Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Maṇimāhātmya
Mātṛkābhedatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śivapurāṇa
Śukasaptati
Dhanurveda
Gokarṇapurāṇasāraḥ
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 1, 189, 46.21 pāṇḍavāḥ pañca yāni syuḥ pārvatī draupadī tviyam /
MBh, 3, 221, 1.4 rathenādityavarṇena pārvatyā sahitaḥ prabhuḥ //
MBh, 3, 221, 20.2 sāvitryā saha sarvās tāḥ pārvatyā yānti pṛṣṭhataḥ //
MBh, 7, 57, 36.2 pārvatyā sahitaṃ devaṃ bhūtasaṃghaiśca bhāsvaraiḥ //
MBh, 7, 172, 64.1 varadaṃ pṛthucārvaṅgyā pārvatyā sahitaṃ prabhum /
MBh, 9, 44, 47.2 pradadāvagniputrāya pārvatī śubhadarśanā //
MBh, 10, 7, 45.1 yair ātmabhūtair bhagavān pārvatyā ca maheśvaraḥ /
MBh, 13, 14, 115.3 sahitaṃ cārusarvāṅgyā pārvatyā parameśvaram //
MBh, 14, 43, 14.2 māheśvarī mahādevī procyate pārvatīti yā //
Rāmāyaṇa
Rām, Utt, 4, 28.1 kāruṇyabhāvāt pārvatyā bhavastripurahā tataḥ /
Rām, Utt, 4, 29.2 puram ākāśagaṃ prādāt pārvatyāḥ priyakāmyayā //
Rām, Utt, 13, 23.2 rūpaṃ hyanupamaṃ kṛtvā tatra krīḍati pārvatī //
Amarakośa
AKośa, 1, 45.2 aparṇā pārvatī durgā mṛḍānī caṇḍikāmbikā //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 22.1 śarveṇeha dhṛtā gaṅgā pariṇītātra pārvatī /
BKŚS, 5, 22.2 ityādīn darśayantī nau pradeśaṃ pārvatīpituḥ //
BKŚS, 5, 24.1 gaṇānāṃ pārvatībhartur gaṇair agaṇitair yutam /
BKŚS, 18, 266.2 trātārau jagato vande pārvatīparameśvarau //
Kumārasaṃbhava
KumSaṃ, 1, 26.1 tāṃ pārvatīty ābhijanena nāmnā bandhupriyāṃ bandhujano juhāva /
KumSaṃ, 4, 42.1 pariṇeṣyati pārvatīṃ yadā tapasā tatpravaṇīkṛto haraḥ /
KumSaṃ, 5, 1.2 nininda rūpaṃ hṛdayena pārvatī priyeṣu saubhāgyaphalā hi cārutā //
KumSaṃ, 5, 31.1 tam ātitheyī bahumānapūrvayā saparyayā pratyudiyāya pārvatī /
KumSaṃ, 5, 36.1 yad ucyate pārvati pāpavṛttaye na rūpam ity avyabhicāri tad vacaḥ /
KumSaṃ, 6, 14.1 dharmeṇāpi padaṃ śarve kārite pārvatīṃ prati /
KumSaṃ, 6, 28.1 ata āhartum icchāmi pārvatīm ātmajanmane /
KumSaṃ, 6, 84.2 līlākamalapatrāṇi gaṇayāmāsa pārvatī //
KumSaṃ, 8, 3.1 kaitavena śayite kutūhalāt pārvatī pratimukhaṃ nipātitam /
KumSaṃ, 8, 6.2 vīkṣitena parigṛhya pārvatī mūrdhakampamayam uttaraṃ dadau //
KumSaṃ, 8, 9.2 yad rataṃ ca sadayaṃ priyasya tat pārvatī viṣahate sma netarat //
KumSaṃ, 8, 19.2 ucchvasatkamalagandhaye dadau pārvatīvadanagandhavāhine //
KumSaṃ, 8, 22.1 merum etya marudāśugokṣakaḥ pārvatīstanapuraskṛtān kṛtī /
KumSaṃ, 8, 23.2 mandarasya kaṭakeṣu cāvasat pārvatīvadanapadmaṣaṭpadaḥ //
KumSaṃ, 8, 50.2 pārvatīm avacanām asūyayā pratyupetya punar āha sasmitam //
KumSaṃ, 8, 64.1 paśya pārvati navenduraśmibhiḥ sāmibhinnatimiraṃ nabhastalam /
KumSaṃ, 8, 78.1 pārvatī tadupayogasambhavāṃ vikriyām api satāṃ manoharām /
KumSaṃ, 8, 83.2 tasya tacchiduramekhalāguṇaṃ pārvatīratam abhūn na tṛptaye //
Kūrmapurāṇa
KūPur, 1, 11, 12.1 sa cāpi parvatavaro dadau rudrāya pārvatīm /
KūPur, 1, 11, 54.1 tasmād vimuktimanvicchan pārvatīṃ parameśvarīm /
KūPur, 1, 11, 55.2 sabhāryaḥ śaraṇaṃ yātaḥ pārvatīṃ parameśvarīm //
KūPur, 1, 11, 104.2 pārvatī himavatputrī paramānandadāyinī //
KūPur, 1, 11, 213.1 evamuktātha sā devī tena śailena pārvatī /
KūPur, 1, 11, 323.1 pradadau ca maheśāya pārvatīṃ bhāgyagauravāt /
KūPur, 1, 11, 333.2 śrīkāmaḥ pārvatīṃ devīṃ pūjayitvā vidhānataḥ //
KūPur, 1, 14, 71.1 viśeṣāt pārvatīṃ devīmīśvarārdhaśarīriṇīm /
KūPur, 1, 15, 120.1 nikṣipya pārvatīṃ devīṃ viṣṇāvamitatejasi /
KūPur, 1, 15, 218.1 itthaṃ bhagavatī gaurī bhaktinamreṇa pārvatī /
KūPur, 1, 20, 25.1 udvavāha ca tāṃ kanyāṃ pārvatīmiva śaṅkaraḥ /
KūPur, 1, 20, 48.1 tasya devo mahādevaḥ pārvatyā saha śaṅkaraḥ /
KūPur, 1, 21, 43.2 rakṣasāṃ śaṅkaro rudraḥ kiṃnarāṇāṃ ca pārvatī //
KūPur, 1, 44, 9.2 gṛhṇāti pūjāṃ śirasā pārvatyā parameśvaraḥ //
KūPur, 2, 6, 34.1 pārvatī paramā devī brahmavidyāpradāyinī /
KūPur, 2, 33, 136.1 iyaṃ sā mithileśena pārvatīṃ rudravallabhām /
Liṅgapurāṇa
LiPur, 1, 6, 10.2 dākṣāyaṇī satī yātā pārśvaṃ rudrasya pārvatī //
LiPur, 1, 10, 40.3 niśamya vacanaṃ tasyās tathā hyālokya pārvatīm //
LiPur, 1, 71, 133.2 nṛtyāmṛtaṃ tadā pītvā pārvatīparameśvarau /
LiPur, 1, 72, 177.2 sureśvarāḥ suvismitā bhavaṃ praṇamya pārvatīm //
LiPur, 1, 82, 107.1 siṃhārūḍhā mahādevī pārvatyāstanayāvyayā /
LiPur, 1, 85, 4.3 pārvatyāḥ kathitaṃ puṇyaṃ pravadāmi samāsataḥ //
LiPur, 1, 87, 12.2 te māyāmalanirmuktā munayaḥ prekṣya pārvatīm //
LiPur, 1, 92, 11.2 uktavānparameśānaḥ pārvatyāḥ prītaye bhavaḥ //
LiPur, 1, 92, 98.2 evametāni puṇyāni mannivāsāni pārvati //
LiPur, 1, 99, 17.1 babhūva pārvatī devī tapasā ca gireḥ prabhoḥ /
LiPur, 1, 101, 7.1 tapasā ca mahādevyāḥ pārvatyāḥ parameśvaraḥ /
LiPur, 1, 102, 1.2 tapasā ca mahādevyāḥ pārvatyā vṛṣabhadhvaja /
LiPur, 1, 102, 3.2 tapovanaṃ mahādevyāḥ pārvatyāḥ padmasaṃbhavaḥ //
LiPur, 1, 102, 8.2 ityuktvā tāṃ namaskṛtya muhuḥ samprekṣya pārvatīm //
LiPur, 1, 102, 11.2 tuṣṭāva parameśānaṃ pārvatī parameśvaram //
LiPur, 1, 102, 60.1 mumuhurgaṇapāḥ sarve mumodāṃbā ca pārvatī /
LiPur, 1, 106, 13.1 sā praviṣṭā tanuṃ tasya devadevasya pārvatī /
LiPur, 1, 106, 19.1 ājñayā dārukaṃ tasyāḥ pārvatyāḥ parameśvarī /
LiPur, 1, 106, 27.2 praṇemustuṣṭuvuḥ kālīṃ punardevīṃ ca pārvatīm //
LiPur, 1, 107, 54.2 upamanyo mahābhāga tavāṃbaiṣā hi pārvatī //
Matsyapurāṇa
MPur, 12, 9.1 tuṣṭuvur vividhaiḥ stotraiḥ pārvatīparameśvarau /
MPur, 13, 50.2 gāyatrī vedavadane pārvatī śivasaṃnidhau //
MPur, 13, 59.2 pārvatī sābhavaddevī śivadehārdhadhāriṇī //
MPur, 62, 11.2 aśokāyai namo jaṅghe pārvatyai jānunī tathā //
MPur, 62, 30.2 lalitā kamalā gaurī satī rambhātha pārvatī //
MPur, 63, 29.1 iti paṭhati śṛṇoti śrāvayedyaḥ prasaṅgātkalikaluṣavimuktaḥ pārvatīlokameti /
MPur, 64, 11.2 prasannavadanau vande pārvatīparameśvarau //
MPur, 85, 6.1 praṇavaḥ sarvamantrāṇāṃ nārīṇāṃ pārvatī yathā /
MPur, 85, 7.3 nivāsaścāpi pārvatyāstasmācchāntiṃ prayaccha me //
MPur, 95, 14.2 namaḥ puṣṭyai namastuṣṭyai pārvatīṃ cāpi pūjayet //
MPur, 100, 6.3 nāmnā ca lāvaṇyavatī babhūva sā pārvatīveṣṭatamā bhavasya //
MPur, 158, 26.2 pārvatyā cātha niḥśaṅkaḥ śaṃkaro vābhavattataḥ //
Suśrutasaṃhitā
Su, Utt., 37, 6.1 naigameṣastu pārvatyā sṛṣṭo meṣānano grahaḥ /
Viṣṇupurāṇa
ViPur, 5, 32, 11.2 uṣā bāṇasutā vipra pārvatīṃ saha śambhunā /
ViPur, 5, 32, 13.2 ko vā bhartā mametyenāṃ punarapyāha pārvatī //
Abhidhānacintāmaṇi
AbhCint, 2, 117.1 gaurī kālī pārvatī mātṛmātāparṇā rudrāṇyambikā tryambakomā /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 397.1 śivāparṇā bhavānī ca pārvatī caṇḍikāmbikā /
Bhāratamañjarī
BhāMañj, 1, 260.2 suṣuve sadṛśaṃ putraṃ sā skandamiva pārvatī //
Bījanighaṇṭu
BījaN, 1, 60.1 subhagā sumukhī caṇḍī pārvatī suratapriyā /
BījaN, 1, 69.0 haṃsagrīvapārvatyā kapardīndvādyalaṃkṛtā hrīṃ //
BījaN, 1, 71.0 vibhramo raktapārvatyai svāhā ulkāmukhī smṛtā //
BījaN, 1, 83.1 pārvatyāliṅgitaṃ maṇibhadrasthaṃ yoginīpriye /
BījaN, 1, 84.2 vikalāyāḥ svabhāve ca syād gaurīti ca pārvatī //
Garuḍapurāṇa
GarPur, 1, 137, 17.1 śrīryamaśca dvitīyāyāṃ pañcamyā pārvatī śriyā /
Hitopadeśa
Hitop, 4, 27.5 anantaraṃ tayoḥ kaṇṭhādhiṣṭhitāyāḥ sarasvatyāḥ prabhāvāt tāv anyad vaktukāmāv anyadabhihitavantau yady āvayor bhavān parituṣṭas tadā svapriyāṃ pārvatīṃ parameśvaro dadātu /
Hitop, 4, 27.6 atha bhagavatā kruddhena varadānasyāvaśyakatayā vicāramūḍhayoḥ pārvatī pradattā /
Kathāsaritsāgara
KSS, 1, 1, 1.2 aṅkasthapārvatīdṛṣṭipāśairiva viveṣṭitaḥ //
KSS, 1, 1, 33.2 kathaṃ te pūrvajāyāhamiti vakti sma pārvatī //
KSS, 1, 2, 16.2 sthite mayi tato bhūyaḥ pārvatī patimabhyadhāt //
KSS, 3, 6, 68.1 evaṃ vadata evāsya pārvatīṃ vṛṣalakṣmaṇaḥ /
KSS, 3, 6, 71.2 tena tuṣṭo yayau dhātā mudaṃ prāpa ca pārvatī //
Kālikāpurāṇa
KālPur, 52, 2.2 pārvatyā na hi jānīvo dhyānaṃ mantraṃ vidhiṃ tathā /
KālPur, 52, 9.1 pṛcchantau pārvatīmantraṃ tadā vetālabhairavau /
Maṇimāhātmya
MaṇiMāh, 1, 1.2 papraccha pārvatī devī tattvaṃ paramadurlabham //
MaṇiMāh, 1, 2.1 pārvaty uvāca /
Mātṛkābhedatantra
MBhT, 3, 31.2 sarvayajñādhipo vipraḥ saṃśayo nāsti pārvati /
MBhT, 5, 2.2 pārade bhasmanirmāṇe nānāvighnāni pārvati /
MBhT, 7, 2.3 idānīṃ sundarīṃ devīṃ śṛṇu pārvati sādaram //
MBhT, 7, 63.2 ṣoḍaśenopacāreṇa vedyāṃ tu pārvatīṃ yajet //
MBhT, 7, 66.3 etadanyaṃ na kartavyaṃ kadācid api pārvati //
MBhT, 8, 10.2 ata eva hi deveśi viratā bhava pārvati //
MBhT, 8, 17.2 pūjayed bahuyatnena bilvapattreṇa pārvati //
MBhT, 8, 30.1 athātaḥ sampravakṣyāmi vidhānaṃ śṛṇu pārvati /
MBhT, 9, 24.2 viśveśvaraṃ pravakṣyāmi śṛṇu pārvati sādaram //
Rasaprakāśasudhākara
RPSudh, 6, 39.2 sūtasya vīryadaḥ sākṣātpārvatīpuṣpasaṃbhavaḥ //
Rasaratnasamuccaya
RRS, 3, 2.1 pārvatyuvāca /
Rasaratnākara
RRĀ, V.kh., 1, 3.1 natvā śrīpārvatīṃ devīṃ bhairavaṃ siddhasaṃtatim /
Rasārṇava
RArṇ, 1, 3.2 praṇamya śirasā devī pārvatī paripṛcchati //
RArṇ, 6, 140.0 iti śrīpārvatīparameśvarasaṃvāde rasārṇave rasasaṃhitāyām abhrakādilakṣaṇasaṃskāranirṇayo nāma ṣaṣṭhaḥ paṭalaḥ //
RArṇ, 8, 15.1 mānavendraḥ prakurvīta yo hi jānāti pārvati /
RArṇ, 11, 46.0 param abhrakasattvasya jāraṇaṃ śṛṇu pārvati //
RArṇ, 11, 111.2 kāñcanaṃ jārayet paścāt viḍayogena pārvati //
RArṇ, 11, 120.2 paścāt kacchapayantreṇa samajīrṇaṃ tu pārvati /
RArṇ, 12, 80.3 kālikārahitaḥ sūtastadā bhavati pārvati //
RArṇ, 12, 97.1 kṣīrayuktā bahuphalā granthiyuktā ca pārvati /
RArṇ, 12, 109.2 niśāsu prajvalennityaṃ nāhni jvalati pārvati /
RArṇ, 12, 114.1 jalaṃ sravenmadhūcchiṣṭaṃ tatsamādāya pārvati /
RArṇ, 12, 143.0 jyotiṣmatītailavidhiṃ vakṣyāmi śṛṇu pārvati //
RArṇ, 12, 232.0 saṃjīvanījalasyātha vidhiṃ vakṣyāmi pārvati //
RArṇ, 14, 165.2 drutā vajrāstu tenaiva melanīyāstu pārvati //
RArṇ, 15, 25.2 vedhayet sarvalohāni sparśamātreṇa pārvati //
RArṇ, 15, 125.1 pūrvaśuddhena sūtena saha hemnā ca pārvati /
RArṇ, 16, 27.2 vedhayet sarvalohāni bhārasaṃkhyāni pārvati //
RArṇ, 16, 51.3 tenaiva rañjayeddhema saptavārāṇi pārvati //
RArṇ, 17, 74.2 suvarṇā cauṣadhībhiśca gairikeṇa tu pārvati /
RArṇ, 17, 152.0 aṣṭānavatiraṃśāstu tārāriṣṭasya pārvati //
Rājanighaṇṭu
RājNigh, Parp., 45.1 kṣudrapāṣāṇabhedānyā catuṣpattrī ca pārvatī /
RājNigh, Pipp., 16.2 pārvatī śailajā tāmrā lambabījā tathotkaṭā //
RājNigh, Pipp., 213.2 agnijvālā subhikṣā ca pārvatī bahupuṣpikā //
RājNigh, Ekārthādivarga, Ekārthavarga, 22.1 nīvāre 'raṇyaśāliḥ syātpārvatyāṃ gajapippalī /
Skandapurāṇa
SkPur, 25, 17.3 pārvatyā sahito dhīmann idaṃ ca śṛṇu me vacaḥ //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 8.1 śrīpārvatī uvāca /
ToḍalT, Caturthaḥ paṭalaḥ, 46.1 tattvajñānaṃ ca mānaṃ ca śaktimātre hi pārvati /
ToḍalT, Pañcamaḥ paṭalaḥ, 2.2 śṛṇu pārvati vakṣyāmi yanmāṃ tvaṃ paripṛcchasi /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 4.2 bījaṃ tu kālikārūpaṃ prakāraṃ śṛṇu pārvati //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 5.2 bindumastakabhālaṃ tu nāsā netraṃ ca pārvati //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 23.2 divyavīramatenaiva viṃśatyekena pārvati //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 25.2 sarvamantrasya caitanyaṃ śṛṇu pārvati sādaram //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 30.3 nādaṃ ca vaktraṃ bhālaṃ ca nāsāṃ netraṃ ca pārvati //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 44.2 ekākṣarīvihīno yo mantraṃ gṛhṇāti pārvati //
ToḍalT, Saptamaḥ paṭalaḥ, 18.2 sadguror upadeśena mantramārgeṇa pārvati //
ToḍalT, Navamaḥ paṭalaḥ, 8.2 ṣoḍaśenopacāreṇa pañcatattvena pārvati //
ToḍalT, Navamaḥ paṭalaḥ, 23.2 sahasraṃ prajapenmantraṃ pratyahaṃ yadi pārvati //
ToḍalT, Navamaḥ paṭalaḥ, 35.1 yanmālāyāṃ japenmantramabhyāsārthaṃ hi pārvati /
Ānandakanda
ĀK, 1, 2, 59.1 prāṇāyāmatrayaṃ kṛtvā mūlamantreṇa pārvati /
ĀK, 1, 2, 61.1 arghyaṃ mūlena dattvā triḥ punarācamya pārvati /
ĀK, 1, 2, 155.2 ekādaśena rudreṇa pavamānena pārvati //
ĀK, 1, 2, 164.1 madhurādirasā gandhāḥ sarvadhānyāni pārvati /
ĀK, 1, 4, 7.1 atha vakṣyāmi saṃskārān rasarājasya pārvati /
ĀK, 1, 4, 37.1 pātanaṃ trividhaṃ proktaṃ rasarājasya pārvati /
ĀK, 1, 4, 60.2 athāto dīpanaṃ karma vadāmi tava pārvati //
ĀK, 1, 4, 150.1 cāraṇārthasya gandhasya bhāvanāṃ śṛṇu pārvati /
ĀK, 1, 4, 188.1 dvandvamelāpane mūṣālepaṃ vakṣyāmi pārvati //
ĀK, 1, 4, 360.1 athābhrajāraṇaṃ karma vakṣyāmi śṛṇu pārvati /
ĀK, 1, 4, 399.2 lavaṇenāmlapiṣṭena gandhatulyena pārvati //
ĀK, 1, 4, 436.1 drutijīrṇasya sūtasya rañjanaṃ śṛṇu pārvati /
ĀK, 1, 4, 464.2 athātas tārabījānāṃ rañjanaṃ śṛṇu pārvati //
ĀK, 1, 4, 496.1 taṃ rasaṃ yojayed dehe lohe roge ca pārvati /
ĀK, 1, 4, 517.1 paramaṃ krāmaṇaṃ vaṅgaṃ mṛganābhaṃ ca pārvati /
ĀK, 1, 5, 19.2 kāñcanaṃ jārayet paścād biḍayogena pārvati //
ĀK, 1, 5, 28.1 paścātkacchapayantreṇa samajīrṇaṃ tu pārvati /
ĀK, 1, 6, 41.1 śṛṇu pārvati yatnena tvatprītyā kathayāmyaham /
ĀK, 1, 7, 78.1 hemadrutiṃ pravakṣyāmi śṛṇu saṃprati pārvati /
ĀK, 1, 8, 3.2 puruṣaṃ rasasevārhaṃ vadāmi śṛṇu pārvati //
ĀK, 1, 9, 1.4 śṛṇu pārvati yatnena saṃskāraṃ śodhanādikam //
ĀK, 1, 9, 24.1 māraṇaṃ rasarājasya mama bījasya pārvati /
ĀK, 1, 9, 58.1 palaṃ guḍūcītriphalākvāthaṃ tadanu pārvati /
ĀK, 1, 9, 65.1 muṇḍinirguṇḍikābhṛṅgavarānīreṇa pārvati /
ĀK, 1, 9, 66.2 gokṣīraṃ palamātraṃ ca pibettadanu pārvati //
ĀK, 1, 9, 86.2 pūrvavadbhasmayeddhemaghanavajrāṇi pārvati //
ĀK, 1, 9, 108.1 abhrasatvaṃ dviniṣkaṃ ca jambīrāmlena pārvati /
ĀK, 1, 9, 110.2 sattvaṃ saptame syātsamameva hi pārvati //
ĀK, 1, 9, 191.1 devadārujatailena karṣamātraṃ tu pārvati /
ĀK, 1, 10, 5.3 śṛṇu pārvati yatnena sāvadhānena sāmpratam //
ĀK, 1, 10, 17.1 tamādāya baliṃ kṣiptvā siddhacūrṇena pārvati /
ĀK, 1, 11, 24.2 nikṣipejjīvatattvākhyaṃ rasatattvaṃ ca pārvati //
ĀK, 1, 15, 72.1 rasāyane ca phaladā lohakarmaṇi pārvati /
ĀK, 1, 15, 191.2 atha citrakakalpaṃ te vakṣyāmi śṛṇu pārvati //
ĀK, 1, 15, 202.1 atha bhallātakīkalpaṃ śṛṇu vakṣyāmi pārvati /
ĀK, 1, 15, 205.2 atha bhūmikadambasya kalpaṃ vakṣyāmi pārvati //
ĀK, 1, 15, 209.2 divyaṃ punarnavākalpaṃ vakṣyāmi śṛṇu pārvati //
ĀK, 1, 15, 227.2 pūrvoktavadvidhiḥ proktaḥ svarṇabhṛṅgasya pārvati //
ĀK, 1, 15, 258.1 athendravallīkalpaṃ ca vyākhyāmi śṛṇu pārvati /
ĀK, 1, 15, 266.2 atha jyotiṣmatīkalpaṃ vakṣyāmi śṛṇu pārvati //
ĀK, 1, 15, 287.1 phalaṃ tṛtīyamāsasya śṛṇu pārvati vakṣyate /
ĀK, 1, 15, 338.2 kālaghnī sarvarogaghnī nāmānyetāni pārvati //
ĀK, 1, 19, 43.2 prakṣīyate tadā vāyuḥ pittaṃ kupyati pārvati //
ĀK, 1, 20, 41.2 sa ca caṇḍasamīreṇa śamitaḥ so'pi pārvati //
ĀK, 1, 20, 75.2 tāṃ ca prabodhayedādau vahniyogena pārvati //
ĀK, 1, 23, 12.1 tasmātpāradasaṃskāraṃ doṣaghnaṃ śṛṇu pārvati /
ĀK, 1, 23, 311.1 kālikārahitaḥ sūtastadā bhavati pārvati /
ĀK, 1, 23, 326.1 kṣīrayuktā bahuphalā granthiyuktā ca pārvati /
ĀK, 1, 23, 337.2 niśā tu prajvalennityaṃ nāhnā jvalati pārvati //
ĀK, 1, 23, 343.1 jalaṃ sravenmadhūcchiṣṭe tatsamādāya pārvati /
ĀK, 1, 23, 364.2 jyotiṣmatītailavidhiṃ vakṣyāmi śṛṇu pārvati //
ĀK, 1, 23, 445.5 saṃjīvanījalasyātha vidhiṃ vakṣyāmi pārvati //
ĀK, 1, 23, 741.2 drutā vajrāstu sūtena melanīyāstu pārvati //
ĀK, 1, 24, 69.1 kurute kāñcanaṃ divyamaṣṭalohāni pārvati /
ĀK, 1, 24, 82.1 gandhakaṃ sūkṣmacūrṇaṃ tu caṇakāmlena pārvati /
ĀK, 1, 24, 117.1 pūrvaśuddhena sūtena samahemnā ca pārvati /
ĀK, 2, 7, 60.2 nirmalīkaraṇaṃ vakṣye ghanasatvasya pārvati //
ĀK, 2, 9, 14.1 kālikārahitaḥ sūtaḥ sadā bhavati pārvati /
ĀK, 2, 9, 34.2 jalaṃ sravenmadhūcchiṣṭe tatsamādāya pārvati //
ĀK, 2, 10, 12.1 dīrghavallī dṛḍhalatā darśanāmāni pārvati /
Āryāsaptaśatī
Āsapt, 2, 303.2 haradehārdhagrathitā nidarśanaṃ pārvatī tatra //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 5.1 cakre tato netranimīlanaṃ tu sā pārvvatī narmayutaṃ salīlam /
Śukasaptati
Śusa, 11, 21.1 vivāhe pārvatī dṛṣṭvā harasya haravallabhām /
Dhanurveda
DhanV, 1, 1.3 vighnaghnaṃ pārvvatīputraṃ namāmi gaṇanāyakam //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 19.1 ity uktvā praṇanāmātha pārvatyā saha pārṣadaiḥ /
GokPurS, 6, 46.2 tasmil liṅge hy āvirabhūt pārvatyā sahitaḥ śivaḥ //
GokPurS, 6, 58.1 tataḥ prasanno bhavati pārvatyā sahitaḥ śivaḥ /
GokPurS, 8, 1.2 krīḍāvanagatāṃ tatra pārvatīṃ sa dadarśa ha //
GokPurS, 8, 6.1 dṛṣṭvā tāṃ cakame daityas tadā vismṛtya pārvatīm /
GokPurS, 10, 30.2 aikṣiṣṭa pārvatīṃ śambhur lalāṭāt teja āpatat //
GokPurS, 10, 31.2 vināyakākhyāṃ gamitaḥ kadācit pārvatī nṛpa //
GokPurS, 10, 34.1 śaṅkaraḥ sthātmajaṃ dṛṣṭvā pṛṣṭaḥ ka iti pārvatīm /
GokPurS, 12, 1.3 pṛṣṭaḥ provāca pārvatyai skandāya ca maheśvaraḥ //
GokPurS, 12, 16.1 darśayāmāsa pārvatyai dṛṣṭvā sā vismayaṃ yayau /
GokPurS, 12, 16.2 pārvaty uvāca /
GokPurS, 12, 29.1 mālinī cāpi pārvatyāṃ vavre sāyujyam añjasā /
GokPurS, 12, 31.1 tataḥ śivaḥ pārvatī ca tatra krīḍāṃ pracakratuḥ /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 27.2 baddhaḥ khecaratāṃ dhatte raso vāyuś ca pārvati //
Mugdhāvabodhinī
MuA zu RHT, 1, 7.2, 14.0 kiṃviśiṣṭāṃ tanuṃ haragaurīsṛṣṭijāṃ haro mahādevaḥ gaurī pārvatī tayoḥ sṛṣṭiḥ sarjanaṃ maithunasaṃyogas tajjātā putrā evetyarthaḥ //
Rasārṇavakalpa
RAK, 1, 140.3 kālikārahitaḥ sūtastadā jīvati pārvati //
RAK, 1, 152.1 kṣīrayuktā bahuphalā granthiyuktā ca pārvati /
RAK, 1, 168.2 jalaṃ sravenmadhūcchiṣṭaṃ tatsamādāya pārvati //
RAK, 1, 302.2 śṛṇu pārvati yatnena suguptaṃ paramauṣadham /
RAK, 1, 430.1 vijayā nāma vikhyātā triṣu lokeṣu pārvati /
RAK, 1, 449.2 śṛṇu pārvati yatnena yathāvat kathayāmi te /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 60, 7.2 pārvatyā pṛṣṭaḥ śambhuśca ravitīrthasya yatphalam //
SkPur (Rkh), Revākhaṇḍa, 67, 5.2 dṛṣṭvā taṃ pārvatī sā tu tapasyugre vyavasthitam //
SkPur (Rkh), Revākhaṇḍa, 67, 10.2 pārvatyā prerito devo gato 'sau dānavaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 76, 8.3 parāśaro mahātmā vai sthāpayāmāsa pārvatīm //
SkPur (Rkh), Revākhaṇḍa, 78, 9.1 paśyeyaṃ tvatprasādena bhavantaṃ pārvatīṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 103, 6.1 somasaṃsthāśca saptaiva kṛtā vipreṇa pārvati /
SkPur (Rkh), Revākhaṇḍa, 150, 18.1 ekaṃ yogasamādhinā mukulitaṃ cakṣurdvitīyaṃ punaḥ pārvatyā jaghanasthalastanataṭe śṛṅgārabhārālasam /
SkPur (Rkh), Revākhaṇḍa, 180, 47.1 yadi pakṣaṃ puraskṛtya lokāḥ kurvanti pārvati /
SkPur (Rkh), Revākhaṇḍa, 198, 89.1 gāyatrī vedavadane pārvatī śivasannidhau /
SkPur (Rkh), Revākhaṇḍa, 225, 10.3 parituṣṭaḥ śivaḥ prāha pārvatyā paricoditaḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 4.2 nāmnāṃ sahasraṃ pārvatyai yadi hoktaṃ kṛpālunā //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 5.1 samādhiniṣṭhaṃ māṃ dṛṣṭvā pārvatī varavarṇinī /
SātT, 9, 25.1 atas tad dinam ārabhya pārvatī bhuvaneśvarī /
Uḍḍāmareśvaratantra
UḍḍT, 1, 72.2 iti pārvatīśivasaṃvāde vīrabhadreśvaratantroddhṛte uḍḍāmareśvaramahātantre prathamaḥ paṭalaḥ //
UḍḍT, 12, 1.3 śrīpārvaty uvāca /