Occurrences

Maitrāyaṇīsaṃhitā
Vārāhaśrautasūtra
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Viṣṇupurāṇa

Maitrāyaṇīsaṃhitā
MS, 1, 1, 7, 1.10 dhiṣaṇāsi pārvatī /
MS, 1, 1, 7, 1.12 dhiṣaṇāsi pārvatī /
MS, 1, 1, 7, 1.13 prati tvā pārvatī vettu /
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 61.1 tena dharmeṇānabhibhujan kṛṣṇājinam āstīrya dhiṣaṇāsi pārvatīti dṛṣadam ādadhāti //
VārŚS, 1, 2, 4, 62.1 dhiṣaṇāsi pārvatī prati tvā pārvatī vettv ity upalām //
VārŚS, 1, 2, 4, 62.1 dhiṣaṇāsi pārvatī prati tvā pārvatī vettv ity upalām //
Arthaśāstra
ArthaŚ, 2, 2, 7.1 nāgavanādhyakṣaḥ pārvataṃ nādeyaṃ sārasamānūpaṃ ca nāgavanaṃ viditaparyantapraveśaniṣkāsaṃ nāgavanapālaiḥ pālayet //
ArthaŚ, 2, 3, 1.1 caturdiśaṃ janapadānte sāmparāyikaṃ daivakṛtaṃ durgaṃ kārayet antardvīpaṃ sthalaṃ vā nimnāvaruddham audakam prāstaraṃ guhāṃ vā pārvatam nirudakastambam iriṇaṃ vā dhānvanam khañjanodakaṃ stambagahanaṃ vā vanadurgam //
Mahābhārata
MBh, 1, 125, 20.1 bhaumena prāviśad bhūmiṃ pārvatenāsṛjad girīn /
MBh, 14, 46, 31.3 pratiśrayārthaṃ seveta pārvatīṃ vā punar guhām //
Rāmāyaṇa
Rām, Ār, 61, 13.2 guhāś ca vividhā ghorā nalinīḥ pārvatīś ca ha //
Rām, Yu, 3, 19.2 nādeyaṃ pārvataṃ vanyaṃ kṛtrimaṃ ca caturvidham //
Rām, Yu, 40, 30.1 harayastu vijānanti pārvatī te mahauṣadhī /
Viṣṇupurāṇa
ViPur, 1, 6, 18.1 tato durgāṇi tāś cakrur vārkṣaṃ pārvatam audakam /