Occurrences

Haribhaktivilāsa

Haribhaktivilāsa
HBhVil, 4, 217.1 vāmapārśve sthito brahmā dakṣiṇe ca sadāśivaḥ /
HBhVil, 5, 7.1 prāgdvārobhayapārśve tu yajec caṇḍapracaṇḍakau /
HBhVil, 5, 9.9 dvārāntaḥpārśvayor gaṅgāṃ yamunāṃ ca tato 'rcayet /
HBhVil, 5, 9.10 tatpārśvayoḥ śaṅkhanidhiṃ tathā padmanidhiṃ yajet //
HBhVil, 5, 10.2 dvārasyāntaḥ abhyantare tatpārśvadvaye tayor gaṅgāyamunayoḥ pārśvadvaye /
HBhVil, 5, 10.2 dvārasyāntaḥ abhyantare tatpārśvadvaye tayor gaṅgāyamunayoḥ pārśvadvaye /
HBhVil, 5, 11.10 dvārāntaḥpārśvayor arcyā gaṅgā ca yamunā nadī /
HBhVil, 5, 29.2 vāme ca sthāpayet pārśve kalasaṃ pūrṇam ambhasā //
HBhVil, 5, 92.1 pārśvayoḥ pṛṣṭhato nābhau jaṭhare hṛdaye'ṃsake /
HBhVil, 5, 98.1 udyatpradyotanaśataruciṃ taptahemāvadānaṃ pārśvadvandve jaladhisutayā viśvadhātryā ca juṣṭam /
HBhVil, 5, 135.2 trike'jñānam avairāgyam anaiśvaryaṃ ca pārśvayoḥ //
HBhVil, 5, 271.2 padmā padmakarā vāme pārśve yasya vyavasthitā //
HBhVil, 5, 309.2 khaṇḍitaṃ sphuṭitaṃ bhagnaṃ pārśvabhinnaṃ vibheditam /
HBhVil, 5, 341.3 vāmapārśve gadācakre rekhe caiva tu dakṣiṇe //
HBhVil, 5, 352.1 vāmapārśve same cakre kṛṣṇavarṇaḥ sa bindukaḥ /
HBhVil, 5, 353.2 vāmapārśve tathā cakre rekhā caiva tu dakṣiṇe //
HBhVil, 5, 356.1 catasro yatra dṛśyante rekhāḥ pārśvasamīpagāḥ /