Occurrences

Mahābhārata
Rāmāyaṇa
Harivaṃśa
Nāradasmṛti
Viṣṇupurāṇa
Skandapurāṇa

Mahābhārata
MBh, 1, 185, 6.1 tau pārthivānāṃ miṣatāṃ narendra kṛṣṇām upādāya gatau narāgryau /
MBh, 1, 192, 21.13 vṛttavidyātapovṛddhaḥ pārthivānāṃ dhuraṃdharaḥ /
MBh, 2, 62, 10.2 vāsudevasya ca sakhī pārthivānāṃ sabhām iyām //
MBh, 3, 198, 35.3 pārthivānām adharmatvāt prajānām abhavaḥ sadā //
MBh, 3, 242, 6.2 pārthivānāṃ ca rājendra brāhmaṇānāṃ tathaiva ca /
MBh, 5, 148, 5.1 akṣauhiṇyo daśaikā ca pārthivānāṃ samāgatāḥ /
MBh, 6, 114, 82.1 hā heti divi devānāṃ pārthivānāṃ ca sarvaśaḥ /
MBh, 6, 116, 48.2 mā mitradhruk pārthivānāṃ jaghanyaḥ pāpāṃ kīrtiṃ prāpsyase kauravendra //
MBh, 7, 100, 10.1 pārthivānāṃ sametānāṃ bahūnyāsannarottama /
MBh, 7, 134, 24.1 nivārya ca śaraughāṃstān pārthivānāṃ mahārathaḥ /
MBh, 8, 14, 27.2 pṛthivyāṃ pārthivānāṃ vai duryodhanakṛte mahān //
MBh, 8, 22, 27.2 tvatkṛte vartate ghoraḥ pārthivānāṃ janakṣayaḥ //
MBh, 8, 40, 99.1 hatvā daśa sahasrāṇi pārthivānāṃ mahārathaḥ /
MBh, 8, 46, 45.1 yo naḥ purā ṣaṇḍhatilān avocat sabhāmadhye pārthivānāṃ samakṣam /
MBh, 8, 54, 18.1 adyaiva tad viditaṃ pārthivānāṃ bhaviṣyati ākumāraṃ ca sūta /
MBh, 12, 64, 26.2 viṣaṇṇānāṃ mokṣaṇaṃ pīḍitānāṃ kṣātre dharme vidyate pārthivānām //
MBh, 12, 66, 28.1 ye ca rakṣāsahāyāḥ syuḥ pārthivānāṃ yudhiṣṭhira /
MBh, 12, 120, 37.2 kālenānyastasya mūlaṃ hareta kālajñātā pārthivānāṃ variṣṭhaḥ //
MBh, 12, 172, 15.2 pārthivānām api vyaktaṃ mṛtyuṃ paśyāmi sarvaśaḥ //
MBh, 13, 126, 6.1 asya caiva samakṣaṃ tvaṃ pārthivānāṃ ca sarvaśaḥ /
MBh, 14, 72, 22.1 avamṛdnan sa rāṣṭrāṇi pārthivānāṃ hayottamaḥ /
Rāmāyaṇa
Rām, Ki, 17, 25.2 pārthivānāṃ guṇā rājan daṇḍaś cāpy apakāriṣu //
Rām, Ki, 29, 30.2 udyogasamayaḥ saumya pārthivānām upasthitaḥ //
Rām, Ki, 29, 31.1 iyaṃ sā prathamā yātrā pārthivānāṃ nṛpātmaja /
Rām, Utt, 37, 10.1 udyuktānāṃ ca sarveṣāṃ pārthivānāṃ mahātmanām /
Rām, Utt, 83, 5.1 upakāryānmahārhāṃśca pārthivānāṃ mahātmanām /
Rām, Utt, 84, 4.2 rathyāsu rājamārgeṣu pārthivānāṃ gṛheṣu ca //
Harivaṃśa
HV, 1, 1.3 bhāratānāṃ ca sarveṣāṃ pārthivānāṃ tathaiva ca //
HV, 4, 5.2 yakṣāṇāṃ rākṣasānāṃ ca pārthivānāṃ tathaiva ca //
Nāradasmṛti
NāSmṛ, 2, 18, 19.1 ājñā tejaḥ pārthivānāṃ sā ca vāci pratiṣṭhitā /
Viṣṇupurāṇa
ViPur, 1, 1, 9.1 devarṣipārthivānāṃ ca caritaṃ yan mahāmune /
Skandapurāṇa
SkPur, 23, 22.2 rājatānāṃ sahasraṃ ca pārthivānāṃ tathaiva ca //