthiva kauravebhyaḥ //
MBh, 3, 28, 24.1 yasya śastrapratāpena praṇatāḥ sarvapārthivāḥ /
MBh, 3, 28, 28.2 prasahya vittāny ādatta pārthivebhyaḥ paraṃtapaḥ //
MBh, 3, 34, 56.2 pārthivo vyajayad rājan na bhūtiṃ na punaḥ śriyam //
MBh, 3, 36, 9.1 hairaṇyau bhavato bāhū śrutir bhavati pārthiva /
MBh, 3, 37, 9.1 rājānaḥ pārthivāścaiva ye 'smābhir upatāpitāḥ /
MBh, 3, 43, 16.1 pārthivaiḥ sumahābhāgair yajvabhir bhūridakṣiṇaiḥ /
MBh, 3, 43, 37.2 vyarocata yathā pūrvaṃ māndhātā pārthivottamaḥ //
MBh, 3, 46, 14.2 jigāya pārthivān sarvān rājasūye mahākratau //
MBh, 3, 49, 37.3 imām avasthāṃ samprāptaṃ śrotum icchāmi pārthivam //
MBh, 3, 51, 9.1 śrutvā tu pārthivāḥ sarve damayantyāḥ svayaṃvaram /
MBh, 3, 52, 4.2 śarīrāntakaro nṝṇāṃ yamo 'yam api pārthiva //
MBh, 3, 53, 3.1 haṃsānāṃ vacanaṃ yat tat tan māṃ dahati pārthiva /
MBh, 3, 53, 16.2 ṛte tāṃ pārthivasutāṃ bhavatām eva tejasā //
MBh, 3, 54, 33.1 pārthivāścānubhūyāsyā vivāhaṃ vismayānvitāḥ /
MBh, 3, 54, 34.1 avāpya nārīratnaṃ tat puṇyaśloko 'pi pārthivaḥ /
MBh, 3, 57, 2.2 cintayāmāsa tat kāryaṃ sumahat pārthivaṃ prati //
MBh, 3, 58, 24.2 tava pārthiva saṃkalpaṃ cintayantyāḥ punaḥ punaḥ //
MBh, 3, 60, 9.2 vilapantīṃ samāliṅgya nāśvāsayasi pārthiva //
MBh, 3, 61, 14.2 kartum arhasi kalyāṇa tad ṛtaṃ pārthivarṣabha //
MBh, 3, 61, 42.2 āhartā pārthivaśreṣṭhaḥ pṛthucārvañcitekṣaṇaḥ //
MBh, 3, 61, 56.1 iti sā taṃ giriśreṣṭham uktvā pārthivanandinī /
MBh, 3, 61, 91.1 evam uktvā nalasyeṣṭāṃ mahiṣīṃ pārthivātmajām /
MBh, 3, 61, 120.2 nalaṃ pārthivaśārdūlam amitragaṇasūdanam //
MBh, 3, 66, 25.1 atarpayat sudevaṃ ca gosahasreṇa pārthivaḥ /
MBh, 3, 67, 11.1 tasyā rudantyāḥ satataṃ tena śokena pārthiva /
MBh, 3, 71, 27.1 sa satkṛtaḥ prahṛṣṭātmā prītaḥ prītena pārthivaḥ /
MBh, 3, 72, 20.1 tasyā rudantyāḥ satataṃ tena duḥkhena pārthiva /
MBh, 3, 74, 5.2 duhitus tam abhiprāyam anvajānācca pārthivaḥ //
MBh, 3, 75, 3.1 tatas tvāṃ brāhmaṇo vidvān parṇādo nāma pārthiva /
MBh, 3, 76, 9.1 tam ānāyya nalo rājā kṣamayāmāsa pārthivam /
MBh, 3, 76, 13.2 na me 'parādhaṃ kṛtavāṃs tvaṃ svalpam api pārthiva /
MBh, 3, 76, 16.2 tad upākartum icchāmi manyase yadi pārthiva //
MBh, 3, 77, 26.2 yo me vitarasi prāṇān adhiṣṭhānaṃ ca pārthiva //
MBh, 3, 78, 14.2 akṣajña iti tat te 'haṃ nāśayiṣyāmi pārthiva //
MBh, 3, 80, 36.1 prāpyante pārthivair ete samṛddhair vā naraiḥ kvacit /
MBh, 3, 90, 4.1 yathā tīrthāni gaccheta gāś ca dadyāt sa pārthivaḥ /
MBh, 3, 91, 9.1 bharatasya ca vīrasya sārvabhaumasya pārthiva /
MBh, 3, 104, 6.2 ikṣvākūṇāṃ kule jātaḥ sagaro nāma pārthivaḥ /
MBh, 3, 104, 15.1 te caiva sarve sahitāḥ kṣayaṃ yāsyanti pārthiva /
MBh, 3, 104, 19.1 tadālābuṃ samutsraṣṭuṃ manaścakre sa pārthivaḥ /
MBh, 3, 104, 21.2 tataḥ putrasahasrāṇi ṣaṣṭiṃ prāpsyasi pārthiva //
MBh, 3, 105, 2.2 rudraprasādād rājarṣeḥ samajāyanta pārthiva //
MBh, 3, 105, 15.1 asmābhir vicitā rājañ śāsanāt tava pārthiva /
MBh, 3, 110, 25.1 ṛśyaśṛṅgaṃ munisutam ānayasva ca pārthiva /
MBh, 3, 110, 30.2 veśyāḥ sarvatra niṣṇātās tā uvāca sa pārthivaḥ //
MBh, 3, 110, 35.1 tasyāḥ sarvam abhiprāyam anvajānāt sa pārthivaḥ /
MBh, 3, 115, 9.2 kanyakubje mahān āsīt pārthivaḥ sumahābalaḥ /
MBh, 3, 118, 2.1 sa vṛttavāṃs teṣu kṛtābhiṣekaḥ sahānujaḥ pārthivaputrapautraḥ /
MBh, 3, 119, 11.2 jātaḥ pṛthivyām iti pārthiveṣu pravrājya kaunteyam athāpi rājyāt //
MBh, 3, 119, 19.1 yaḥ pārthivān ekarathena vīro diśaṃ pratīcīṃ prati yuddhaśauṇḍaḥ /
MBh, 3, 122, 5.1 atha dīrghasya kālasya śaryātir nāma pārthivaḥ /
MBh, 3, 122, 14.2 tathāgatam abhiprekṣya paryapṛcchat sa pārthivaḥ //
MBh, 3, 126, 14.1 tatas taṃ kalaśaṃ dṛṣṭvā jalapūrṇaṃ sa pārthivaḥ /
MBh, 3, 127, 9.1 tataḥ prasthāpayāmāsa kim etad iti pārthivaḥ /
MBh, 3, 128, 5.3 sarvāś ca garbhān alabhaṃstatas tāḥ pārthivāṅganāḥ //
MBh, 3, 131, 30.1 yāvalloke manuṣyās tvāṃ kathayiṣyanti pārthiva /
MBh, 3, 137, 18.2 nigṛhīto balād dvāri so 'vātiṣṭhata pārthiva //
MBh, 3, 140, 1.3 samatīto 'si kaunteya kālaśailaṃ ca pārthiva //
MBh, 3, 141, 23.1 nakulaḥ sahadevaś ca bhīmasenaś ca pārthiva /
MBh, 3, 173, 9.1 tavājñayā pārthiva nirviśaṅkā vihāya mānaṃ vicaran vanāni /
MBh, 3, 174, 13.1 śrutvā ca tān pārthivaputrapautrān prāptān subāhur viṣaye samagrān /
MBh, 3, 186, 79.1 ekārṇave jale ghore vicaran pārthivottama /
MBh, 3, 187, 9.1 pṛthivyāṃ kṣatriyendrāś ca pārthivāḥ svargakāṅkṣiṇaḥ /
MBh, 3, 190, 3.1 ayodhyāyām ikṣvākukulotpannaḥ pārthivaḥ parikṣinnāma mṛgayām agamat //
MBh, 3, 190, 60.2 prayaccha vāmyau mama pārthiva tvaṃ kṛtaṃ hi te kāryam anyair aśakyam /
MBh, 3, 190, 62.2 chandāṃsi vai mādṛśaṃ saṃvahanti loke 'muṣmin pārthiva yāni santi /
MBh, 3, 190, 71.2 etacchrutvā vāmadevasya vākyaṃ sa pārthivaḥ sūtam uvāca roṣāt //
MBh, 3, 190, 79.2 tatastathā kṛtavān pārthivastu tato muniṃ rājaputrī babhāṣe /
MBh, 3, 192, 29.1 sa yogabalam āsthāya māmakaṃ pārthivottamaḥ /
MBh, 3, 193, 14.1 nirudvignas tapaś cartuṃ na hi śaknomi pārthiva /
MBh, 3, 193, 18.2 tridaśānāṃ vināśāya lokānāṃ cāpi pārthiva //
MBh, 3, 195, 32.1 tathāstviti tato devaiḥ prītair uktaḥ sa pārthivaḥ /
MBh, 3, 198, 35.3 pārthivānām adharmatvāt prajānām abhavaḥ sadā //
MBh, 3, 198, 38.1 ye jīvanti svadharmeṇa saṃbhuñjante ca pārthivāḥ /
MBh, 3, 221, 54.2 patatā tena giriṇā devasainyasya pārthiva /
MBh, 3, 225, 7.2 vane sthitān pārthivaputrapautrāñśrutvā tadā duḥkhanadīṃ prapannān //
MBh, 3, 225, 31.1 niśamya tad vacanaṃ pārthivasya duryodhano rahite saubalaś ca /
MBh, 3, 227, 14.2 kālyam eva gamiṣyāmi samīpaṃ pārthivasya ha //
MBh, 3, 228, 3.2 āhatuḥ pārthivaśreṣṭhaṃ dhṛtarāṣṭraṃ janādhipam //
MBh, 3, 229, 4.2 aṅkair lakṣaiś ca tāḥ sarvā lakṣayāmāsa pārthivaḥ //
MBh, 3, 240, 17.2 yotsyanti yudhi vikramya śatrubhis tava pārthiva /
MBh, 3, 240, 35.2 smayann ivāñjaliṃ kṛtvā pārthivaṃ hetumad vacaḥ //
MBh, 3, 241, 29.1 ya ime pṛthivīpālāḥ karadās tava pārthiva /
MBh, 3, 242, 6.2 pārthivānāṃ ca rājendra brāhmaṇānāṃ tathaiva ca /
MBh, 3, 261, 5.1 caritabrahmacaryās te kṛtadārāś ca pārthiva /
MBh, 3, 275, 53.1 tatas tīre samudrasya yatra śiśye sa pārthivaḥ /
MBh, 3, 277, 6.2 pārthivo 'śvapatir nāma sarvabhūtahite rataḥ //
MBh, 3, 277, 11.2 uvāca cainaṃ varadā vacanaṃ pārthivaṃ tadā //
MBh, 3, 277, 12.2 sarvātmanā ca madbhaktyā tuṣṭāsmi tava pārthiva //
MBh, 3, 281, 13.1 ayaṃ te satyavān bhartā kṣīṇāyuḥ pārthivātmajaḥ /
MBh, 3, 281, 31.2 hṛtaṃ purā me śvaśurasya dhīmataḥ svam eva rājyaṃ sa labheta pārthivaḥ /
MBh, 4, 2, 3.6 dvipān siṃhān haniṣyāmi krīḍārthaṃ tasya pārthiva /
MBh, 4, 3, 11.4 na ca māṃ vetsyati parastat te rocatu pārthiva /
MBh, 4, 3, 16.4 ahaṃ vatsyāmi rājendra nirvṛto bhava pārthiva /
MBh, 4, 5, 13.1 na cāpi vidyate kaścinmanuṣya iha pārthiva /
MBh, 4, 5, 13.2 yo 'smānnidadhato draṣṭā bhavecchastrāṇi pārthiva /
MBh, 4, 7, 8.1 balena tulyaśca na vidyate mayā niyuddhaśīlaśca sadaiva pārthiva /
MBh, 4, 11, 4.1 abhyetya rājānam amitrahābravīj jayo 'stu te pārthiva bhadram astu ca /
MBh, 4, 12, 14.3 asakṛllabdhalakṣāste raṅge pārthivasaṃnidhau //
MBh, 4, 17, 3.1 pārthivasya sutā nāma kā nu jīveta mādṛśī /
MBh, 4, 17, 23.1 indraprasthe nivasataḥ samaye yasya pārthivāḥ /
MBh, 4, 17, 24.1 pārthivāḥ pṛthivīpālā yasyāsan vaśavartinaḥ /
MBh, 4, 32, 14.2 aham enaṃ paritrāsye śāsanāt tava pārthiva /
MBh, 4, 32, 47.2 gacchantu dūtāstvaritaṃ nagaraṃ tava pārthiva /
MBh, 4, 63, 20.3 diṣṭyā te jīvitaḥ putraḥ śrūyate pārthivarṣabha //
MBh, 4, 63, 27.1 śrutvā tu tad vacanaṃ pārthivasya sarve punaḥ svastikapāṇayaśca /
MBh, 4, 65, 18.2 mahāprasādo brahmaṇyaḥ satyavādī ca pārthivaḥ //
MBh, 4, 65, 21.1 evaṃyukto mahārājaḥ pāṇḍavaḥ pārthivarṣabhaḥ /
MBh, 4, 67, 20.1 tataḥ pratyupayāteṣu pārthiveṣu tatas tataḥ /
MBh, 5, 4, 13.1 ānīyatāṃ bṛhantaśca senābinduśca pārthivaḥ /
MBh, 5, 4, 20.1 adāriśca nadījaśca karṇaveṣṭaśca pārthivaḥ /
MBh, 5, 4, 22.2 āṣāḍho vāyuvegaśca pūrvapālī ca pārthivaḥ //
MBh, 5, 4, 24.1 udbhavaḥ kṣemakaścaiva vāṭadhānaśca pārthivaḥ /
MBh, 5, 7, 21.1 duryodhanastu tat sainyaṃ sarvam ādāya pārthivaḥ /
MBh, 5, 7, 27.1 jāto 'si bhārate vaṃśe sarvapārthivapūjite /
MBh, 5, 11, 1.4 te gatvāthābruvan sarve rājā no bhava pārthiva //
MBh, 5, 12, 30.1 kṣipraṃ tvām abhikāmaśca vinaśiṣyati pārthivaḥ /
MBh, 5, 19, 25.1 kekayāśca naravyāghrāḥ sodaryāḥ pañca pārthivāḥ /
MBh, 5, 21, 11.2 balam āśritya matsyānāṃ pāñcālānāṃ ca pārthivaḥ //
MBh, 5, 24, 9.2 dhārtarāṣṭrāḥ pāṇḍavāḥ sṛñjayāśca ye cāpyanye pārthivāḥ saṃniviṣṭāḥ //
MBh, 5, 32, 6.3 siṃhāsanasthaṃ pārthivam āsasāda vaicitravīryaṃ prāñjaliḥ sūtaputraḥ //
MBh, 5, 33, 73.2 prāyaśo yair vinaśyanti kṛtamūlāśca pārthivāḥ //
MBh, 5, 46, 7.2 sarve ca sahitāḥ śūrāḥ pārthivā bharatarṣabha /
MBh, 5, 46, 17.2 abruvaṃ pāṇḍavān gatvā tannibodhata pārthivāḥ //
MBh, 5, 47, 22.1 tyaktātmānaḥ pārthivāyodhanāya samādiṣṭā dharmarājena vīrāḥ /
MBh, 5, 47, 99.2 ahaṃ hyekaḥ pārthivān sarvayodhāñ śarān varṣanmṛtyulokaṃ nayeyam //
MBh, 5, 54, 12.2 yudhiṣṭhirasya sarve hi pārthivā vaśavartinaḥ //
MBh, 5, 54, 13.2 dhikkṛtāḥ pārthivaiḥ sarvaiḥ svajanena ca sarvaśaḥ //
MBh, 5, 54, 19.1 ekaikaśaḥ samarthāḥ smo vijetuṃ sarvapārthivān /
MBh, 5, 54, 20.1 puraikena hi bhīṣmeṇa vijitāḥ sarvapārthivāḥ /
MBh, 5, 54, 24.2 ekārthāḥ sukhaduḥkheṣu mayānītāśca pārthivāḥ //
MBh, 5, 54, 25.2 madarthe pārthivāḥ sarve tad viddhi kurusattama //
MBh, 5, 54, 56.2 pārthivāḥ sa bhavān rājann akasmād vyathate katham //
MBh, 5, 56, 24.1 ye cānye pārthivā rājan pratyudyāsyanti saṃyuge /
MBh, 5, 56, 27.1 rājānaḥ pārthivāḥ sarve prokṣitāḥ kāladharmaṇā /
MBh, 5, 56, 41.1 matpriyaṃ pārthivāḥ sarve ye cikīrṣanti bhārata /
MBh, 5, 56, 48.1 ye kecit pārthivāstatra dhārtarāṣṭreṇa saṃvṛtāḥ /
MBh, 5, 57, 17.1 tyaktaṃ me jīvitaṃ rājan dhanaṃ rājyaṃ ca pārthiva /
MBh, 5, 59, 15.2 devānām api jetāraṃ yaṃ viduḥ pārthivā raṇe //
MBh, 5, 59, 18.1 yuddhāyāvasthitaṃ pārthaṃ pārthivair atimānuṣaiḥ /
MBh, 5, 64, 6.1 vikarṇaṃ citrasenaṃ ca jayatsenaṃ ca pārthivam /
MBh, 5, 64, 7.2 bhagadattaṃ ca rājānaṃ jalasaṃdhaṃ ca pārthivam //
MBh, 5, 64, 8.1 ye cāpyanye pārthivāstatra yoddhuṃ samāgatāḥ kauravāṇāṃ priyārtham /
MBh, 5, 70, 86.1 na cāpi mama paryāptāḥ sahitāḥ sarvapārthivāḥ /
MBh, 5, 71, 27.2 niśamya pārthivāḥ sarve nānājanapadeśvarāḥ //
MBh, 5, 71, 30.2 kurūn vigarhayiṣyanti dhṛtarāṣṭraṃ ca pārthivāḥ //
MBh, 5, 85, 4.1 sadaiva bhāvito loko guṇaughaistava pārthiva /
MBh, 5, 91, 21.1 na cāpi mama paryāptāḥ sahitāḥ sarvapārthivāḥ /
MBh, 5, 92, 8.2 kurūṃśca bhīṣmapramukhān rājñaḥ sarvāṃśca pārthivān //
MBh, 5, 92, 39.2 rājānaḥ pārthivāḥ sarve kuravaśca janārdanam //
MBh, 5, 92, 51.1 cirasya dṛṣṭvā dāśārhaṃ rājānaḥ sarvapārthivāḥ /
MBh, 5, 93, 5.1 idam adya kulaṃ śreṣṭhaṃ sarvarājasu pārthiva /
MBh, 5, 93, 56.1 sa tatra nivasan sarvān vaśam ānīya pārthivān /
MBh, 5, 93, 62.1 tad vākyaṃ pārthivāḥ sarve hṛdayaiḥ samapūjayan /
MBh, 5, 94, 2.2 iti sarve manobhiste cintayanti sma pārthivāḥ //
MBh, 5, 94, 14.3 āyātau mānuṣe loke tābhyāṃ yudhyasva pārthiva //
MBh, 5, 94, 33.2 dāntaḥ kṣānto mṛduḥ kṣemaḥ prajāḥ pālaya pārthiva //
MBh, 5, 115, 6.2 aham apyekam evāsyāṃ janayiṣyāmi pārthivam //
MBh, 5, 116, 3.2 iyaṃ kanyā sutau dvau te janayiṣyati pārthivau //
MBh, 5, 116, 7.1 anapatyo 'si rājarṣe putrau janaya pārthiva /
MBh, 5, 116, 20.2 śibir nāmnābhivikhyāto yaḥ sa pārthivasattamaḥ //
MBh, 5, 117, 6.2 aśvatīrthe hayāṃl labdhvā dattavān pārthivāya vai //
MBh, 5, 117, 7.2 tebhyo dve dve śate krītvā prāptāste pārthivaistadā //
MBh, 5, 119, 7.2 mānena bhraṣṭaḥ svargaste nārhastvaṃ pārthivātmaja /
MBh, 5, 119, 9.1 etasmin eva kāle tu naimiṣe pārthivarṣabhān /
MBh, 5, 119, 15.1 tam āhuḥ pārthivāḥ sarve pratimānam iva śriyaḥ /
MBh, 5, 119, 26.1 tataste pārthivāḥ sarve śirasā jananīṃ tadā /
MBh, 5, 119, 28.1 atha tasmād upagato gālavo 'pyāha pārthivam /
MBh, 5, 120, 18.3 dauhitrāste vayaṃ rājan divam āroha pārthivaḥ //
MBh, 5, 121, 1.2 sadbhir āropitaḥ svargaṃ pārthivair bhūridakṣiṇaiḥ /
MBh, 5, 121, 20.2 saṃdhatsva pāṇḍavair vīra saṃrambhaṃ tyaja pārthiva //
MBh, 5, 121, 21.1 dadāti yat pārthiva yat karoti yad vā tapastapyati yajjuhoti /
MBh, 5, 124, 16.2 mūrdhni tān samupāghrāya premṇābhivada pārthiva //
MBh, 5, 125, 4.2 mām eva parigarhante nānyaṃ kaṃcana pārthivam //
MBh, 5, 126, 18.2 śāmyeti muhur ukto 'si na ca śāmyasi pārthiva //
MBh, 5, 126, 20.2 adharmyam ayaśasyaṃ ca kriyate pārthiva tvayā //
MBh, 5, 126, 31.2 sarve hyanusṛtā mohāt pārthivāḥ saha mantribhiḥ //
MBh, 5, 128, 24.2 ete vā mām ahaṃ vainān anujānīhi pārthiva //
MBh, 5, 129, 15.2 vismayaṃ paramaṃ jagmuḥ pārthivā bharatarṣabha //
MBh, 5, 129, 28.1 jānanti kuravaḥ sarve rājānaścaiva pārthivāḥ /
MBh, 5, 136, 17.2 saṃgaccha bhrātṛbhiḥ sārdhaṃ mānaṃ saṃtyajya pārthiva //
MBh, 5, 141, 35.2 pārthivān samare kṛṣṇa duryodhanapurogamān //
MBh, 5, 141, 39.2 raktoṣṇīṣāśca dṛśyante sarve mādhava pārthivāḥ //
MBh, 5, 145, 20.2 vicitravīryo dharmātmā kanīyānmama pārthivaḥ //
MBh, 5, 145, 22.2 jitvā pārthivasaṃghātam api te bahuśaḥ śrutam //
MBh, 5, 145, 39.1 na viśeṣo 'sti me putra tvayi teṣu ca pārthiva /
MBh, 5, 146, 28.1 ye pārthivā rājasabhāṃ praviṣṭā brahmarṣayo ye ca sabhāsado 'nye /
MBh, 5, 147, 15.1 tasya pārthivasiṃhasya rājyaṃ dharmeṇa śāsataḥ /
MBh, 5, 148, 3.1 ajñāpayacca rājñastān pārthivān duṣṭacetasaḥ /
MBh, 5, 148, 5.1 akṣauhiṇyo daśaikā ca pārthivānāṃ samāgatāḥ /
MBh, 5, 148, 9.2 tadā mayā samānīya bheditāḥ sarvapārthivāḥ //
MBh, 5, 149, 14.1 ślāghyaḥ pārthivasaṃghasya pramukhe vāhinīpatiḥ /
MBh, 5, 149, 16.1 pitevāsmān samādhatte yaḥ sadā pārthivarṣabhaḥ /
MBh, 5, 150, 2.2 kekayair vṛṣṇibhiścaiva pārthivaiḥ śataśo vṛtam //
MBh, 5, 150, 18.1 tataste pārthivāḥ sarve tacchrutvā rājaśāsanam /
MBh, 5, 151, 14.1 na pārthiveṣu sarveṣu ya ime tava sainikāḥ /
MBh, 5, 151, 16.1 tacchrutvā pārthivāḥ sarve vāsudevasya bhāṣitam /
MBh, 5, 152, 27.2 vidhipūrvaṃ samānīya pārthivān abhyaṣecayat //
MBh, 5, 154, 10.3 dhṛṣṭadyumnaṃ ca pāñcālyaṃ dhṛṣṭaketuṃ ca pārthivam /
MBh, 5, 154, 23.1 tatasteṣūpaviṣṭeṣu pārthiveṣu samantataḥ /
MBh, 5, 155, 23.2 śṛṇvatāṃ pārthivendrāṇām anyeṣāṃ caiva sarvaśaḥ //
MBh, 5, 155, 38.1 samitir dharmarājasya sā pārthivasamākulā /
MBh, 5, 156, 8.4 śṛṇuṣvānavaśeṣeṇa vadato mama pārthiva //
MBh, 5, 159, 9.1 jaghanyakālam apyetad bhaved yat sarvapārthivān /
MBh, 5, 163, 5.1 kṛtavairaḥ purā caiva sahadevena pārthivaḥ /
MBh, 5, 164, 7.2 na me ratho nātiratho mataḥ pārthivasattama //
MBh, 5, 168, 25.2 śreṇimān kauravaśreṣṭha vasudānaśca pārthivaḥ /
MBh, 5, 169, 15.1 arjunaṃ vāsudevaṃ ca ye cānye tatra pārthivāḥ /
MBh, 5, 169, 21.1 sarvāṃstvanyān haniṣyāmi pārthivān bharatarṣabha /
MBh, 5, 170, 11.3 rājñaścaiva samāvṛttān pārthivān pṛthivīpate //
MBh, 5, 170, 13.2 avocaṃ pārthivān sarvān ahaṃ tatra samāgatān /
MBh, 5, 170, 14.1 te yatadhvaṃ paraṃ śaktyā sarve mokṣāya pārthivāḥ /
MBh, 5, 171, 2.1 imāḥ kāśipateḥ kanyā mayā nirjitya pārthivān /
MBh, 5, 175, 6.1 evaṃ bruvati kanyāṃ tu pārthive hotravāhane /
MBh, 5, 175, 12.3 sṛñjayo me priyasakho rājarṣir iti pārthiva //
MBh, 5, 175, 25.2 manasābhivṛtaḥ pūrvaṃ mayā tvaṃ pārthivarṣabha //
MBh, 5, 179, 4.2 mayā vinihataṃ devī rodatām adya pārthiva //
MBh, 5, 179, 24.1 mā maivaṃ putra nirbandhaṃ kuru vipreṇa pārthiva /
MBh, 5, 184, 17.1 na ca rāmeṇa martavyaṃ kadācid api pārthiva /
MBh, 5, 189, 17.1 jātakarmāṇi sarvāṇi kārayāmāsa pārthivaḥ /
MBh, 5, 190, 16.2 vipralambhaṃ yathāvṛttaṃ sa ca cukrodha pārthivaḥ //
MBh, 5, 191, 6.2 hiraṇyavarmā rājendra pāñcālyaṃ pārthivaṃ prati //
MBh, 5, 192, 3.2 putrakarma kṛtaṃ caiva kanyāyāḥ pārthivarṣabha /
MBh, 5, 192, 15.1 daivaṃ hi mānuṣopetaṃ bhṛśaṃ sidhyati pārthiva /
MBh, 5, 193, 4.1 strīliṅgaṃ dhārayiṣyāmi tvadīyaṃ pārthivātmaje /
MBh, 5, 193, 6.1 pratiprayāte dāśārṇe pārthive hemavarmaṇi /
MBh, 5, 193, 9.1 tataḥ śikhaṇḍī pāñcālyaḥ puṃstvam āsādya pārthiva /
MBh, 5, 193, 20.1 tad upālambhasaṃyuktaṃ śrāvitaḥ kila pārthivaḥ /
MBh, 5, 193, 29.1 vinītakilbiṣe prīte hemavarmaṇi pārthive /
MBh, 5, 193, 51.2 śapto vaiśravaṇenāsmi tvatkṛte pārthivātmaja /
MBh, 5, 195, 8.1 evam ukto guḍākeśaḥ pārthivena dhanaṃjayaḥ /
MBh, 5, 195, 16.1 tatheme puruṣavyāghrāḥ sahāyāstava pārthiva /
MBh, 6, 1, 1.3 pārthivāśca mahābhāgā nānādeśasamāgatāḥ //
MBh, 6, 1, 8.2 tāvad eva samāvṛttaṃ balaṃ pārthivasattama //
MBh, 6, 2, 24.1 svapsyanti nihatā vīrā bhūmim āvṛtya pārthivāḥ /
MBh, 6, 4, 2.2 asaṃśayaṃ pārthivendra kālaḥ saṃkṣipate jagat //
MBh, 6, 5, 4.1 pārthivāḥ pṛthivīhetoḥ samabhityaktajīvitāḥ /
MBh, 6, 9, 18.1 pṛthivyāpastathākāśaṃ vāyustejaśca pārthiva /
MBh, 6, 10, 73.2 sāmnā dānena bhedena daṇḍenaiva ca pārthiva //
MBh, 6, 12, 8.1 śākadvīpaṃ ca vakṣyāmi yathāvad iha pārthiva /
MBh, 6, 13, 15.2 gauraprāyo janaḥ sarvaḥ sukumāraśca pārthiva //
MBh, 6, 16, 34.1 śrutāyudhaśca kāliṅgo jayatsenaśca pārthivaḥ /
MBh, 6, 19, 10.1 yaṃ dṛṣṭvā pārthivāḥ sarve duryodhanapurogamāḥ /
MBh, 6, 41, 12.3 daṃśiteṣvarisainyeṣu bhrātṝn utsṛjya pārthiva //
MBh, 6, 41, 17.2 anumānya gurūn sarvān yotsyate pārthivo 'ribhiḥ //
MBh, 6, 41, 99.1 rathasthān puruṣavyāghrān pāṇḍavān prekṣya pārthivāḥ /
MBh, 6, 42, 26.1 tataste pārthivāḥ sarve pragṛhītaśarāsanāḥ /
MBh, 6, 42, 27.1 yudhiṣṭhireṇa cādiṣṭāḥ pārthivāste sahasraśaḥ /
MBh, 6, 46, 22.1 kṛṣṇa bhīṣmaḥ susaṃrabdhaḥ sahitaḥ sarvapārthivaiḥ /
MBh, 6, 46, 37.2 sarvān adya raṇe dṛptān pratiyotsyāmi pārthiva //
MBh, 6, 46, 38.2 samudyate pārthivendre pārṣate śatrusūdane //
MBh, 6, 47, 6.2 paryāptaṃ tvidam eteṣāṃ balaṃ pārthivasattamāḥ //
MBh, 6, 48, 38.1 ubhau śvetahayau rājan saṃsaktau dṛśya pārthivāḥ /
MBh, 6, 53, 33.1 kirīṭī tu yayau kruddhaḥ samarthān pārthivottamān /
MBh, 6, 54, 1.2 tataste pārthivāḥ kruddhāḥ phalgunaṃ vīkṣya saṃyuge /
MBh, 6, 60, 35.2 nipātayatyugradhanvā taṃ pramathnīta pārthivāḥ //
MBh, 6, 61, 16.3 tenāvadhyā raṇe pārthā jayayuktāśca pārthiva //
MBh, 6, 67, 1.2 dṛṣṭvā bhīṣmeṇa saṃsaktān bhrātṝn anyāṃśca pārthivān /
MBh, 6, 73, 45.1 so 'tividdhastadā rājan raṇe droṇena pārthivaḥ /
MBh, 6, 75, 15.2 dhvajaṃ kurupateśchinnaṃ dadṛśuḥ sarvapārthivāḥ //
MBh, 6, 80, 7.1 ketuṃ nipatitaṃ dṛṣṭvā śrutāyuḥ sa tu pārthivaḥ /
MBh, 6, 81, 27.3 tad astram astreṇa vidāryamāṇaṃ khasthāḥ surā dadṛśuḥ pārthivāśca //
MBh, 6, 82, 16.1 tataste pārthivāḥ sarve śrutvā pārthasya bhāṣitam /
MBh, 6, 83, 32.2 yugair yugāni saṃśliṣya yuyudhuḥ pārthivarṣabhāḥ //
MBh, 6, 89, 11.2 prayayau siṃhanādena trāsayan sarvapārthivān /
MBh, 6, 91, 16.2 samakṣaṃ pārthivendrasya vākyaṃ vākyaviśāradaḥ //
MBh, 6, 91, 34.1 sa bhīmaṃ śaradhārābhistāḍayāmāsa pārthivaḥ /
MBh, 6, 91, 58.2 cikṣepa ruciraṃ tīkṣṇam ardhacandraṃ sa pārthivaḥ /
MBh, 6, 91, 60.1 śūlaṃ nipatitaṃ dṛṣṭvā dvidhā kṛttaṃ sa pārthivaḥ /
MBh, 6, 91, 62.2 paśyataḥ pārthivendrasya tad adbhutam ivābhavat //
MBh, 6, 92, 22.1 vyūḍhoraskaṃ tato bhīmaḥ pātayāmāsa pārthiva /
MBh, 6, 94, 20.3 praviṣṭaḥ sa niśāṃ tāṃ ca gamayāmāsa pārthivaḥ //
MBh, 6, 100, 8.2 tathānyaiḥ pārthivaśreṣṭhair na vyatiṣṭhanta saṃyuge //
MBh, 6, 111, 9.1 yeṣām ajñātakalpāni nāmagotrāṇi pārthiva /
MBh, 6, 112, 7.2 īkṣitṛprītijananaṃ sarvapārthivapūjitam //
MBh, 6, 112, 123.2 anyān api mahārāja pātayāmāsa pārthivān //
MBh, 6, 113, 29.1 na cainaṃ pārthivā rājañ śekuḥ kecin nirīkṣitum /
MBh, 6, 113, 45.1 vidhūya tān bāṇagaṇān ye muktāḥ pārthivottamaiḥ /
MBh, 6, 114, 37.2 papāta puṣpavṛṣṭiśca bhīṣmasyopari pārthiva //
MBh, 6, 114, 82.1 hā heti divi devānāṃ pārthivānāṃ ca sarvaśaḥ /
MBh, 6, 115, 2.1 tadaiva nihatānmanye kurūn anyāṃśca pārthivān /
MBh, 6, 115, 34.2 naitāni vīraśayyāsu yuktarūpāṇi pārthivāḥ //
MBh, 6, 115, 50.3 upāramadhvaṃ saṃgrāmād vairāṇyutsṛjya pārthivāḥ //
MBh, 6, 115, 65.2 tvayyevaitad yuktarūpaṃ vacanaṃ pārthivottama //
MBh, 6, 116, 1.2 vyuṣṭāyāṃ tu mahārāja rajanyāṃ sarvapārthivāḥ /
MBh, 6, 116, 7.1 sā pārthivaśatākīrṇā samitir bhīṣmaśobhitā /
MBh, 6, 116, 14.1 evam uktvā śāṃtanavo dīnavāk sarvapārthivān /
MBh, 6, 116, 20.2 vitresuḥ sarvabhūtāni śrutvā sarve ca pārthivāḥ //
MBh, 6, 116, 28.2 sarvapārthivavīrāṇāṃ saṃnidhau pūjayann iva //
MBh, 6, 116, 48.2 mā mitradhruk pārthivānāṃ jaghanyaḥ pāpāṃ kīrtiṃ prāpsyase kauravendra //
MBh, 6, 116, 49.1 mamāvasānācchāntir astu prajānāṃ saṃgacchantāṃ pārthivāḥ prītimantaḥ /
MBh, 6, 117, 1.2 tatas te pārthivāḥ sarve jagmuḥ svān ālayān punaḥ /
MBh, 7, 1, 6.1 tasya cintayato duḥkham aniśaṃ pārthivasya tat /
MBh, 7, 1, 32.1 cukruśuḥ karṇa karṇeti tatra bhārata pārthivāḥ /
MBh, 7, 1, 40.1 bhīṣmaḥ samaravikrāntaḥ pāṇḍaveyasya pārthiva /
MBh, 7, 2, 10.1 pravartamāne tu punar mahāhave vigāhyamānāsu camūṣu pārthivaiḥ /
MBh, 7, 2, 12.2 na pārthivāḥ soḍhum alaṃ dhanaṃjayaṃ giripravoḍhāram ivānilaṃ drumāḥ //
MBh, 7, 3, 15.2 trāsayiṣyati saṃgrāme kurūn anyāṃśca pārthivān //
MBh, 7, 3, 20.2 śabdaṃ soḍhuṃ na śakṣyanti tvām ṛte vīra pārthivāḥ //
MBh, 7, 3, 21.1 ko hyarjunaṃ raṇe yoddhuṃ tvad anyaḥ pārthivo 'rhati /
MBh, 7, 7, 6.1 ye cānye pārthivā rājan pāṇḍavasyānuyāyinaḥ /
MBh, 7, 11, 4.1 sadṛśaṃ karmaṇastasya phalaṃ prāpnuhi pārthiva /
MBh, 7, 13, 55.1 tam ākalitakeśāntaṃ dadṛśuḥ sarvapārthivāḥ /
MBh, 7, 25, 38.2 niścakrāma tataḥ sarvān paricikṣepa pārthivān //
MBh, 7, 25, 50.1 sa kuñjarastho visṛjann iṣūn ariṣu pārthivaḥ /
MBh, 7, 25, 57.1 tato dhvanir dviradarathāśvapārthivair bhayād dravadbhir janito 'tibhairavaḥ /
MBh, 7, 25, 57.2 kṣitiṃ viyad dyāṃ vidiśo diśastathā samāvṛṇot pārthiva saṃyuge tadā //
MBh, 7, 25, 58.1 sa tena nāgapravareṇa pārthivo bhṛśaṃ jagāhe dviṣatām anīkinīm /
MBh, 7, 41, 17.2 evam astviti deveśam uktvābudhyata pārthivaḥ //
MBh, 7, 46, 3.3 akarod vimukhān sarvān pārthivān pāṇḍunandanaḥ //
MBh, 7, 52, 9.2 sīdantīva ca me 'ṅgāni mumūrṣor iva pārthivāḥ //
MBh, 7, 58, 6.2 pārthivapravaraṃ suptaṃ yudhiṣṭhiram abodhayat //
MBh, 7, 58, 14.1 dvitīyāṃ puruṣavyāghraḥ kakṣyāṃ niṣkramya pārthivaḥ /
MBh, 7, 69, 69.1 brahmasūtreṇa badhnāmi kavacaṃ tava pārthiva /
MBh, 7, 75, 6.1 vyasṛjanta śaraughāṃste pāṇḍavaṃ prati pārthivāḥ /
MBh, 7, 75, 8.2 sarveṣāṃ pārthivendrāṇām agrasat tāñ śarottamān //
MBh, 7, 76, 22.2 anyebhyaḥ pārthivebhyaśca bhāsvantāviva bhāskarau //
MBh, 7, 86, 43.1 pārṣataśca sasodaryaḥ pārthivāśca mahābalāḥ /
MBh, 7, 88, 2.2 prākrośat pāṇḍavānīke vasudānaśca pārthivaḥ //
MBh, 7, 89, 10.1 bahubhiḥ pārthivair guptam asmatpriyacikīrṣubhiḥ /
MBh, 7, 94, 16.1 nihatya taṃ pārthivaputrapautraṃ raṇe yadūnām ṛṣabhastarasvī /
MBh, 7, 100, 10.1 pārthivānāṃ sametānāṃ bahūnyāsannarottama /
MBh, 7, 103, 49.1 evaṃ bahuvidhaṃ tasya cintayānasya pārthiva /
MBh, 7, 115, 19.1 nihatya taṃ pārthivaputrapautraṃ saṃkhye madhūnām ṛṣabhaḥ pramāthī /
MBh, 7, 116, 28.1 etena hi mahābāho rakṣitavyaḥ sa pārthivaḥ /
MBh, 7, 119, 10.2 nirjitya pārthivān sarvān ratham āropayacchiniḥ //
MBh, 7, 119, 18.1 tasya tad vacanaṃ śrutvā somadattasya pārthiva /
MBh, 7, 122, 68.1 tathā tu virathe karṇe putrān vai tava pārthiva /
MBh, 7, 123, 31.3 pṛthivyāṃ śerate śūrāḥ pārthivāstvaccharair hatāḥ //
MBh, 7, 124, 29.3 diṣṭyā ca nirjitāḥ saṃkhye pṛthivyāṃ sarvapārthivāḥ //
MBh, 7, 125, 17.2 vivaraṃ nāśakad dātuṃ mama pārthivasaṃsadi //
MBh, 7, 126, 29.1 kṛpa eva ca durdharṣo yadi jīvati pārthiva /
MBh, 7, 130, 36.1 evam uktvāpalāyanta sarve bhārata pārthivāḥ /
MBh, 7, 131, 79.2 sahaibhir bhrātṛbhir vīraiḥ pārthivaiścendravikramaiḥ //
MBh, 7, 132, 28.1 droṇastu paramakruddho vāyavyāstreṇa pārthivam /
MBh, 7, 133, 7.2 priyaṃ tava mayā kāryam iti jīvāmi pārthiva //
MBh, 7, 134, 14.1 sarvaiḥ pārthivaśārdūlair nānenārtho 'sti jīvatā /
MBh, 7, 134, 20.1 tatastu śaravarṣeṇa pārthivāstam avārayan /
MBh, 7, 134, 21.1 śaravarṣaṃ tu tat karṇaḥ pārthivaiḥ samudīritam /
MBh, 7, 134, 24.1 nivārya ca śaraughāṃstān pārthivānāṃ mahārathaḥ /
MBh, 7, 134, 30.1 yudhyate 'sau raṇe karṇo daṃśitaḥ sarvapārthivaiḥ /
MBh, 7, 134, 46.1 tau parasparam āsādya śaravarṣeṇa pārthiva /
MBh, 7, 134, 64.2 kauravaḥ pārthivo vīrastāvad vāraya taṃ drutam //
MBh, 7, 137, 40.1 tataḥ śarasahasreṇa droṇaṃ vivyādha pārthivaḥ /
MBh, 7, 138, 12.1 uvāca sarvāṃśca padātisaṃghān duryodhanaḥ pārthiva sāntvapūrvam /
MBh, 7, 138, 13.1 te coditāḥ pārthivasattamena tataḥ prahṛṣṭā jagṛhuḥ pradīpān /
MBh, 7, 139, 8.2 vyadhamat tvarayā yuktaḥ kṣapayan sarvapārthivān //
MBh, 7, 147, 35.1 aśrūyanta hi nāmāni śrāvyamāṇāni pārthivaiḥ /
MBh, 7, 150, 77.2 nanāda bhairavaṃ nādaṃ bhīṣayan sarvapārthivān //
MBh, 7, 150, 84.2 nainaṃ nirīkṣitum api kaścicchaknoti pārthiva //
MBh, 7, 152, 3.1 punarjātam ivātmānaṃ manvānāḥ pārthivāstadā /
MBh, 7, 152, 10.1 paśyaitān pārthivāñ śūrānnihatān bhaimaseninā /
MBh, 7, 153, 8.1 karṇaśca samare rājan vyadrāvayata pārthivān /
MBh, 7, 153, 39.1 dhruvaṃ sa tena hantavya ityamanyata pārthivaḥ /
MBh, 7, 157, 15.1 taistair upāyair bahubhī rakṣyamāṇaḥ sa pārthiva /
MBh, 7, 158, 11.1 karṇaśca mama putrāśca sarve cānye ca pārthivāḥ /
MBh, 7, 158, 60.1 bhrātṛbhiḥ sahitaḥ sarvaiḥ pārthivaiśca mahātmabhiḥ /
MBh, 7, 160, 29.1 imān kiṃ pārthivān sarvān ghātayiṣyasyanāgasaḥ /
MBh, 7, 161, 17.2 uddeśena hi tena sma samayudhyanta pārthivāḥ //
MBh, 7, 164, 81.1 te vadhyamānāḥ samare bhāradvājena pārthivāḥ /
MBh, 7, 165, 61.1 anvicchantaḥ śarīraṃ tu bhāradvājasya pārthivāḥ /
MBh, 7, 165, 91.2 karṇaprabhṛtayaśceme nāvatiṣṭhanti pārthivāḥ //
MBh, 7, 165, 94.2 ghoram apriyam ākhyātuṃ nāśakat pārthivarṣabhaḥ //
MBh, 7, 167, 12.2 vipatākadhvajacchatraiḥ pārthivāḥ śīrṇakūbaraiḥ //
MBh, 8, 1, 20.1 yasmiñ jayāśāṃ putrāṇām amanyata sa pārthivaḥ /
MBh, 8, 5, 28.1 śrute maharṣipratimaḥ kṛtakṛtyo 'si pārthiva /
MBh, 8, 7, 21.1 pucche āstāṃ mahāvīrau bhrātarau pārthivau tadā /
MBh, 8, 9, 29.2 sātyakeś ca tathaivāsau carma cicheda pārthivaḥ //
MBh, 8, 14, 27.2 pṛthivyāṃ pārthivānāṃ vai duryodhanakṛte mahān //
MBh, 8, 22, 27.2 tvatkṛte vartate ghoraḥ pārthivānāṃ janakṣayaḥ //
MBh, 8, 22, 31.1 bahutvān mama kāryāṇāṃ tathā pārthasya pārthiva /
MBh, 8, 22, 42.2 putrapautrapratiṣṭhā te bhaviṣyaty adya pārthiva //
MBh, 8, 22, 46.2 tatrāham adhikaḥ pārthād dhanuṣā tena pārthiva //
MBh, 8, 22, 60.2 anuyāsyāma karṇa tvāṃ vayaṃ sarve ca pārthivāḥ //
MBh, 8, 23, 12.2 tena yukto raṇe pārtho rakṣyamāṇaś ca pārthiva /
MBh, 8, 23, 28.2 śoṣayeyaṃ samudrāṃś ca tejasā svena pārthiva //
MBh, 8, 24, 4.2 tārākṣaḥ kamalākṣaś ca vidyunmālī ca pārthiva //
MBh, 8, 24, 6.1 damena tapasā caiva niyamena ca pārthiva /
MBh, 8, 24, 158.1 vṛjinaṃ hi bhavet kiṃcid yadi karṇasya pārthiva /
MBh, 8, 29, 10.2 śaraughiṇaṃ pārthivān majjayantaṃ veleva pārtham iṣubhiḥ saṃsahiṣye //
MBh, 8, 30, 8.1 deśāṃś ca vividhāṃś citrān pūrvavṛttāṃś ca pārthivān /
MBh, 8, 31, 46.1 dhruvam eṣu nimitteṣu bhūmim āvṛtya pārthivāḥ /
MBh, 8, 40, 36.2 dhvajaṃ kurupateś chinnaṃ dadṛśuḥ sarvapārthivāḥ //
MBh, 8, 40, 99.1 hatvā daśa sahasrāṇi pārthivānāṃ mahārathaḥ /
MBh, 8, 46, 45.1 yo naḥ purā ṣaṇḍhatilān avocat sabhāmadhye pārthivānāṃ samakṣam /
MBh, 8, 47, 3.2 teṣām ahaṃ pañca śatāni hatvā tato drauṇim agamaṃ pārthivāgrya //
MBh, 8, 49, 65.1 tasmin hate kuravo nirjitāḥ syur evaṃbuddhiḥ pārthivo dharmaputraḥ /
MBh, 8, 51, 10.2 na śekuḥ pārthivāḥ sarve cakṣurbhir abhivīkṣitum //
MBh, 8, 51, 44.1 nivārya senāṃ mahatīṃ hatvā śūrāṃś ca pārthivān /
MBh, 8, 51, 45.1 āścaryaṃ sindhurājasya vadhaṃ jānanti pārthivāḥ /
MBh, 8, 54, 17.2 sūtādyemaṃ paśya bhīmapramuktaiḥ sambhindadbhiḥ pārthivān āśuvegaiḥ /
MBh, 8, 54, 18.1 adyaiva tad viditaṃ pārthivānāṃ bhaviṣyati ākumāraṃ ca sūta /
MBh, 8, 55, 31.1 pratigṛhya ca tām ājñāṃ tava putrasya pārthivāḥ /
MBh, 8, 55, 35.1 tatra te pārthivāḥ sarve śaravṛṣṭīḥ samāsṛjan /
MBh, 8, 57, 69.2 babhur daśāśā na divaṃ ca pārthiva prabhā ca sūryasya tamovṛtābhavat //
MBh, 8, 63, 8.1 tau rathau samprasaktau ca dṛṣṭvā bhārata pārthivāḥ /
MBh, 8, 64, 23.2 vrajantu śeṣāḥ svapurāṇi pārthivā nivṛttavairāś ca bhavantu sainikāḥ //
MBh, 8, 66, 63.2 na śūrāḥ praharanty ājau na rājñe pārthivās tathā /
MBh, 8, 69, 10.2 agṛhṇītāṃ ca caraṇau muditau pārthivasya tau //
MBh, 8, 69, 15.2 kṣipram uttarakālāni kuru kāryāṇi pārthiva //
MBh, 9, 1, 7.1 sa daivaṃ balavanmatvā bhavitavyaṃ ca pārthivaḥ /
MBh, 9, 1, 17.2 śakratulyabalāḥ sarve yatrāvadhyanta pārthivāḥ //
MBh, 9, 2, 48.1 evaṃ sa śokasaṃtaptaḥ pārthivo hatabāndhavaḥ /
MBh, 9, 3, 24.1 vikṣobhayantaṃ senāṃ te trāsayantaṃ ca pārthivān /
MBh, 9, 7, 8.1 anye ca pārthivāḥ śeṣāḥ samayaṃ cakrire tadā /
MBh, 9, 12, 32.2 cakrarakṣaṃ jaghānāśu madrarājasya pārthiva //
MBh, 9, 15, 22.1 yotsye 'haṃ mātulenādya kṣatradharmeṇa pārthivāḥ /
MBh, 9, 16, 18.1 tato muhūrtād iva pārthivendro labdhvā saṃjñāṃ krodhasaṃraktanetraḥ /
MBh, 9, 18, 62.1 śrutvā tu vacanaṃ tasya pūjayitvā ca pārthivāḥ /
MBh, 9, 28, 34.2 kṛpācca gautamād rājan pārthivācca tavātmajāt //
MBh, 9, 29, 38.2 cintām abhyagamat tīvrāṃ niśaśvāsa ca pārthivaḥ //
MBh, 9, 30, 14.1 daityāśca dānavāścaiva rākṣasāḥ pārthivāstathā /
MBh, 9, 40, 13.2 akṣīyata tato rāṣṭraṃ dhṛtarāṣṭrasya pārthiva //
MBh, 9, 40, 16.2 athāsau pārthivaḥ khinnaste ca viprāstadā nṛpa //
MBh, 9, 40, 19.3 apāṃ kuñje sarasvatyāstaṃ prasādaya pārthiva //
MBh, 9, 42, 39.1 yatrāyajad rājasūyena somaḥ sākṣāt purā vidhivat pārthivendra /
MBh, 9, 50, 18.2 prītaḥ paramahṛṣṭātmā yathāvacchṛṇu pārthiva //
MBh, 9, 56, 62.1 sa pārthivo nityam amarṣitastadā mahārathaḥ śikṣitavat paribhraman /
MBh, 9, 58, 13.1 hṛṣṭena rājan kurupārthivasya kṣudrātmanā bhīmasenena pādam /
MBh, 9, 58, 24.1 evam uktvā suduḥkhārto niśaśvāsa sa pārthivaḥ /
MBh, 9, 60, 38.1 tvayā punar anāryeṇa jihmamārgeṇa pārthivāḥ /
MBh, 9, 62, 7.2 tvadyukto 'yam anupraśno yanmāṃ pṛcchasi pārthiva /
MBh, 9, 63, 32.1 jalasaṃdhaṃ mahāvīryaṃ bhagadattaṃ ca pārthivam /
MBh, 9, 63, 42.2 vyavahāraṃ gadāyuddhe pārthivasya ca ghātanam //
MBh, 9, 64, 19.1 kva te tad amalaṃ chatraṃ vyajanaṃ kva ca pārthiva /
MBh, 9, 64, 19.2 sā ca te mahatī senā kva gatā pārthivottama //
MBh, 10, 9, 34.2 ye vayaṃ na gatāḥ svargaṃ tvāṃ puraskṛtya pārthivam //
MBh, 10, 9, 38.2 yādṛśena puraskṛtya tvaṃ gataḥ sarvapārthivān //
MBh, 10, 9, 45.1 tathā pūrvagatān anyān svargaṃ pārthivasattamān /
MBh, 10, 10, 23.1 indropamān pārthivaputrapautrān paśyāviśeṣeṇa hatān pramādāt /
MBh, 11, 9, 18.2 te pārthivaṃ puraskṛtya niryayur nagarād bahiḥ //
MBh, 11, 12, 14.1 hateṣu pārthivendreṣu putreṣu nihateṣu ca /
MBh, 11, 16, 10.1 vāsudevaṃ puraskṛtya hatabandhuṃ ca pārthivam /
MBh, 11, 18, 6.1 dṛṣṭvā me pārthivasutām etāṃ lakṣmaṇamātaram /
MBh, 11, 26, 32.2 dauḥśāsaniṃ lakṣmaṇaṃ ca dhṛṣṭaketuṃ ca pārthivam //
MBh, 11, 26, 35.2 acalaṃ vṛṣakaṃ caiva bhagadattaṃ ca pārthivam //
MBh, 11, 26, 37.2 alambusaṃ ca rājānaṃ jalasaṃdhaṃ ca pārthivam //
MBh, 11, 26, 38.1 anyāṃśca pārthivān rājañ śataśo 'tha sahasraśaḥ /
MBh, 12, 4, 4.1 śrutvā duryodhanastatra sametān sarvapārthivān /
MBh, 12, 12, 4.2 te 'pi karmaiva kurvanti vidhiṃ paśyasva pārthiva /
MBh, 12, 12, 35.2 kaḥ pārtha śocennirataḥ svadharme pūrvaiḥ smṛte pārthiva śiṣṭajuṣṭe //
MBh, 12, 16, 16.2 athavā te svabhāvo 'yaṃ yena pārthiva kṛṣyase //
MBh, 12, 17, 11.2 tulyāśmakāñcano yaśca sa kṛtārtho na pārthivaḥ //
MBh, 12, 18, 8.2 yad rājyaṃ mahad utsṛjya svalpe tuṣyasi pārthiva //
MBh, 12, 18, 10.1 devatātithibhiścaiva pitṛbhiścaiva pārthiva /
MBh, 12, 20, 4.2 tāṃ krameṇa mahābāho yathāvajjaya pārthiva //
MBh, 12, 20, 13.1 āvikṣitaḥ pārthivo vai maruttaḥ svṛddhyā martyo yo 'jayad devarājam /
MBh, 12, 20, 14.1 hariścandraḥ pārthivendraḥ śrutaste yajñair iṣṭvā puṇyakṛd vītaśokaḥ /
MBh, 12, 24, 10.1 adattādānam evedaṃ kṛtaṃ pārthivasattama /
MBh, 12, 24, 18.2 chandyamāno 'pi brahmarṣiḥ pārthivena mahātmanā /
MBh, 12, 25, 12.2 pratigṛhṇāti tat pāpaṃ caturthāṃśena pārthivaḥ //
MBh, 12, 25, 21.2 kṛte puruṣakāre tu nainaḥ spṛśati pārthivam //
MBh, 12, 25, 22.2 yad vṛttaṃ pūrvarājarṣer hayagrīvasya pārthiva //
MBh, 12, 26, 2.1 na pārthivam idaṃ rājyaṃ na ca bhogāḥ pṛthagvidhāḥ /
MBh, 12, 27, 2.1 vasuṣeṇe ca dharmajñe dhṛṣṭaketau ca pārthive /
MBh, 12, 27, 9.1 sametaṃ pārthivaṃ kṣatraṃ vārāṇasyāṃ nadīsutaḥ /
MBh, 12, 27, 14.1 ācāryaśca maheṣvāsaḥ sarvapārthivapūjitaḥ /
MBh, 12, 28, 10.2 pareṇa te varṣaśatānna bhaviṣyanti pārthiva //
MBh, 12, 29, 43.1 bharatasya mahat karma sarvarājasu pārthivāḥ /
MBh, 12, 29, 79.2 sa āsīd dvādaśasamo dvādaśāhena pārthiva //
MBh, 12, 32, 12.1 īśvareṇa niyuktā hi sādhvasādhu ca pārthiva /
MBh, 12, 33, 5.2 hīnāṃ pārthivasiṃhaistaiḥ śrīmadbhiḥ pṛthivīm imām //
MBh, 12, 39, 31.3 ūcur naitad vaco 'smākaṃ śrīr astu tava pārthiva //
MBh, 12, 39, 48.1 hatāste kṣatradharmeṇa jñātayastava pārthiva /
MBh, 12, 46, 15.1 yaṃ gaṅgā garbhavidhinā dhārayāmāsa pārthivam /
MBh, 12, 49, 69.2 sarvakarmetyabhikhyātaḥ sa māṃ rakṣatu pārthivaḥ //
MBh, 12, 49, 71.2 vatsaiḥ saṃvardhito goṣṭhe sa māṃ rakṣatu pārthivaḥ //
MBh, 12, 50, 21.1 ṛte śāṃtanavād bhīṣmāt triṣu lokeṣu pārthiva /
MBh, 12, 51, 13.1 arhastvaṃ bhīṣma māṃ draṣṭuṃ tapasā svena pārthiva /
MBh, 12, 54, 7.2 uvāca pāṇḍavān sarvān hataśiṣṭāṃśca pārthivān //
MBh, 12, 54, 35.2 jñātāram anudharmāṇāṃ tvāṃ viduḥ sarvapārthivāḥ //
MBh, 12, 56, 2.2 mahāntam etaṃ bhāraṃ ca manye tad brūhi pārthiva //
MBh, 12, 56, 54.2 adhirohantyanādṛtya harṣule pārthive mṛdau //
MBh, 12, 57, 36.2 viṣaye dānarucayo narā yasya sa pārthivaḥ //
MBh, 12, 59, 129.2 nātivartiṣyate kaścid rājaṃstvām iti pārthiva //
MBh, 12, 59, 135.2 pārthivo jāyate tāta daṇḍanītivaśānugaḥ //
MBh, 12, 64, 13.2 sa pārthivair vṛtaḥ sadbhir arcayāmāsa taṃ prabhum //
MBh, 12, 64, 14.1 tasya pārthivasaṃghasya tasya caiva mahātmanaḥ /
MBh, 12, 64, 26.2 viṣaṇṇānāṃ mokṣaṇaṃ pīḍitānāṃ kṣātre dharme vidyate pārthivānām //
MBh, 12, 64, 28.1 putravat paripālyāni liṅgadharmeṇa pārthivaiḥ /
MBh, 12, 65, 9.1 cāturāśramyadharmāśca vedadharmāśca pārthiva /
MBh, 12, 65, 22.2 sarvalokasya karmāṇi kartavyānīha pārthiva //
MBh, 12, 66, 27.2 pārthivāḥ puruṣavyāghra teṣāṃ pāpaṃ haranti te //
MBh, 12, 66, 28.1 ye ca rakṣāsahāyāḥ syuḥ pārthivānāṃ yudhiṣṭhira /
MBh, 12, 66, 35.2 rakṣayā tacchataguṇaṃ dharmaṃ prāpnoti pārthivaḥ //
MBh, 12, 69, 1.2 pārthivena viśeṣeṇa kiṃ kāryam avaśiṣyate /
MBh, 12, 69, 3.3 yat kāryaṃ pārthivenādau pārthivaprakṛtena vā //
MBh, 12, 69, 3.3 yat kāryaṃ pārthivenādau pārthivaprakṛtena vā //
MBh, 12, 69, 50.2 yathārhavarṇaṃ praṇidhiṃ kuryāt sarvatra pārthivaḥ //
MBh, 12, 75, 17.1 nāchinde cāpi nirdiṣṭam iti jānīhi pārthiva /
MBh, 12, 75, 18.2 nāhaṃ rājyaṃ bhavaddattaṃ bhoktum icchāmi pārthiva /
MBh, 12, 83, 45.3 āśīviṣaiḥ parivṛtaḥ kūpastvam iva pārthiva //
MBh, 12, 86, 1.2 kathaṃ svid iha rājendra pālayan pārthivaḥ prajāḥ /
MBh, 12, 86, 16.2 ātmānaṃ purataḥ kṛtvā yāntyadhaḥ sahapārthivāḥ //
MBh, 12, 86, 20.1 vinayair api durvṛttān prahārair api pārthivaḥ /
MBh, 12, 89, 28.1 tasmād eteṣu sarveṣu prītimān bhava pārthiva /
MBh, 12, 91, 25.1 rājarṣayaśca bahavastasmād budhyasva pārthiva /
MBh, 12, 92, 1.2 kālavarṣī ca parjanyo dharmacārī ca pārthivaḥ /
MBh, 12, 92, 10.2 adharmavṛtte nṛpatau sarve sīdanti pārthiva //
MBh, 12, 92, 12.2 adharmasthe hi nṛpatau sarve sīdanti pārthiva //
MBh, 12, 95, 3.2 saṃtuṣṭapuṣṭasacivo dṛḍhamūlaḥ sa pārthivaḥ //
MBh, 12, 95, 5.2 sadhanā dhānyavantaśca dṛḍhamūlaḥ sa pārthivaḥ //
MBh, 12, 97, 16.2 saṃtuṣṭabhṛtyasacivo dṛḍhamūlaḥ sa pārthivaḥ //
MBh, 12, 97, 18.2 anveva caindraṃ vijayaṃ vyajigīṣanta pārthivāḥ //
MBh, 12, 98, 2.1 atha sma karmaṇā yena lokāñ jayati pārthivaḥ /
MBh, 12, 99, 25.2 vyāghuṣṭatalanādena vaṣaṭkāreṇa pārthiva /
MBh, 12, 104, 1.2 kathaṃ mṛdau kathaṃ tīkṣṇe mahāpakṣe ca pārthiva /
MBh, 12, 106, 18.2 triviṣṭape puṇyatamaṃ sthānaṃ prāpnoti pārthivaḥ /
MBh, 12, 107, 23.1 so 'haṃ tvayā tvātmaguṇair jitaḥ pārthivasattama /
MBh, 12, 108, 9.2 yathā ca te na bhidyeraṃstacca me brūhi pārthiva //
MBh, 12, 108, 23.2 lokayātrā samāyattā bhūyasī teṣu pārthiva //
MBh, 12, 113, 1.2 kiṃ pārthivena kartavyaṃ kiṃ ca kṛtvā sukhī bhavet /
MBh, 12, 119, 15.2 ye bhṛtyāḥ pārthivahitāsteṣāṃ sāntvaṃ prayojayet //
MBh, 12, 120, 37.2 kālenānyastasya mūlaṃ hareta kālajñātā pārthivānāṃ variṣṭhaḥ //
MBh, 12, 122, 18.1 tasmin pravṛtte satre tu brahmaṇaḥ pārthivarṣabha /
MBh, 12, 124, 17.1 ete hi pārthivāḥ sarve śīlavanto damānvitāḥ /
MBh, 12, 126, 15.1 iha drakṣyāmi taṃ putraṃ drakṣyāmīheti pārthivaḥ /
MBh, 12, 126, 35.2 tasyā vai durlabhatvāt tu prārthitāḥ pārthivā mayā //
MBh, 12, 126, 47.1 taṃ samānāyya putraṃ tu tadopālabhya pārthivam /
MBh, 12, 129, 11.2 alpenāpi hi sainyena mahīṃ jayati pārthivaḥ //
MBh, 12, 136, 4.1 śatrubhir bahubhir grasto yathā varteta pārthivaḥ /
MBh, 12, 137, 2.2 kathaṃ vai nāśvasan rājā śatrūñ jayati pārthiva //
MBh, 12, 137, 4.3 pūjanyā saha saṃvādo brahmadattasya pārthiva //
MBh, 12, 137, 88.2 kṛtam etad anāhāryaṃ tava putreṇa pārthiva //
MBh, 12, 137, 96.2 na rakṣati prajāḥ samyag yaḥ sa pārthivataskaraḥ //
MBh, 12, 139, 4.1 aviśvasteṣu sarveṣu nityabhīteṣu pārthiva /
MBh, 12, 139, 34.2 kathaṃ vṛthā na mṛtyuḥ syād iti pārthivasattama //
MBh, 12, 145, 5.1 upavāsakṛśo 'tyarthaṃ sa tu pārthiva lubdhakaḥ /
MBh, 12, 148, 2.1 anugṛhṇanti bhūtāni svena vṛttena pārthiva /
MBh, 12, 153, 5.1 śrotum icchāmi tattvena yathāvad iha pārthiva /
MBh, 12, 153, 9.2 ajñānaṃ cātilobhaścāpyekaṃ jānīhi pārthiva //
MBh, 12, 159, 7.2 kuṭumbāt tasya tad dravyaṃ yajñārthaṃ pārthivo haret //
MBh, 12, 160, 5.2 kiṃ svit praharaṇaṃ śreṣṭhaṃ sarvayuddheṣu pārthiva //
MBh, 12, 161, 48.2 niśamya tāṃ pārthiva pārthabhāṣitāṃ giraṃ narendrāḥ praśaśaṃsur eva te /
MBh, 12, 162, 19.2 doṣair viyuktāḥ prathitaiste grāhyāḥ pārthivena ha //
MBh, 12, 162, 27.2 vistareṇārthasaṃbandhaṃ śrotum icchāmi pārthiva /
MBh, 12, 168, 1.3 dharmam āśramiṇāṃ śreṣṭhaṃ vaktum arhasi pārthiva //
MBh, 12, 168, 46.1 atra piṅgalayā gītā gāthāḥ śrūyanti pārthiva /
MBh, 12, 172, 15.2 pārthivānām api vyaktaṃ mṛtyuṃ paśyāmi sarvaśaḥ //
MBh, 12, 250, 20.2 apsu varṣasahasrāṇi sapta caikaṃ ca pārthiva //
MBh, 12, 257, 2.2 gograhe yajñavāṭasya prekṣamāṇaḥ sa pārthivaḥ //
MBh, 12, 271, 66.1 hāridravarṇe rakte vā vartamānastu pārthiva /
MBh, 12, 277, 42.1 prabhāvair anvitāstaistaiḥ pārthivendrāḥ sahasraśaḥ /
MBh, 12, 279, 16.1 nirantaraṃ ca miśraṃ ca phalate karma pārthiva /
MBh, 12, 279, 22.2 anyenaiva janaḥ sarvaḥ saṃgato yaśca pārthiva //
MBh, 12, 283, 19.1 saptarṣīṇām athordhvaṃ ca vipṛthur nāma pārthivaḥ /
MBh, 12, 283, 21.1 tasmāt tenaiva bhāvena sānuṣaṅgena pārthivāḥ /
MBh, 12, 284, 11.1 snehāyatananāśācca dhananāśācca pārthiva /
MBh, 12, 284, 15.2 kvacit kvacid vrataparo vratānyāsthāya pārthiva //
MBh, 12, 285, 17.1 mūlagotrāṇi catvāri samutpannāni pārthiva /
MBh, 12, 285, 18.1 karmato 'nyāni gotrāṇi samutpannāni pārthiva /
MBh, 12, 289, 28.1 balasthasya hi yogasya bandhaneśasya pārthiva /
MBh, 12, 289, 33.1 yuktvā tathāyam ātmānaṃ yogaḥ pārthiva niścalam /
MBh, 12, 289, 34.2 mahārṇavagatāṃ śīghraṃ nayet pārthiva pattanam //
MBh, 12, 289, 48.1 aratiṃ durjayāṃ caiva ghorāṃ tṛṣṇāṃ ca pārthiva /
MBh, 12, 290, 30.1 mahatāṃ bhūtasaṃghānāṃ śrutvā nāśaṃ ca pārthiva /
MBh, 12, 290, 107.2 tato 'dhikaṃ te 'bhiratā mahārhe sāṃkhye dvijāḥ pārthiva śiṣṭajuṣṭe //
MBh, 12, 291, 23.1 bhūtasargam ahaṃkārāt tṛtīyaṃ viddhi pārthiva /
MBh, 12, 291, 27.2 sambhūtānīha yugapanmanasā saha pārthiva //
MBh, 12, 293, 10.1 aśuddha eva śuddhātmā tādṛg bhavati pārthiva /
MBh, 12, 295, 8.2 sarvasya sarvam ityuktaṃ jñeyaṃ jñānasya pārthiva //
MBh, 12, 296, 46.2 vidyate tu bhayaṃ tasya yo naitad vetti pārthiva //
MBh, 12, 296, 50.2 tasmāt tvaṃ virajāścaiva vitamaskaśca pārthiva //
MBh, 12, 298, 16.1 avyaktācca mahān ātmā samutpadyati pārthiva /
MBh, 12, 299, 11.3 yair āviṣṭāni bhūtāni ahanyahani pārthiva //
MBh, 12, 302, 12.1 acetanaścaiṣa mataḥ prakṛtisthaśca pārthiva /
MBh, 12, 304, 9.1 dhāraṇā caiva manasaḥ prāṇāyāmaśca pārthiva /
MBh, 12, 305, 10.1 paracakṣuṣi cātmānaṃ ye na paśyanti pārthiva /
MBh, 12, 306, 27.2 caturviṃśatikān praśnān pṛṣṭvā vedasya pārthiva /
MBh, 12, 306, 33.1 tatropaniṣadaṃ caiva pariśeṣaṃ ca pārthiva /
MBh, 12, 306, 107.2 kṣetrajñavit pārthiva jñānayajñam upāsya vai tattvam ṛṣir bhaviṣyasi //
MBh, 12, 312, 26.2 pārthivakṣayam āsādya niḥśaṅkaḥ praviveśa ha //
MBh, 12, 313, 4.1 purodhasā saṃgṛhītaṃ hastenālabhya pārthivaḥ /
MBh, 12, 313, 9.2 kim āgamanam ityeva paryapṛcchata pārthivaḥ //
MBh, 12, 334, 5.1 naiva tasya paro loko nāyaṃ pārthivasattama /
MBh, 12, 336, 36.1 nāsikyajanmani purā brahmaṇaḥ pārthivottama /
MBh, 12, 336, 81.1 itthaṃ hi duścaro dharma eṣa pārthivasattama /
MBh, 12, 338, 5.1 idaṃ puruṣasūktaṃ hi sarvavedeṣu pārthiva /
MBh, 13, 1, 75.2 kālena tat kṛtaṃ viddhi vihatā yena pārthivāḥ //
MBh, 13, 2, 3.2 ityetat sarvam ācakṣva tattvena mama pārthiva //
MBh, 13, 2, 9.1 madirāśvasya putrastu dyutimānnāma pārthivaḥ /
MBh, 13, 2, 10.1 putro dyutimatastvāsīt suvīro nāma pārthivaḥ /
MBh, 13, 2, 22.1 daridraścāsavarṇaśca mamāyam iti pārthivaḥ /
MBh, 13, 2, 31.3 tam āha bhagavān agnir evam astviti pārthivam //
MBh, 13, 4, 2.1 bharatasyānvaye caivājamīḍho nāma pārthivaḥ /
MBh, 13, 7, 19.1 upavāsaṃ ca dīkṣāṃ ca abhiṣekaṃ ca pārthiva /
MBh, 13, 10, 35.2 abhiṣiktaḥ prakṛtibhī rājaputraḥ sa pārthivaḥ /
MBh, 13, 10, 42.2 ekaṃ vai varam icchāmi yadi tuṣṭo 'si pārthiva /
MBh, 13, 12, 20.1 uvāca putrāṃśca tataḥ strībhūtaḥ pārthivottamaḥ /
MBh, 13, 31, 32.2 mene ca manasā dagdhān vaitahavyān sa pārthivaḥ //
MBh, 13, 31, 46.1 uvāca cainaṃ rājendra kiṃ kāryam iti pārthivam /
MBh, 13, 39, 1.3 mohena param āviṣṭā daivādiṣṭena pārthiva /
MBh, 13, 40, 54.2 ātiṣṭhat paramaṃ yatnaṃ yathā tacchṛṇu pārthiva //
MBh, 13, 45, 10.2 ratiḥ sādhāraṇo dharma iti cāha sa pārthivaḥ //
MBh, 13, 46, 6.2 naiva bhānti na vardhante śriyā hīnāni pārthiva //
MBh, 13, 47, 44.2 sarveṣām eva varṇānāṃ trātā bhavati pārthivaḥ //
MBh, 13, 51, 9.2 nāhaṃ śatasahasreṇa nimeyaḥ pārthivarṣabha /
MBh, 13, 51, 13.2 ardharājyaṃ samagraṃ vā nāham arhāmi pārthiva /
MBh, 13, 51, 27.1 kīrtanaṃ śravaṇaṃ dānaṃ darśanaṃ cāpi pārthiva /
MBh, 13, 51, 34.1 ityetad goṣu me proktaṃ māhātmyaṃ pārthivarṣabha /
MBh, 13, 52, 28.1 tad vacaḥ pūjayitvā tu tathetyāha sa pārthivaḥ /
MBh, 13, 53, 11.3 kᄆptam eva tu tatrāsīt snānīyaṃ pārthivocitam //
MBh, 13, 53, 37.2 kriyatāṃ nikhilenaitanmā vicāraya pārthiva //
MBh, 13, 53, 55.2 kaṃcit kālaṃ vrataparo nivatsyāmīha pārthiva //
MBh, 13, 54, 12.2 kvacid apsarasāṃ saṃghān gandharvāṇāṃ ca pārthiva //
MBh, 13, 54, 14.2 haṃsān sumadhurāṃś cāpi tatra śuśrāva pārthivaḥ //
MBh, 13, 54, 20.3 evaṃ yogabalād vipro mohayāmāsa pārthivam //
MBh, 13, 54, 31.2 śirasā vandanīyaṃ tam avandata sa pārthivaḥ //
MBh, 13, 55, 9.3 na hi śakyam anākhyātum evaṃ pṛṣṭena pārthiva //
MBh, 13, 55, 15.2 supto 'smi yadi māṃ kaścid bodhayed iti pārthiva //
MBh, 13, 55, 20.1 na ca te 'bhūt susūkṣmo 'pi manyur manasi pārthiva /
MBh, 13, 55, 26.1 svargoddeśastvayā rājan saśarīreṇa pārthiva /
MBh, 13, 55, 28.2 avamanya narendratvaṃ devendratvaṃ ca pārthiva //
MBh, 13, 55, 31.1 vaṃśaste pārthivaśreṣṭha bhṛgūṇām eva tejasā /
MBh, 13, 56, 16.2 varārthaṃ codayāmāsa tam uvāca sa pārthivaḥ //
MBh, 13, 57, 1.3 hīnāṃ pārthivasaṃghātaiḥ śrīmadbhiḥ pṛthivīm imām //
MBh, 13, 57, 24.1 upavāsaṃ ca dīkṣāṃ ca abhiṣekaṃ ca pārthiva /
MBh, 13, 58, 40.2 yanme kṛtaṃ brāhmaṇeṣu na tapye tena pārthiva //
MBh, 13, 61, 12.3 tasmāt prāpyaiva pṛthivīṃ dadyād viprāya pārthivaḥ //
MBh, 13, 61, 65.1 sarvathā pārthiveneha satataṃ bhūtim icchatā /
MBh, 13, 61, 74.1 brāhmaṇeṣv ṛṇabhūtaṃ syāt pārthivasya puraṃdara /
MBh, 13, 62, 35.2 kīrtiśca vardhate śaśvat triṣu lokeṣu pārthiva //
MBh, 13, 65, 17.2 śubhaṃ deśam ayācanta yajema iti pārthiva //
MBh, 13, 65, 27.1 mudito vasate prājñaḥ śakreṇa saha pārthiva /
MBh, 13, 65, 42.3 nistared āpadaṃ kṛcchrāṃ viṣamastho 'pi pārthiva //
MBh, 13, 83, 19.2 śāstrapramāṇāt sūkṣmaṃ tu vidhiṃ pārthiva saṃsmaran //
MBh, 13, 83, 23.1 tvayā hi kurvatā śāstraṃ pramāṇam iha pārthiva /
MBh, 13, 86, 3.1 uktaḥ sa devatānāṃ hi avadhya iti pārthiva /
MBh, 13, 87, 1.3 tathaiva me śrāddhavidhiṃ kṛtsnaṃ prabrūhi pārthiva //
MBh, 13, 93, 9.2 kathaṃ sadopavāsī syād brahmacārī ca pārthiva /
MBh, 13, 94, 37.3 tato 'nyenaiva gacchanti viditaṃ te 'stu pārthiva //
MBh, 13, 96, 15.2 tato 'śapañśapathān paryayeṇa sahaiva te pārthiva putrapautraiḥ //
MBh, 13, 100, 1.3 ṛddhim āpnoti kiṃ kṛtvā manuṣya iha pārthiva //
MBh, 13, 109, 3.1 niyamaṃ copavāsānāṃ sarveṣāṃ brūhi pārthiva /
MBh, 13, 109, 30.2 tithīnāṃ niyamā ye tu śṛṇu tān api pārthiva //
MBh, 13, 110, 3.1 pārthivai rājaputrair vā śakyāḥ prāptuṃ pitāmaha /
MBh, 13, 112, 34.1 ihaloke ca sa prāṇī janmaprabhṛti pārthiva /
MBh, 13, 112, 65.1 śvā tato jāyate mūḍhaḥ karmaṇā tena pārthiva /
MBh, 13, 115, 3.1 karmaṇā manujaḥ kurvan hiṃsāṃ pārthivasattama /
MBh, 13, 120, 7.1 acireṇaiva kālena kīṭaḥ pārthivasattama /
MBh, 13, 126, 4.2 vaktum arhasi naḥ praśnaṃ yat tvāṃ pṛcchāmi pārthiva //
MBh, 13, 126, 5.1 ayaṃ nārāyaṇaḥ śrīmān sarvapārthivasaṃmataḥ /
MBh, 13, 126, 6.1 asya caiva samakṣaṃ tvaṃ pārthivānāṃ ca sarvaśaḥ /
MBh, 13, 130, 43.2 cīrtvā dvādaśa varṣāṇi rājā bhavati pārthivaḥ //
MBh, 13, 130, 44.2 maruṃ saṃsādhya yatnena rājā bhavati pārthivaḥ //
MBh, 13, 138, 4.2 apūrayanmahaughena mahīṃ sarvāṃ ca pārthiva //
MBh, 13, 140, 12.2 dagdhuṃ tapo hi kṣīyenme dhakṣyāmīti ca pārthiva //
MBh, 13, 141, 9.1 dṛṣṭvā nātiprabhaṃ somaṃ tathā sūryaṃ ca pārthiva /
MBh, 13, 142, 6.3 bhūgatān hi vijetāro vayam ityeva pārthiva //
MBh, 13, 152, 2.2 sahito bhrātṛbhiḥ sarvaiḥ pārthivaiścānuyāyibhiḥ //
MBh, 13, 152, 10.1 āgantavyaṃ ca bhavatā samaye mama pārthiva /
MBh, 13, 152, 13.1 paurajānapadaiścaiva mantrivṛddhaiśca pārthivaḥ /
MBh, 13, 153, 44.2 anujānāmi bhīṣma tvāṃ vasūn āpnuhi pārthiva /
MBh, 13, 154, 22.1 aśmasāramayaṃ nūnaṃ hṛdayaṃ mama pārthivāḥ /
MBh, 14, 1, 15.2 meḍhībhūtaḥ svayaṃ rājyaṃ pratigṛhṇīṣva pārthiva //
MBh, 14, 5, 10.1 sa guṇaiḥ pārthivān sarvān vaśe cakre narādhipaḥ /
MBh, 14, 5, 11.3 vikrameṇa guṇaiścaiva pitevāsīt sa pārthivaḥ //
MBh, 14, 5, 13.1 spardhate satataṃ sa sma devarājena pārthivaḥ /
MBh, 14, 6, 11.1 devarṣiṇā samāgamya nāradena sa pārthivaḥ /
MBh, 14, 6, 13.1 śrotavyaṃ cenmayā rājan brūhi me pārthivarṣabha /
MBh, 14, 7, 6.2 śrutvā tu pārthivasyaitat saṃvartaḥ parayā mudā /
MBh, 14, 7, 15.1 spardhate ca mayā vipra sadā vai sa hi pārthivaḥ /
MBh, 14, 7, 19.3 yadi sarvān abhiprāyān kartāsi mama pārthiva //
MBh, 14, 7, 24.3 yājanaṃ hi mamāpyevaṃ vartate tvayi pārthiva //
MBh, 14, 9, 7.2 sarvopāyair maghavan saṃniyaccha saṃvartaṃ vā pārthivaṃ vā maruttam //
MBh, 14, 9, 14.2 śakro bhṛśaṃ susukhī pārthivendra prītiṃ cecchatyajarāṃ vai tvayā saḥ /
MBh, 14, 9, 24.2 punar bhavān pārthivaṃ taṃ sametya vākyaṃ madīyaṃ prāpaya svārthayuktam /
MBh, 14, 10, 32.2 sarve 'nujñātāḥ prayayuḥ pārthivena yathājoṣaṃ tarpitāḥ prītimantaḥ //
MBh, 14, 14, 3.1 nāradenātha bhīmena nakulena ca pārthivaḥ /
MBh, 14, 15, 6.1 tatra yuddhakathāścitrāḥ parikleśāṃśca pārthiva /
MBh, 14, 15, 34.2 tatheti kṛcchrād iva vācam īrayaj janārdanaṃ sampratipūjya pārthiva //
MBh, 14, 55, 33.2 śaptaḥ sa pārthivo nūnaṃ brāhmaṇaṃ taṃ vadhiṣyati //
MBh, 14, 56, 14.3 prayaccha kuṇḍale me tvaṃ satyavāg bhava pārthiva //
MBh, 14, 57, 4.2 kim etad guhyavacanaṃ śrotum icchāmi pārthiva //
MBh, 14, 57, 12.1 sa bhavānmitratām adya samprāpto mama pārthiva /
MBh, 14, 64, 7.2 śuśubhe sthānam atyarthaṃ devadevasya pārthiva //
MBh, 14, 71, 6.2 sa paryetu yaśo nāmnā tava pārthiva vardhayan //
MBh, 14, 71, 24.2 pārthivebhyo mahābāho samaye gamyatām iti //
MBh, 14, 72, 1.3 vidhivad dīkṣayāmāsur aśvamedhāya pārthivam //
MBh, 14, 72, 22.1 avamṛdnan sa rāṣṭrāṇi pārthivānāṃ hayottamaḥ /
MBh, 14, 73, 7.2 hatabāndhavā na te pārtha hantavyāḥ pārthivā iti //
MBh, 14, 73, 24.1 tasminnipatite divye mahādhanuṣi pārthiva /
MBh, 14, 75, 24.2 uttiṣṭha na bhayaṃ te 'sti svastimān gaccha pārthiva //
MBh, 14, 76, 25.1 tataḥ pradīpite devaiḥ pārthatejasi pārthiva /
MBh, 14, 77, 39.2 saṃsmṛtya devīṃ gāndhārīṃ dhṛtarāṣṭraṃ ca pārthivam /
MBh, 14, 83, 24.2 bahvetat samare karma tava bālasya pārthiva //
MBh, 14, 87, 4.2 na hi kiṃcid asauvarṇam apaśyaṃstatra pārthivāḥ //
MBh, 14, 89, 18.1 ko 'nyo hi pṛthivīṃ kṛtsnām avajitya sapārthivām /
MBh, 14, 91, 32.1 tad dhanaugham aparyantaṃ pārthaḥ pārthivamaṇḍale /
MBh, 14, 91, 34.1 duḥśalāyāśca taṃ pautraṃ bālakaṃ pārthivarṣabha /
MBh, 14, 94, 21.2 yathopanītair yaṣṭavyam iti provāca pārthivaḥ //
MBh, 14, 94, 32.3 kakṣasenārṣṭiṣeṇau ca sindhudvīpaśca pārthivaḥ //
MBh, 15, 4, 2.2 tadā bhīmaṃ hṛdā rājann apadhyāti sa pārthivaḥ //
MBh, 15, 5, 23.1 tvaṃ cāpi phalabhāk tāta tapasaḥ pārthivo hyasi /
MBh, 15, 6, 22.1 taṃ tu dṛṣṭvā tathāsīnaṃ niśceṣṭaṃ kurupārthivam /
MBh, 15, 7, 18.1 tato 'bravīnmahātejā dharmaputraṃ sa pārthivaḥ /
MBh, 15, 8, 18.1 etāvad uktvā vacanam anujñāpya ca pārthivam /
MBh, 15, 12, 13.2 āhūtaścāpyatho yāyād anṛtāvapi pārthivaḥ //
MBh, 15, 13, 1.3 bhūyaścaivānuśāsyo 'haṃ bhavatā pārthivarṣabha //
MBh, 15, 13, 10.2 ityuktvā dharmarājāya preṣayāmāsa pārthivaḥ /
MBh, 15, 15, 19.2 bhīṣmavīryopagūḍhena pitrā ca tava pārthiva //
MBh, 15, 16, 15.1 brahmadeyāgrahārāṃśca parihārāṃśca pārthiva /
MBh, 15, 18, 3.1 idaṃ madvacanāt kṣattaḥ kauravaṃ brūhi pārthivam /
MBh, 15, 18, 9.2 na tanmanasi kartavyam iti vācyaḥ sa pārthivaḥ //
MBh, 15, 18, 10.2 tasya svāmī mahārāja iti vācyaḥ sa pārthivaḥ //
MBh, 15, 19, 10.1 pradadātu bhavān vittaṃ yāvad icchasi pārthiva /
MBh, 15, 20, 11.2 annapānarasaughena plāvayāmāsa pārthivaḥ //
MBh, 15, 22, 1.2 tataḥ prāsādaharmyeṣu vasudhāyāṃ ca pārthiva /
MBh, 15, 23, 16.1 na tasya putraḥ pautrau vā kuta eva sa pārthiva /
MBh, 15, 25, 9.1 tatrāśramapadaṃ dhīmān abhigamya sa pārthivaḥ /
MBh, 15, 25, 17.2 sa pārthivastatra tapaścacāra maharṣivat tīvram apetadoṣaḥ //
MBh, 15, 27, 15.2 sarve sumanasaḥ prītā babhūvuḥ sa ca pārthivaḥ //
MBh, 15, 29, 22.1 yaśca paurajanaḥ kaścid draṣṭum icchati pārthivam /
MBh, 15, 31, 19.1 abhivādito vadhūbhiśca kṛṣṇādyābhiḥ sa pārthivaḥ /
MBh, 15, 33, 32.1 lokāḥ saṃtānakā nāma bhaviṣyantyasya pārthiva /
MBh, 15, 34, 19.2 abhivādyopasaṃgṛhya niṣeduḥ pārthivājñayā //
MBh, 15, 35, 1.3 vyāsaḥ satyavatīputraḥ provācāmantrya pārthivam //
MBh, 15, 36, 17.1 gāndhāryāścaiva yad duḥkhaṃ hṛdi tiṣṭhati pārthiva /
MBh, 15, 40, 7.1 tataste pārthivāḥ sarve bhīṣmadroṇapurogamāḥ /
MBh, 15, 40, 10.1 jārāsaṃdhir bhagadatto jalasaṃdhaśca pārthivaḥ /
MBh, 15, 40, 12.2 bāhlīkaḥ somadattaśca cekitānaśca pārthivaḥ //
MBh, 15, 42, 11.1 ahaṃ hitaṃ vadāmyetat priyaṃ cet tava pārthiva /
MBh, 15, 43, 9.2 pitaraṃ snāpayāmāsa svayaṃ sasnau ca pārthivaḥ //
MBh, 15, 43, 14.1 kathaṃcit takṣako muktaḥ satyatvāt tava pārthiva /
MBh, 15, 44, 37.1 notsahe 'haṃ parityaktuṃ mātaraṃ pārthivarṣabha /
MBh, 15, 44, 46.1 bhīmaṃ ca balināṃ śreṣṭhaṃ sāntvayāmāsa pārthivaḥ /
MBh, 15, 45, 8.1 kathaṃ ca vartate cādya pitā mama sa pārthivaḥ /
MBh, 15, 45, 26.1 ityuktaḥ saṃjayenedaṃ punar āha sa pārthivaḥ /
MBh, 16, 4, 38.2 brahmadaṇḍakṛtaṃ sarvam iti tad viddhi pārthiva //
MBh, 16, 7, 10.2 gāndhārān kāśirājaṃ ca marubhūmau ca pārthivān //
MBh, 17, 3, 28.2 devān āmantrya dharmātmā svapakṣāṃścaiva pārthivān //
MBh, 18, 1, 24.2 ye ca śastrair vadhaṃ prāptāḥ kṣatradharmeṇa pārthivāḥ //
MBh, 18, 1, 25.1 kva nu te pārthivā brahman naitān paśyāmi nārada /
MBh, 18, 3, 16.2 svapakṣāścaiva ye tubhyaṃ pārthivā nihatā raṇe /
MBh, 18, 3, 19.1 bhrātṝṃścānyāṃstathā paśya svapakṣāṃścaiva pārthivān /
MBh, 18, 5, 1.2 bhīṣmadroṇau mahātmānau dhṛtarāṣṭraś ca pārthivaḥ /
MBh, 18, 5, 13.1 virāṭadrupadau cobhau dhṛṣṭaketuś ca pārthivaḥ /
Manusmṛti
ManuS, 2, 139.1 teṣāṃ tu samavetānāṃ mānyau snātakapārthivau /
ManuS, 5, 95.1 ḍimbhāhavahatānāṃ ca vidyutā pārthivena ca /
ManuS, 5, 95.2 gobrāhmaṇasya caivārthe yasya cecchati pārthivaḥ //
ManuS, 7, 37.1 brāhmaṇān paryupāsīta prātar utthāya pārthivaḥ /
ManuS, 7, 41.1 veno vinaṣṭo 'vinayān nahuṣaś caiva pārthivaḥ /
ManuS, 7, 113.2 susaṃgṛhītarāṣṭre hi pārthivaḥ sukham edhate //
ManuS, 7, 148.2 sa kṛtsnāṃ pṛthivīṃ bhuṅkte kośahīno 'pi pārthivaḥ //
ManuS, 7, 208.1 hiraṇyabhūmisamprāptyā pārthivo na tathaidhate /
ManuS, 8, 1.1 vyavahārān didṛkṣus tu brāhmaṇaiḥ saha pārthivaḥ /
ManuS, 8, 88.1 brūhīti brāhmaṇaṃ pṛcchet satyaṃ brūhīti pārthivam /
ManuS, 8, 170.1 anādeyaṃ nādadīta parikṣīṇo 'pi pārthivaḥ /
ManuS, 8, 192.2 tathopanidhihartāram aviśeṣeṇa pārthivaḥ //
ManuS, 8, 272.2 taptam āsecayet tailaṃ vaktre śrotre ca pārthivaḥ //
ManuS, 8, 307.1 yo 'rakṣan balim ādatte karaṃ śulkaṃ ca pārthivaḥ /
ManuS, 8, 334.2 tat tad eva haret tasya pratyādeśāya pārthivaḥ //
ManuS, 8, 346.1 sāhase vartamānaṃ tu yo marṣayati pārthivaḥ /
ManuS, 8, 376.1 brāhmaṇīṃ yady aguptāṃ tu gacchetāṃ vaiśyapārthivau /
ManuS, 8, 391.1 yathārham etān abhyarcya brāhmaṇaiḥ saha pārthivaḥ /
ManuS, 9, 250.1 aśāsaṃs taskarān yas tu baliṃ gṛhṇāti pārthivaḥ /
ManuS, 9, 289.1 sarvakaṇṭakapāpiṣṭhaṃ hemakāraṃ tu pārthivaḥ /
ManuS, 9, 321.1 evaṃ caran sadā yukto rājadharmeṣu pārthivaḥ /
Nyāyasūtra
NyāSū, 3, 2, 35.0 talliṅgatvāt icchādveṣayoḥ pārthivādyeṣu apratiṣedhaḥ //
Rāmāyaṇa
Rām, Bā, 4, 26.1 imau munī pārthivalakṣmaṇānvitau kuśīlavau caiva mahātapasvinau /
Rām, Bā, 7, 17.2 sa pārthivo dīptim avāpa yuktas tejomayair gobhir ivodito 'rkaḥ //
Rām, Bā, 11, 10.2 vasiṣṭhapramukhāḥ sarve pārthivasya mukhāc cyutam //
Rām, Bā, 11, 19.2 pārthivendrasya tad vākyaṃ yathājñaptam akurvata //
Rām, Bā, 11, 20.1 tato dvijās te dharmajñam astuvan pārthivarṣabham /
Rām, Bā, 12, 23.1 prācīnān sindhusauvīrān saurāṣṭreyāṃś ca pārthivān /
Rām, Bā, 13, 44.2 pāpāpahaṃ svarnayanaṃ dustaraṃ pārthivarṣabhaiḥ //
Rām, Bā, 18, 7.1 na ca me krodham utsraṣṭuṃ buddhir bhavati pārthiva /
Rām, Bā, 18, 13.1 na ca putrakṛtaṃ snehaṃ kartum arhasi pārthiva /
Rām, Bā, 38, 11.1 upādhyāyavacaḥ śrutvā tasmin sadasi pārthivaḥ /
Rām, Bā, 43, 4.1 sāgarasya jalaṃ loke yāvat sthāsyati pārthiva /
Rām, Bā, 52, 9.2 ratnaṃ hi bhagavann etad ratnahārī ca pārthivaḥ /
Rām, Bā, 54, 21.1 tato gatvāśramapadaṃ mumocāstrāṇi pārthivaḥ /
Rām, Bā, 57, 5.2 yājane bhagavāñ śaktas trailokyasyāpi pārthiva //
Rām, Bā, 66, 1.2 dhanur darśaya rāmāya iti hovāca pārthivam //
Rām, Bā, 66, 3.2 tad dhanuḥ purataḥ kṛtvā nirjagmuḥ pārthivājñayā //
Rām, Bā, 73, 6.2 dattvā bahudhanaṃ rājā samanujñāpya pārthivam //
Rām, Ay, 1, 25.1 evaṃ śreṣṭhair guṇair yuktaḥ prajānāṃ pārthivātmajaḥ /
Rām, Ay, 2, 15.1 anekavarṣasāhasro vṛddhas tvam asi pārthiva /
Rām, Ay, 2, 15.2 sa rāmaṃ yuvarājānam abhiṣiñcasva pārthivam //
Rām, Ay, 5, 24.2 vidīpayaṃś cāru viveśa pārthivaḥ śaśīva tārāgaṇasaṃkulaṃ nabhaḥ //
Rām, Ay, 8, 15.1 tasmāj jyeṣṭhe hi kaikeyi rājyatantrāṇi pārthivāḥ /
Rām, Ay, 9, 23.2 bharataḥ kriyatāṃ rājā pṛthivyāṃ pārthivarṣabhaḥ //
Rām, Ay, 12, 12.1 tataḥ pāpasamācārā kaikeyī pārthivaṃ punaḥ /
Rām, Ay, 12, 19.1 sumantraḥ karuṇaṃ śrutvā dṛṣṭvā dīnaṃ ca pārthivam /
Rām, Ay, 21, 19.1 yathā mayi tu niṣkrānte putraśokena pārthivaḥ /
Rām, Ay, 31, 35.1 na me tathā pārthiva dhīyate mano mahatsu kāmeṣu na cātmanaḥ priye /
Rām, Ay, 38, 1.1 tataḥ samīkṣya śayane sannaṃ śokena pārthivam /
Rām, Ay, 42, 21.1 yā putraṃ pārthivendrasya pravāsayati nirghṛṇā /
Rām, Ay, 53, 26.1 iti vilapati pārthive pranaṣṭe karuṇataraṃ dviguṇaṃ ca rāmahetoḥ /
Rām, Ay, 55, 21.2 tataḥ sa śokaṃ praviveśa pārthivaḥ svaduṣkṛtaṃ cāpi punas tadāsmarat //
Rām, Ay, 59, 1.2 bandinaḥ paryupātiṣṭhaṃs tat pārthivaniveśanam //
Rām, Ay, 59, 7.1 atha saṃvepamānānāṃ strīṇāṃ dṛṣṭvā ca pārthivam /
Rām, Ay, 59, 10.1 kausalyā ca sumitrā ca dṛṣṭvā spṛṣṭvā ca pārthivam /
Rām, Ay, 59, 14.1 atītam ājñāya tu pārthivarṣabhaṃ yaśasvinaṃ saṃparivārya patnayaḥ /
Rām, Ay, 61, 4.2 asmin pañcatvam āpanne putraśokena pārthive //
Rām, Ay, 64, 12.1 evam uktvā tu tān dūtān bharataḥ pārthivātmajaḥ /
Rām, Ay, 66, 7.1 evaṃ pṛṣṭas tu kaikeyyā priyaṃ pārthivanandanaḥ /
Rām, Ay, 69, 29.1 vihīnāṃ patiputrābhyāṃ kausalyāṃ pārthivātmajaḥ /
Rām, Ay, 92, 6.1 yāvan na caraṇau bhrātuḥ pārthivavyañjanānvitau /
Rām, Ay, 93, 41.1 tān pārthivān vāraṇayūthapābhān samāgatāṃs tatra mahaty araṇye /
Rām, Ay, 94, 15.2 vidus te sarvakāryāṇi na kartavyāni pārthivāḥ //
Rām, Ay, 96, 9.1 tasya devasamānasya pārthivasya mahātmanaḥ /
Rām, Ay, 99, 4.1 devāsure ca saṃgrāme jananyai tava pārthivaḥ /
Rām, Ay, 100, 9.1 rājabhogān anubhavan mahārhān pārthivātmaja /
Rām, Ay, 110, 35.1 tāṃ dharṣaṇām adūrasthāṃ saṃdṛśyātmani pārthivaḥ /
Rām, Ay, 110, 40.2 samavāye narendrāṇāṃ pūrvam āmantrya pārthivān //
Rām, Ār, 16, 6.2 sukumāraṃ mahāsattvaṃ pārthivavyañjanānvitam //
Rām, Ār, 18, 12.1 gandharvarājapratimau pārthivavyañjanānvitau /
Rām, Ār, 31, 4.1 svayaṃ kāryāṇi yaḥ kāle nānutiṣṭhati pārthivaḥ /
Rām, Ār, 31, 14.2 vyasane sarvabhūtāni nābhidhāvanti pārthivam //
Rām, Ār, 38, 13.1 tasmāt sarvāsv avasthāsu mānyāḥ pūjyāś ca pārthivāḥ /
Rām, Ār, 51, 10.1 na hi cakṣuḥpathaṃ prāpya tayoḥ pārthivaputrayoḥ /
Rām, Ār, 61, 7.2 deśo nivṛttasaṃgrāmaḥ sughoraḥ pārthivātmaja //
Rām, Ki, 17, 25.2 pārthivānāṃ guṇā rājan daṇḍaś cāpy apakāriṣu //
Rām, Ki, 18, 9.1 tasya dharmakṛtādeśā vayam anye ca pārthivaḥ /
Rām, Ki, 29, 30.2 udyogasamayaḥ saumya pārthivānām upasthitaḥ //
Rām, Ki, 29, 31.1 iyaṃ sā prathamā yātrā pārthivānāṃ nṛpātmaja /
Rām, Ki, 31, 18.1 niyuktair mantribhir vācyo 'vaśyaṃ pārthivo hitam /
Rām, Ki, 56, 5.2 mamāryaḥ pārthivaḥ pakṣin dhārmikau tasya cātmajau //
Rām, Su, 12, 49.2 śubhā yā pārthivendrasya patnī rāmasya saṃmitā //
Rām, Su, 29, 4.1 pārthivavyañjanair yuktaḥ pṛthuśrīḥ pārthivarṣabhaḥ /
Rām, Su, 29, 4.1 pārthivavyañjanair yuktaḥ pṛthuśrīḥ pārthivarṣabhaḥ /
Rām, Su, 34, 18.1 kaccid āśāsti devānāṃ prasādaṃ pārthivātmajaḥ /
Rām, Su, 45, 9.1 sa tasya vegaṃ ca kaper mahātmanaḥ parākramaṃ cāriṣu pārthivātmajaḥ /
Rām, Su, 58, 2.2 nyāyyaṃ sma saha vaidehyā draṣṭuṃ tau pārthivātmajau //
Rām, Su, 60, 29.1 sarvaṃ caivāṅgade doṣaṃ śrāvayiṣyāmi pārthive /
Rām, Su, 62, 11.2 śīghraṃ preṣaya sarvāṃstān iti hovāca pārthivaḥ //
Rām, Yu, 15, 6.1 na kāmānna ca lobhād vā na bhayāt pārthivātmaja /
Rām, Yu, 20, 15.1 tataścarāḥ saṃtvaritāḥ prāptāḥ pārthivaśāsanāt /
Rām, Yu, 38, 4.1 vīrapārthivapatnī tvaṃ ye dhanyeti ca māṃ viduḥ /
Rām, Yu, 40, 11.1 sugrīveṇaivam uktastu jāmbavān ṛkṣapārthivaḥ /
Rām, Yu, 51, 30.1 naitanmanasi kartavyaṃ mayi jīvati pārthiva /
Rām, Yu, 51, 31.2 bandhubhāvād abhihitaṃ bhrātṛsnehācca pārthiva //
Rām, Yu, 52, 27.1 tato 'vaghoṣaya pure gajaskandhena pārthiva /
Rām, Yu, 55, 57.2 vimocite vānarapārthive ca bhavantu hṛṣṭāḥ plavagāḥ samagrāḥ //
Rām, Yu, 55, 58.1 athavā svayam apyeṣa mokṣaṃ prāpsyati pārthivaḥ /
Rām, Yu, 55, 62.1 tasmānmuhūrtaṃ kāṅkṣiṣye vikramaṃ pārthivasya naḥ /
Rām, Yu, 80, 54.1 maithilīṃ rūpasampannāṃ pratyavekṣasva pārthiva /
Rām, Yu, 84, 33.1 vināśitaṃ prekṣya virūpanetraṃ mahābalaṃ taṃ haripārthivena /
Rām, Yu, 109, 8.2 ahnā tvāṃ prāpayiṣyāmi tāṃ purīṃ pārthivātmaja //
Rām, Yu, 116, 81.2 anyaiś ca vividhair yajñair ayajat pārthivarṣabhaḥ //
Rām, Utt, 18, 8.1 akutūhalabhāvena prīto 'smi tava pārthiva /
Rām, Utt, 18, 13.1 tataḥ śarāsanaṃ gṛhya sāyakāṃśca sa pārthivaḥ /
Rām, Utt, 19, 4.1 tatastu bahavaḥ prājñāḥ pārthivā dharmaniścayāḥ /
Rām, Utt, 19, 5.2 ete sarve 'bruvaṃstāta nirjitāḥ smeti pārthivāḥ //
Rām, Utt, 31, 5.1 sa evaṃ bādhamānastu pārthivān pārthivarṣabha /
Rām, Utt, 31, 5.1 sa evaṃ bādhamānastu pārthivān pārthivarṣabha /
Rām, Utt, 32, 31.1 tataste rāvaṇāmātyair amātyāḥ pārthivasya tu /
Rām, Utt, 32, 66.2 saha tai rākṣasaiḥ kruddho 'bhidudrāva pārthivam //
Rām, Utt, 33, 13.1 taṃ dharme 'gniṣu bhṛtyeṣu śivaṃ pṛṣṭvātha pārthivam /
Rām, Utt, 33, 17.2 mumoca pārthivendrendro rākṣasendraṃ prahṛṣṭavat //
Rām, Utt, 34, 18.1 tāvanyonyaṃ jighṛkṣantau harirākṣasapārthivau /
Rām, Utt, 37, 10.1 udyuktānāṃ ca sarveṣāṃ pārthivānāṃ mahātmanām /
Rām, Utt, 38, 1.1 te prayātā mahātmānaḥ pārthivāḥ sarvato diśam /
Rām, Utt, 39, 9.1 laṅkāṃ praśādhi dharmeṇa saṃmato hyasi pārthiva /
Rām, Utt, 45, 7.2 śīghraṃ gatvopaneyāsi śāsanāt pārthivasya naḥ //
Rām, Utt, 47, 10.2 śirasā vandya caraṇau kuśalaṃ brūhi pārthivam //
Rām, Utt, 52, 15.1 bahavaḥ pārthivā rājann atikrāntā mahābalāḥ /
Rām, Utt, 53, 22.1 bahavaḥ pārthivā rāma bhayārtair ṛṣibhiḥ purā /
Rām, Utt, 54, 13.1 duḥkhāni ca bahūnīha anubhūtāni pārthiva /
Rām, Utt, 54, 18.1 yo hi vaṃśaṃ samutpāṭya pārthivasya punaḥ kṣaye /
Rām, Utt, 57, 24.1 śāsanāt pārthivendrasya sūdaḥ saṃbhrāntamānasaḥ /
Rām, Utt, 57, 25.1 sa mānuṣam atho māṃsaṃ pārthivāya nyavedayat /
Rām, Utt, 57, 30.1 tacchrutvā pārthivendrasya rakṣasā vikṛtaṃ ca tat /
Rām, Utt, 57, 35.1 tasya tāṃ pārthivendrasya kathāṃ śrutvā sudāruṇām /
Rām, Utt, 59, 8.1 ardhāsanena śakrasya rājyārdhena ca pārthivaḥ /
Rām, Utt, 65, 24.1 yo hyadharmam akāryaṃ vā viṣaye pārthivasya hi /
Rām, Utt, 70, 9.2 sa daṇḍo vidhivanmuktaḥ svargaṃ nayati pārthivam //
Rām, Utt, 77, 19.2 yajasva sumahābhāga hayamedhena pārthiva //
Rām, Utt, 81, 11.2 dvijāḥ śṛṇuta madvākyaṃ yacchreyaḥ pārthivasya hi //
Rām, Utt, 81, 13.1 tasmād yajāmahe sarve pārthivārthe durāsadam /
Rām, Utt, 83, 5.1 upakāryānmahārhāṃśca pārthivānāṃ mahātmanām /
Rām, Utt, 84, 4.2 rathyāsu rājamārgeṣu pārthivānāṃ gṛheṣu ca //
Rām, Utt, 84, 13.1 ādiprabhṛti geyaṃ syānna cāvajñāya pārthivam /
Rām, Utt, 85, 4.2 pārthivāṃśca naravyāghraḥ paṇḍitānnaigamāṃstathā //
Rām, Utt, 85, 23.1 rāmo 'pi munibhiḥ sārdhaṃ pārthivaiśca mahātmabhiḥ /
Rām, Utt, 89, 2.1 visṛjya pārthivān sarvān ṛkṣavānararākṣasān /
Rām, Utt, 98, 10.2 dhanadhānyasamāyuktau sthāpayāmāsa pārthivau //
Saundarānanda
SaundĀ, 3, 20.1 atha pārthivaḥ samupalabhya sutamupagataṃ tathāgatam /
SaundĀ, 11, 43.1 śakrasyārdhāsanaṃ gatvā pūrvapārthiva eva yaḥ /
Agnipurāṇa
AgniPur, 16, 7.2 mānuṣān bhakṣayiṣyanti mlecchāḥ pārthivarūpiṇaḥ //
Amarakośa
AKośa, 2, 467.2 rājā rāṭ pārthivakṣmābhṛnnṛpabhūpamahīkṣitaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 55.2 pidhāya pārthivaḥ karṇāv uttamāṅgam akampayat //
BKŚS, 1, 79.2 alaṃ vaḥ pīḍayitvā māṃ vacobhir iti pārthivaḥ //
BKŚS, 2, 11.1 athātīte kvacit kāle viprān papraccha pārthivaḥ /
BKŚS, 2, 81.1 tiryagyonigataḥ kaścid adhyāstāṃ pārthivāsanam /
BKŚS, 3, 1.2 janyate sma na saṃtāpaḥ pārthive 'vantivardhane //
BKŚS, 3, 23.1 mātaṅgīvandanāpūtam ātmānaṃ prekṣya pārthivaḥ /
BKŚS, 3, 62.2 mahārājasya sādhyatvāt pratikūlo hi pārthivaḥ //
BKŚS, 4, 15.1 manāg janapadasyāsya nagaryāḥ pārthivasya ca /
BKŚS, 5, 31.1 na caiṣa kevalaṃ dhanyas tena putreṇa pārthivaḥ /
BKŚS, 5, 299.1 tataś citrīyamāṇaṃ sā tam abhāṣata pārthivam /
BKŚS, 7, 28.2 na tyājyo bhavatā svāmī kadācid iti pārthivaḥ //
BKŚS, 18, 13.1 tenātivinayenāsya lokabāhyena pārthivaḥ /
BKŚS, 18, 46.1 dīyate yadi vā rājñe durlabhaṃ pārthivair api /
BKŚS, 18, 46.2 aparaṃ so 'pi yāceta ratnagṛddhā hi pārthivāḥ //
BKŚS, 18, 49.1 iti protsāhitaḥ pāpair labdhāsvādaś ca pārthivaḥ /
BKŚS, 19, 155.1 tataḥ sabakulāśoke saśoke pārthivātmaje /
Daśakumāracarita
DKCar, 2, 2, 229.1 iyaṃ ca vārtā kṛtrimārtinā dhanamitreṇa carmaratnanāśamādāvevopakṣipya pārthivāya niveditā //
DKCar, 2, 2, 240.1 atha matprayukto dhanamitraḥ pārthivaṃ mitho vyajñāpayat deva yeyaṃ gaṇikā kāmamañjarī lobhotkarṣāllobhamañjarīti lokāvakrośapātramāsīt sādya musalolūkhalānyapi nirapekṣaṃ tyajati //
DKCar, 2, 5, 104.1 tanmūle ca mahati kolāhale krandatsu parijaneṣu rudatsu sakhījaneṣu śocatsu paurajaneṣu kiṃkartavyatāmūḍhe sāmātye pārthive tvamāsthānīmetya māṃ sthāpayitvā vakṣyasi deva sa eṣa me jāmātā tavārhati śrībhujārādhanam //
DKCar, 2, 6, 67.1 viditārthastu pārthivastvayā duhituḥ pāṇiṃ grāhayiṣyati //
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
Harivaṃśa
HV, 1, 1.3 bhāratānāṃ ca sarveṣāṃ pārthivānāṃ tathaiva ca //
HV, 4, 5.2 yakṣāṇāṃ rākṣasānāṃ ca pārthivānāṃ tathaiva ca //
HV, 5, 4.1 maryādāṃ sthāpayāmāsa dharmāpetāṃ sa pārthivaḥ /
HV, 5, 14.1 yadā na śakyate mānād avalepāc ca pārthivaḥ /
HV, 5, 34.1 tāv ūcur ṛṣayaḥ sarve stūyatām eṣa pārthivaḥ /
HV, 5, 48.2 matkṛte na vinaśyeyuḥ prajāḥ pārthiva viddhi tat //
HV, 6, 44.1 pārthivaiś ca mahābhāgaiḥ pārthivatvam abhīpsubhiḥ /
HV, 6, 44.1 pārthivaiś ca mahābhāgaiḥ pārthivatvam abhīpsubhiḥ /
HV, 9, 21.2 ambarīṣo 'bhavat putraḥ pārthivarṣabhasattama //
HV, 9, 51.3 nirudvignas tapaś cartuṃ na hi śaknomi pārthiva //
HV, 9, 64.1 kuvalāśvas tu putrāṇāṃ śatena saha pārthivaḥ /
HV, 9, 85.2 purukutsaṃ ca dharmajñaṃ mucukundaṃ ca pārthivam //
HV, 9, 87.2 sudhanvanaḥ sutaś cāpi tridhanvā nāma pārthivaḥ //
HV, 10, 35.2 vyajāyata mahābāhuṃ sagaraṃ nāma pārthivam //
HV, 10, 47.3 sa taṃ deśaṃ tadā putraiḥ khānayāmāsa pārthivaḥ //
HV, 10, 72.2 anamitro raghuś caiva pārthivarṣabhasattamau //
HV, 10, 77.3 ahīnagos tu dāyādaḥ sahasvān nāma pārthivaḥ //
HV, 11, 23.1 pramāṇaṃ yaddhi kurute dharmācāreṣu pārthivaḥ /
HV, 15, 4.1 śukasya kanyā kṛtvī taṃ janayāmāsa pārthivam /
HV, 15, 4.2 aṇuhāt pārthivaśreṣṭhāt kāmpilye nagarottame //
HV, 15, 23.1 vibhrājasya tu putro 'bhūd aṇuho nāma pārthivaḥ /
HV, 15, 32.2 dṛḍhanemisutaś cāpi sudharmā nāma pārthivaḥ //
HV, 15, 37.1 sa darpapūrṇo hatvājau nīpān anyāṃś ca pārthivān /
HV, 19, 7.2 uvāca cainaṃ kupitā naiṣa bhāvo 'sti pārthiva //
HV, 21, 22.2 bhaviṣyasīndro jitvaiva devair uktaḥ sa pārthivaḥ /
HV, 23, 2.4 vistareṇānupūrvyā ca yatra jāto 'si pārthiva //
HV, 23, 42.2 śṛṇu vaṃśam anuproktaṃ yatra jāto 'si pārthiva //
HV, 23, 89.2 pārthivā devarātāś ca sālaṅkāyanasauśravāḥ //
HV, 23, 101.2 sahadevasutaś cāpi somako nāma pārthivaḥ //
HV, 23, 115.1 śāṃtanoḥ prasavas tv eṣa yatra jāto 'si pārthiva /
HV, 23, 122.1 eṣa te pauravo vaṃśo yatra jāto 'si pārthiva /
HV, 23, 129.1 pāṇḍyaś ca keralaś caiva kolaś colaś ca pārthivaḥ /
HV, 23, 130.1 druhyos tu tanayo rājan babhrusenaś ca pārthivaḥ /
HV, 23, 132.1 aṅgārasya tu dāyādo gāndhāro nāma pārthivaḥ /
HV, 23, 149.1 na nūnaṃ kārtavīryasya gatiṃ yāsyanti pārthivāḥ /
Harṣacarita
Harṣacarita, 1, 124.1 jananyasya jitajagato 'nekapārthivasahasrānuyātasya śaryātasya sutā rājaputrī tribhuvanakanyāratnaṃ sukanyā nāma //
Harṣacarita, 2, 1.2 dadhati samīhitasiddhiṃ guṇavantaḥ pārthivā ghaṭakāḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 12.2 rājyād dharmāt sukhāt tatra kṣipraṃ hīyeta pārthivaḥ //
KātySmṛ, 1, 19.1 anyāyena hi yo rāṣṭrāt karaṃ daṇḍaṃ ca pārthivaḥ /
KātySmṛ, 1, 23.1 nyāyenākramya yallabdhaṃ ripuṃ nirjitya pārthivaiḥ /
KātySmṛ, 1, 41.1 nirṇayaṃ tu yadā kuryāt tena dharmeṇa pārthivaḥ /
KātySmṛ, 1, 262.2 lekhyaṃ svahastasaṃyuktaṃ tasmai dadyāt tu pārthivaḥ //
KātySmṛ, 1, 412.1 pārthivaiḥ śaṅkitānāṃ tu tulādīni niyojayet /
KātySmṛ, 1, 476.2 jayapatraṃ tato dadyāt parijñānāya pārthivaḥ //
KātySmṛ, 1, 815.2 gṛhṇīyāt tat svayaṃ naṣṭaṃ prāptam anviṣya pārthivaḥ //
KātySmṛ, 1, 976.1 evaṃ caret sadā yukto rājā dharmeṣu pārthivaḥ /
Kūrmapurāṇa
KūPur, 1, 19, 10.1 ikṣvākoścābhavad vīro vikukṣirnāma pārthivaḥ /
KūPur, 1, 20, 8.1 asamañjasya tanayo hyaṃśumān nāma pārthivaḥ /
KūPur, 1, 20, 14.1 aśmakasyotkalāyāṃ tu nakulo nāma pārthivaḥ /
KūPur, 1, 21, 12.1 sahasrajitsutas tadvacchatajinnāma pārthivaḥ /
KūPur, 1, 21, 15.2 bhadraśreṇyasya dāyādo durdamo nāma pārthivaḥ //
KūPur, 1, 34, 5.1 nihatya kauravān sarvān bhrātṛbhiḥ saha pārthivaḥ /
KūPur, 1, 38, 43.1 ārādhya devaṃ brahmāṇaṃ kṣemakaṃ nāma pārthivam /
KūPur, 2, 23, 69.1 ḍimbāhavahatānāṃ ca vidyutā pārthivairdvijaiḥ /
Liṅgapurāṇa
LiPur, 1, 40, 9.1 rājavṛttisthitāś caurāścaurācārāś ca pārthivāḥ /
LiPur, 1, 40, 11.1 arakṣitāro hartāraḥ pārthivāś ca śilāśana /
LiPur, 1, 40, 24.2 arakṣitāro hartāro balibhāgasya pārthivāḥ //
LiPur, 1, 40, 62.1 utsādya pārthivān sarvān mlecchāṃścaiva sahasraśaḥ /
LiPur, 1, 46, 18.2 priyavrato 'bhyaṣiñcattān sapta saptasu pārthivān //
LiPur, 1, 47, 20.1 ṛṣabhaṃ pārthivaśreṣṭhaṃ sarvakṣatrasya pūjitam /
LiPur, 1, 63, 47.1 manvantareṣvatīteṣu gatā hyeteṣu pārthivāḥ /
LiPur, 1, 65, 33.1 tataḥ pṛthurmuniśreṣṭhā viśvakaḥ pārthivas tathā /
LiPur, 1, 66, 26.2 sudāsasya sutaḥ proktaḥ saudāso nāma pārthivaḥ //
LiPur, 1, 68, 3.1 sahasrajitsutastadvacchatajinnāma pārthivaḥ /
LiPur, 1, 68, 7.1 bhadraśreṇyasya dāyādo durdamo nāma pārthivaḥ /
LiPur, 1, 68, 28.2 smṛtaścośanasaḥ putraḥ siteṣur nāma pārthivaḥ //
LiPur, 2, 1, 27.2 ūcuste pārthivaṃ tadvadyathā prāha ca kauśikaḥ //
LiPur, 2, 1, 28.2 śrotrāṇīmāni śṛṇvanti hareranyaṃ na pārthiva //
LiPur, 2, 1, 29.2 tacchrutvā pārthivo ruṣṭo gāyatāmiti cābravīt //
LiPur, 2, 1, 31.1 evam uktāstadā bhṛtyā jaguḥ pārthivamuttamam /
Matsyapurāṇa
MPur, 10, 1.3 pārthivāḥ pṛthivīyogāt pṛthivī kasya yogataḥ //
MPur, 12, 27.1 meroruttarataste tu jātāḥ pārthivasattamāḥ /
MPur, 12, 35.1 māndhātuḥ purukutso'bhūddharmasenaśca pārthivaḥ /
MPur, 20, 28.1 kadācidudyānagatastayā saha sa pārthivaḥ /
MPur, 24, 58.2 yaduṃ pūruṃ turvasuṃ ca druhyuṃ [... au2 Zeichenjh] ca pārthivaḥ //
MPur, 32, 18.1 dṛṣṭvā teṣāṃ tu bālānāṃ praṇayaṃ pārthivaṃ prati /
MPur, 32, 35.2 na tv ahaṃ pratyavekṣyaste madadhīno'si pārthiva /
MPur, 34, 8.1 sa samprāpya śubhānkāmāṃstṛptaḥ khinnaśca pārthivaḥ /
MPur, 34, 31.1 pūrostu pauravo vaṃśo yatra jāto'si pārthiva /
MPur, 38, 13.2 ye ye lokāḥ pārthivendra pradhānāstvayā bhuktā yaṃ ca kāle yathā ca /
MPur, 39, 5.2 ākhyātaṃ te pārthiva sarvametadbhūyaścedānīṃ vada kiṃ te vadāmi //
MPur, 41, 5.3 kuta āgataḥ katamasyāṃ diśi tvamutāhosvitpārthivasthānam asti //
MPur, 41, 16.2 nu tulyatejāḥ sukṛtaṃ hi kāmaye yogakṣemaṃ pārthivātpārthivaḥ san /
MPur, 41, 16.2 nu tulyatejāḥ sukṛtaṃ hi kāmaye yogakṣemaṃ pārthivātpārthivaḥ san /
MPur, 43, 7.2 sahasrajestu dāyādaḥ śatajirnāma pārthivaḥ //
MPur, 43, 10.1 saṃhatasya tu dāyādo mahiṣmānnāma pārthivaḥ /
MPur, 43, 11.2 rudraśreṇyasya putro'bhūddurdamo nāma pārthivaḥ //
MPur, 44, 5.3 tena tṛpto bhaveyaṃ vai sā me tṛptirhi pārthiva //
MPur, 48, 4.1 duṣyantasya tu dāyādo varūtho nāma pārthivaḥ /
MPur, 48, 24.2 putrānutpādayāmāsa kṣetrajānpañca pārthivān //
MPur, 49, 71.1 dṛḍhanemisutaścāpi sudharmā nāma pārthivaḥ /
MPur, 49, 73.2 atha rukmarathasyāsīt supārśvo nāma pārthivaḥ //
MPur, 50, 29.2 vṛṣabhasya tu dāyādaḥ puṇyavānnāma pārthivaḥ //
MPur, 50, 81.2 tasmātsuṣeṇādbhavitā sunītho nāma pārthivaḥ //
MPur, 92, 25.1 taravaḥ suramukhyāśca śraddhāyuktena pārthiva /
MPur, 92, 26.2 līlāvatī gireḥ pārśve paricaryāṃ ca pārthiva //
MPur, 112, 13.2 prāpyante pārthivairetaiḥ samṛddhairvai naraiḥ kvacit //
MPur, 115, 9.2 purūravā madrapatiḥ karmaṇā kena pārthivaḥ /
MPur, 115, 10.3 nadyāḥ kūle mahārājaḥ pūrvajanmani pārthivaḥ //
MPur, 118, 44.2 anūpotthaṃ vanotthaṃ ca tatra yannāsti pārthivaḥ //
MPur, 119, 10.1 karṇikāśca tathā teṣāṃ jātarūpasya pārthiva /
MPur, 119, 13.1 padmarāgendranīlāni mahānīlāni pārthiva /
MPur, 119, 44.1 anāstṛtaguhāśāyī kālaṃ nayati pārthivaḥ /
MPur, 123, 64.2 etāvadeva śrotavyaṃ saṃniveśasya pārthiva //
MPur, 128, 6.2 pācako yastu loke'sminpārthivaḥ so'gnirucyate //
MPur, 133, 42.1 tasmiṃśca vīryavṛddhyarthaṃ vāsukirnāgapārthivaḥ /
MPur, 143, 20.1 yathopanītairyaṣṭavyamiti hovāca pārthivaḥ /
MPur, 144, 64.2 utsādya pārthivānsarvāṃsteṣvatīteṣu vai tadā //
MPur, 146, 4.1 etattu vacanaṃ śrutvā pārthivasyāmitaujasaḥ /
MPur, 165, 5.1 etatkārtayugaṃ vṛttaṃ sarveṣāmapi pārthiva /
MPur, 165, 22.1 gandharvāṇāmapsarasāṃ bhujaṃgānāṃ ca pārthiva /
MPur, 167, 9.1 udarātpratihartāraṃ potāraṃ caiva pārthiva /
MPur, 167, 9.2 acchāvākamathorubhyāṃ neṣṭāraṃ caiva pārthiva //
MPur, 169, 12.2 daityānāmuragāṇāṃ ca pataṅgānāṃ ca pārthiva //
MPur, 171, 30.1 dakṣasyāpatyametā vai kanyā dvādaśa pārthiva /
MPur, 171, 33.2 etāḥ pañca variṣṭhā vai suraśreṣṭhāya pārthiva //
MPur, 171, 61.1 krodhāyāḥ sarvabhūtāni piśācāścaiva pārthiva /
Nāradasmṛti
NāSmṛ, 1, 3, 5.1 tatpratiṣṭhaḥ smṛto dharmo dharmamūlaś ca pārthivaḥ /
NāSmṛ, 2, 15/16, 24.2 taptam āsecayet tailaṃ vaktre śrotre ca pārthivaḥ //
NāSmṛ, 2, 18, 19.1 ājñā tejaḥ pārthivānāṃ sā ca vāci pratiṣṭhitā /
Nāṭyaśāstra
NāṭŚ, 3, 83.2 jayaṃ cābhyudayaṃ caiva pārthivasya samāvaha //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 4, 6.2 dhanyo deśo yatra gāvaḥ prabhūtāḥ medhyaṃ cānnaṃ pārthivā dharmaśīlāḥ /
Suśrutasaṃhitā
Su, Ka., 1, 23.2 kecidbhayāt pārthivasya tvaritā vā tadājñayā //
Tantrākhyāyikā
TAkhy, 1, 239.1 asāv api pārthiva ulmukadagdha iva saṃlīnakukṣipradeśaḥ sasambhramam utthāyāha //
Viṣṇupurāṇa
ViPur, 1, 1, 9.1 devarṣipārthivānāṃ ca caritaṃ yan mahāmune /
ViPur, 1, 11, 53.2 japtavyaṃ yan nibodhaitat tan naḥ pārthivanandana //
ViPur, 1, 13, 77.2 tataḥ praṇamya vasudhā taṃ bhūyaḥ prāha pārthivam /
ViPur, 2, 13, 65.1 ahaṃ tvaṃ ca tathānye ca bhūtairuhyāma pārthiva /
ViPur, 2, 13, 86.1 yadyanyo 'sti paraḥ ko 'pi mattaḥ pārthivasattama /
ViPur, 2, 13, 99.2 ko 'ham ityeva nipuṇo bhūtvā cintaya pārthiva //
ViPur, 2, 14, 30.2 na yogavānna yukto 'bhūnnaiva pārthiva yokṣyati //
ViPur, 2, 15, 7.1 ramyopavanaparyante sa tasminpārthivottama /
ViPur, 2, 16, 2.2 mahābalaparīvāre puraṃ viśati pārthive //
ViPur, 3, 8, 25.2 ṛtāvabhigamaḥ patnyāṃ śasyate cāsya pārthiva //
ViPur, 3, 8, 26.2 yajecca vividhairyajñairadhīyīta ca pārthivaḥ //
ViPur, 3, 8, 39.1 sāmarthye sati tattyājyamubhābhyāmapi pārthiva /
ViPur, 3, 10, 6.2 nāndīmukhebhyastīrthena dadyāddaivena pārthiva //
ViPur, 3, 11, 14.2 kurvītānāpadi prājño mūtrotsargaṃ ca pārthiva //
ViPur, 3, 11, 17.1 antaḥprāṇyavapannāṃ ca halotkhātāṃ ca pārthiva /
ViPur, 3, 11, 99.2 upatiṣṭhedyathānyāyaṃ samyagācamya pārthiva //
ViPur, 3, 11, 100.1 sarvakālamupasthānaṃ saṃdhyayoḥ pārthiveṣyate /
ViPur, 3, 11, 106.3 tataścānnapradānena śayanena ca pārthiva //
ViPur, 3, 13, 4.1 nāndīmukhaḥ pitṛgaṇastena śrāddhena pārthiva /
ViPur, 3, 13, 11.1 dātavyo 'nudinaṃ piṇḍaḥ pretāya bhuvi pārthiva /
ViPur, 3, 13, 15.2 anulepanapuṣpādibhogādanyatra pārthiva //
ViPur, 3, 13, 27.1 ekoddiṣṭavidhānena kāryaṃ tadapi pārthiva /
ViPur, 3, 13, 39.1 tasmāduttarasaṃjñā yāḥ kriyāstāḥ śṛṇu pārthiva /
ViPur, 3, 14, 31.3 yaḥ karoti kṛtaṃ tena śrāddhaṃ bhavati pārthiva //
ViPur, 3, 16, 10.2 durgandhi phenilaṃ cāmbu śrāddhayogyaṃ na pārthiva //
ViPur, 3, 18, 86.2 yathāsau śvaśṛgālādyā yonīrjagrāha pārthivaḥ //
ViPur, 3, 18, 94.1 tato 'vāpa tayā sārdhaṃ rājaputryā sa pārthivaḥ /
ViPur, 4, 6, 1.2 somasya vaṃśe tvakhilāñśrotum icchāmi pārthivān //
ViPur, 4, 11, 16.1 na nūnaṃ kārtavīryasya gatiṃ yāsyanti pārthivāḥ /
ViPur, 4, 22, 1.2 ataścekṣvākavo bhaviṣyāḥ pārthivāḥ kathyante //
ViPur, 4, 24, 131.2 tāṃ mameti vimūḍhatvājjetum icchanti pārthivāḥ //
ViPur, 6, 1, 34.1 arakṣitāro hartāraḥ śulkavyājena pārthivāḥ /
ViPur, 6, 6, 35.2 kṛtakṛtyas tato bhūtvā cintayāmāsa pārthivaḥ //
ViPur, 6, 6, 39.1 sa jagāma tato bhūyo ratham āruhya pārthivaḥ /
ViPur, 6, 6, 43.2 bhūyaḥ sa mantribhiḥ sārdhaṃ mantrayāmāsa pārthivaḥ /
ViPur, 6, 7, 68.1 etāny aśeṣarūpāṇi tasya rūpāṇi pārthiva /
ViPur, 6, 7, 92.1 vijñānaṃ prāpakaṃ prāpye pare brahmaṇi pārthiva /
Yājñavalkyasmṛti
YāSmṛ, 1, 110.1 pratisaṃvatsaraṃ tv arghyāḥ snātakācāryapārthivāḥ /
YāSmṛ, 1, 319.2 āgāmibhadranṛpatiparijñānāya pārthivaḥ //
Śatakatraya
ŚTr, 1, 48.2 yeṣām ete ṣaḍguṇā na pravṛttāḥ ko 'rthas teṣāṃ pārthivopāśrayeṇa //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 34.2 yuddhānte mṛgaśakunaiś ca dīptanādaiḥ no bhadraṃ bhavati jite pari pārthivasya //
Bhāgavatapurāṇa
BhāgPur, 1, 17, 43.1 sa eṣa etarhyadhyāsta āsanaṃ pārthivocitam /
BhāgPur, 4, 8, 79.1 yadaikapādena sa pārthivārbhakas tasthau tadaṅguṣṭhanipīḍitā mahī /
BhāgPur, 11, 9, 6.1 teṣām abhyavahārārthaṃ śālīn rahasi pārthiva /
Bhāratamañjarī
BhāMañj, 1, 350.1 vitīrṇaṃ pūruṇā prāpya tāruṇyamatha pārthivaḥ /
BhāMañj, 1, 359.1 satāṃ madhye patetyuktaḥ sa surendreṇa pārthivaḥ /
BhāMañj, 1, 372.1 te divyadhiṣṇyairārūḍhāstridivaṃ pañca pārthivāḥ /
BhāMañj, 1, 486.2 tadā taṃ caurasahitaṃ te ninyuḥ pārthivāntikam //
BhāMañj, 1, 629.1 pratigṛhya sa tāñśiṣyānnānādeśyāṃśca pārthivān /
BhāMañj, 1, 1021.2 viviśuḥ pārthivāḥ sarve vyāvalgimaṇikuṇḍalāḥ //
BhāMañj, 1, 1080.2 tadeva dhanurākṛṣya pārthivātsamupādravat //
BhāMañj, 5, 590.2 anye tvardharathā vīrāḥ pārthivāḥ pāṇḍunandanāḥ //
BhāMañj, 6, 263.2 dikṣu bhīṣmasahasrāṇi dadṛśuḥ sarvapārthivāḥ //
BhāMañj, 7, 31.1 yugaṃdharaṃ vyāghradattaṃ siṃhasenaṃ ca pārthivam /
BhāMañj, 7, 65.2 dṛḍhasenaṃ kṣatradevaṃ vasudānaṃ ca pārthivam //
BhāMañj, 7, 133.2 vāsarānte nyavartanta pārthivā bhṛśapīḍitāḥ //
BhāMañj, 7, 246.2 gacchāmi pārthivāḥ sarve māṃ vā rakṣantu saṃhatāḥ //
BhāMañj, 7, 404.1 vīraketuṃ sudhanvānaṃ citraketuṃ ca pārthivam /
BhāMañj, 7, 525.1 eko 'bhimanyurnihataḥ samāyaiḥ sarvapārthivaiḥ /
BhāMañj, 12, 73.1 pravarāḥ pārthivāścānye hatā vīrāḥ sahasraśaḥ /
BhāMañj, 13, 144.1 yaśaḥśarīramaviśatso 'mbarīṣaśca pārthivaḥ /
BhāMañj, 13, 319.1 etairyuktāḥ kila guṇaiḥ pārthivāḥ pṛthuvaṃśajāḥ /
BhāMañj, 13, 334.1 viśvasenna ca sarvatra na ca śaṅketa pārthivaḥ /
BhāMañj, 13, 699.2 śocyastvamapi kālena kathaṃ śocasi pārthiva //
BhāMañj, 13, 1104.2 niṣṭhāmetām anāsādya kathaṃ mukto 'si pārthiva //
BhāMañj, 13, 1337.1 ityuktaḥ pārthivo 'vādītstrītvaṃ naiva tyajāmyaham /
BhāMañj, 14, 29.2 anekameruvipulaṃ lebhe hema sa pārthivaḥ //
BhāMañj, 14, 33.2 uvāca vahnimāhūya maruttaṃ vraja pārthivam //
BhāMañj, 14, 97.2 nihatāḥ pārthivāḥ sarve śeṣāḥ pañcaiva pāṇḍavāḥ //
BhāMañj, 19, 5.1 sa pṛṣṭaḥ pṛthuvaṃśena pārthivena kathāṃ hareḥ /
Garuḍapurāṇa
GarPur, 1, 66, 10.1 citrabhānuḥ svarbhānuśca tāraṇaḥ pārthivo vyayaḥ /
GarPur, 1, 96, 20.2 pratisaṃvatsaraṃ tvarcyāḥ snātakācāryapārthivāḥ //
GarPur, 1, 109, 26.2 tatkadaryaparirakṣitaṃ dhanaṃ corapārthivagṛhe prayujyate //
GarPur, 1, 111, 1.2 pārthivasya tu vakṣyāmi bhṛtyānāṃ caiva lakṣaṇam /
GarPur, 1, 111, 7.2 prajāḥ pālayituṃ śaktaḥ pārthivo vijitendriyaḥ //
GarPur, 1, 111, 23.1 manastāpaṃ na kurvīta āpadaṃ prāpya pārthivaḥ /
GarPur, 1, 111, 27.1 kāraṇena vinā bhṛtye yastu kupyati pārthivaḥ /
GarPur, 1, 111, 30.1 huṅkāre bhṛkuṭīṃ naiva sadā kurvīta pārthivaḥ /
GarPur, 1, 113, 5.2 vatsāpekṣī duhet kṣīraṃ bhūmiṃ gāṃ caiva pārthivaḥ //
Hitopadeśa
Hitop, 1, 155.3 kṛpaṇasya dhanaṃ yāti vahnitaskarapārthivaiḥ //
Hitop, 2, 127.8 atyucchrite mantriṇi pārthive ca viṣṭabhya pādāv upatiṣṭhate śrīḥ /
Hitop, 2, 134.3 yasmin evādhikaṃ cakṣur ārohayati pārthivaḥ /
Hitop, 3, 3.2 prajāṃ saṃrakṣati nṛpaḥ sā vardhayati pārthivam /
Kathāsaritsāgara
KSS, 1, 5, 25.1 bhūtānāṃ pārthivātyarthanirvivekatvahāsinām /
KSS, 3, 4, 287.1 tato divyaprabhāvāya tasmai prītaḥ sa pārthivaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 116.2 nāmadheyaṃ daśamyāṃ ca kecidicchanti pārthiva /
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 10.0 bhoginyo 'nyā vilāsinyaḥ saṃbhuṅkte yāstu pārthivaḥ //
RājNigh, Manuṣyādivargaḥ, 14.0 rājā tu sārvabhaumaḥ syāt pārthivaḥ kṣatriyo nṛpaḥ //
Skandapurāṇa
SkPur, 17, 22.2 cukopa kupitaścāha pārthivaṃ pradahanniva //
SkPur, 23, 22.2 rājatānāṃ sahasraṃ ca pārthivānāṃ tathaiva ca //
SkPur, 23, 39.2 pārthiveṣu tadā vyāsa sarveṣveva gaṇeśvarāḥ //
Ānandakanda
ĀK, 1, 11, 21.2 jñātvā samyagdrutaṃ dehaṃ pārthivākhyaṃ rasaṃ kṣipet //
Āryāsaptaśatī
Āsapt, 2, 164.2 yāḥ śakyante labdhuṃ na pārthivenāpi viguṇena //
Āsapt, 2, 310.1 nihitān nihitān ujhati niyataṃ mama pārthivān api prema /
Āsapt, 2, 569.2 cālayati pārthivān api yaḥ sa kulālaḥ paraṃ cakrī //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 12.2, 3.2 virūpam api yoddhāraṃ bhṛtyamicchanti pārthivāḥ /
Śukasaptati
Śusa, 5, 9.4 apradhānaḥ pradhānaḥ syādyadi seveta pārthivam /
Śusa, 5, 12.3 sevāvṛttividāṃ caiva nāśrayaḥ pārthivaṃ vinā //
Śusa, 5, 13.1 ye jātyādimahotsāhā nopagacchanti pārthivam /
Dhanurveda
DhanV, 1, 158.2 saḥ syāddhanurbhṛtāṃ śreṣṭhaḥ pūjitaḥ sarvapārthivaiḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 10.3 bhavantaṃ draṣṭumāyātaḥ śatānīkaṃ ca pārthivam //
GokPurS, 1, 14.2 ity ukte muninā tatra śatānīko 'pi pārthivaḥ //
GokPurS, 3, 2.1 āsan himavataḥ pṛṣṭhe trīṇi sthānāni pārthiva /
GokPurS, 3, 56.1 māghasnānamahimnādya pārthiva tvam avāptavān /
GokPurS, 6, 52.1 purā hi dāruṇo nāma pārthivo vaṅgadeśajaḥ /
GokPurS, 6, 64.2 rājā tu dāruṇo nāma bhāryayā saha pārthiva //
GokPurS, 7, 43.2 brahmaṇo mānasaḥ putraḥ kuśiko nāma pārthivaḥ /
GokPurS, 7, 67.1 rarakṣa taṃ muniṃ brahmā viśvāmitro'pi pārthiva /
GokPurS, 7, 73.1 tasya liṅgasyāśramasya śreṣṭhatvam cāpi pārthiva /
GokPurS, 7, 74.1 viśvāmitro 'pi brāhmaṇyaṃ gokarṇe prāpya pārthiva /
GokPurS, 8, 40.1 tasmād unmajjanītīrthād āgneyyāṃ diśi pārthiva /
GokPurS, 8, 45.2 tato dvaitavanaṃ prāyād bhrātṛbhiḥ saha pārthiva //
GokPurS, 8, 63.1 tatra cauṣadhajātāni jajñire trīṇi pārthiva /
GokPurS, 8, 71.1 tatas tvaṣṭā sahāmantrya tridaśaiḥ saha pārthiva /
GokPurS, 8, 77.1 tato 'nantaḥ praviśyābdhiṃ jalamārgeṇa pārthiva /
GokPurS, 8, 79.1 śilāyāṃ vartate tīrthaṃ nāgarājasya pārthiva /
GokPurS, 9, 37.1 tataḥ śatrur abhūt tasya sumatir nāma pārthivaḥ /
GokPurS, 10, 55.2 śaṅkhāsureṇāpahṛtā vedāḥ śāstrāṇi pārthiva //
GokPurS, 10, 75.2 viśvāvasos tumburoś ca citrasenasya pārthiva //
GokPurS, 11, 1.2 rudrapādasya māhātmyaṃ vakṣyāmi śṛṇu pārthiva /
GokPurS, 11, 19.1 tapaś cacāra suciraṃ kurvan dānāni pārthiva /
GokPurS, 11, 37.1 meruṃ vijitya svastho 'bhūt putrābhyāṃ saha pārthiva /
GokPurS, 12, 27.3 tuṣṭo 'smi tapasā te 'dya sapatnīkasya pārthiva //
GokPurS, 12, 29.2 tathāstv iti haraḥ proce devīṃ tām api pārthiva //
Haribhaktivilāsa
HBhVil, 3, 161.2 kurvītānāpadi prājño mūtrotsargaṃ ca pārthiva //
HBhVil, 3, 172.1 antaḥprāṇyavapannāṃ ca halotkhātāṃ ca pārthiva /
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 22.2 rājñaś ca sūtakaṃ nāsti yasya cecchati pārthivaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 167.2 punastu sambhave loke pārthivaṃ patim āpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 26, 168.1 subhagā rūpasampannā pārthivaṃ janayet sutam //
SkPur (Rkh), Revākhaṇḍa, 42, 47.2 mahadbhūtabhayādrakṣa yadi śaknoṣi pārthiva //
SkPur (Rkh), Revākhaṇḍa, 46, 21.2 durgamaṃ śatruvargasya tadā pārthivasattama //
SkPur (Rkh), Revākhaṇḍa, 46, 34.1 tena devagaṇāḥ sarve dhvastāḥ pārthivasattama /
SkPur (Rkh), Revākhaṇḍa, 55, 16.1 evaṃ devā varaṃ dattvā citrasenāya pārthiva /
SkPur (Rkh), Revākhaṇḍa, 57, 16.2 patituṃ ca samārūḍho bhāryayā saha pārthiva //
SkPur (Rkh), Revākhaṇḍa, 78, 31.1 anyairapi mahīpālaiḥ pārthivatvamupārjitam /
SkPur (Rkh), Revākhaṇḍa, 85, 47.3 vacanād brahmaṇasyaiṣā na jñātā pārthivena tu //
SkPur (Rkh), Revākhaṇḍa, 146, 8.1 sakṛtpiṇḍodakenaiva śṛṇu pārthiva yatphalam /
SkPur (Rkh), Revākhaṇḍa, 168, 6.2 mānaso brahmaṇaḥ putraḥ pulastyo nāma pārthiva /
SkPur (Rkh), Revākhaṇḍa, 193, 62.3 praṇamya tau samadanāḥ savasantāśca pārthiva //
SkPur (Rkh), Revākhaṇḍa, 209, 110.1 sa gṛhe pārthiveśasya dhārmikasya yaśasvinaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 114.2 evamukte tu vacane pārthivena dvijottamāḥ //
SkPur (Rkh), Revākhaṇḍa, 226, 20.2 aṣṭamyāṃ ca caturdaśyāṃ sarvaparvasu pārthiva //
SkPur (Rkh), Revākhaṇḍa, 228, 2.2 parārthaṃ gacchatastanme vadataḥ śṛṇu pārthiva /