Occurrences

Śatapathabrāhmaṇa

Śatapathabrāhmaṇa
ŚBM, 3, 8, 3, 17.2 sā hīyam pūrvārdhāt pratiṣṭhaty atha vakṣasas taddhi tato 'thaikacarasya doṣṇo 'tha pārśvayor atha tanimno 'tha vṛkkayoḥ //
ŚBM, 3, 8, 3, 24.1 atha pārśvena vāsinā vā prayauti /
ŚBM, 4, 5, 2, 7.2 tadevaitam medhaṃ śrapayanty uṣṇīṣeṇāveṣṭya garbham pārśvataḥ paśuśrapaṇasyopanidadhāti yadā śṛto bhavatyatha samudyāvadānānyevābhijuhoti naitam medham udvāsayanti paśuṃ tadevaitam medhamudvāsayanti //
ŚBM, 6, 8, 1, 7.10 sa yadi kāmayetopādhirohet pārśvato vā vrajet //
ŚBM, 10, 6, 4, 1.2 saṃvatsara ātmāśvasya medhyasya dyauṣ pṛṣṭham antarikṣam udaram pṛthivī pājasyaṃ diśaḥ pārśve avāntaradiśaḥ parśava ṛtavo 'ṅgāni māsāś cārdhamāsāś ca parvāṇy ahorātrāṇi pratiṣṭhā nakṣatrāṇy asthīni nabho māṃsāny ūvadhyaṃ sikatāḥ sindhavo gudā yakṛc ca klomānaś ca parvatā oṣadhayaś ca vanaspatayaś ca lomāny udyan pūrvārdho nimlocan jaghanārdhaḥ /
ŚBM, 10, 6, 5, 3.7 dakṣiṇā codīcī ca pārśve /
ŚBM, 13, 2, 2, 7.0 sauryayāmau śvetaṃ ca kṛṣṇaṃ ca pārśvayoḥ kavace eva te kurute tasmādrājā saṃnaddho vīryaṃ karoti //