Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Madanapālanighaṇṭu
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Skandapurāṇa
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
Atharvaveda (Paippalāda)
AVP, 4, 7, 3.1 klomnas te hṛdayyābhyo halīkṣṇāt pārśvābhyām /
Atharvaveda (Śaunaka)
AVŚ, 2, 33, 3.1 hṛdayāt te pari klomno halīkṣṇāt pārśvābhyām /
AVŚ, 4, 14, 7.2 prācyāṃ diśi śiro ajasya dhehi dakṣiṇāyāṃ diśi dakṣiṇaṃ dhehi pārśvam //
AVŚ, 4, 14, 8.1 pratīcyāṃ diśi bhasadam asya dhehy uttarasyāṃ diśy uttaraṃ dhehi pārśvam /
AVŚ, 9, 4, 12.1 pārśve āstām anumatyā bhagasyāstām anūvṛjau /
AVŚ, 9, 5, 20.2 antarikṣaṃ madhyam diśaḥ pārśve samudrau kukṣī //
AVŚ, 9, 8, 15.1 yāḥ pārśve uparṣanty anunikṣanti pṛṣṭīḥ /
AVŚ, 11, 8, 14.2 pṛṣṭīr barjahye pārśve kas tat samadadhād ṛṣiḥ //
AVŚ, 12, 1, 34.1 yac chayānaḥ paryāvarte dakṣiṇaṃ savyam abhi bhūme pārśvam uttānās tvā pratīcīṃ yat pṛṣṭībhir adhiśemahe /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 8, 27.1 pārśvayoḥ dhātre svāhā vidhātre svāhā iti //
BaudhGS, 3, 11, 5.1 athaite upasaṃgṛhya pārśve dattvā pravāhya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayitvā vyākhyāto yakṣībaliḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 6, 59.0 tasya dakṣiṇasya pārśvasya vivṛttam anu prācīnāgraṃ barhir nidadhāti oṣadhe trāyasvainam iti //
BaudhŚS, 4, 8, 3.0 atha pratiprasthātā paśuṃ viśāsti śamitar hṛdayaṃ jihvāṃ vakṣas tāni sārdhaṃ kurutāt tanima matasnau tāni sārdhaṃ savyaṃ dor ekacaraṃ kurutāt nānā pārśve avadhattāt dakṣiṇāṃ śroṇim adhyuddhiṃ kurutāt dakṣiṇaṃ doḥ savyāṃ śroṇim aṇimad gudasya tāni tryaṅgāni kurutāt vaniṣṭhuṃ ca jāghanīṃ cāvadhattāt bahu yūḥ kurutāt triḥ paśuṃ pracyāvayatāt triḥ pracyutasya paśor hṛdayam uttamaṃ kurutāt iti //
BaudhŚS, 4, 9, 3.0 atha jihvāyā atha vakṣaso 'tha tanimno 'tha vṛkyayor atha savyasya doṣṇo 'tha dakṣiṇasya pārśvasyātha savyasyātha dakṣiṇāyai śroṇer adhyuddhyai //
BaudhŚS, 4, 9, 18.0 atha dakṣiṇena pārśvena vasāhomaṃ prayauti kumbataḥ śrīr asi agnis tvā śrīṇātu āpaḥ sam ariṇan vātasya tvā dhrajyai pūṣṇo raṃhyā apām oṣadhīnāṃ rohiṣyā iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 18, 12.2 atha jihvāyā atha vakṣaso 'tha savyasya doṣṇo 'tha pārśvayor atha yakno 'tha vṛkkayor atha dakṣiṇāyāḥ śroṇer atha gudasya //
BhārŚS, 7, 20, 1.0 pārśvena vasāhomaṃ prayauti śrīr asy agnis tvā śrīṇātv iti //
BhārŚS, 7, 20, 2.0 athainām etenaiva pārśvenāpidadhāti svāhoṣmaṇo 'vyathiṣyai iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 1, 1.3 dyauḥ pṛṣṭham antarikṣam udaraṃ pṛthivī pājasyaṃ diśaḥ pārśve avāntaradiśaḥ parśava ṛtavo 'ṅgāni māsāś cārdhamāsāś ca parvāṇy ahorātrāṇi pratiṣṭhā nakṣatrāṇy asthīni nabho māṃsāni /
BĀU, 1, 2, 3.5 dakṣiṇā codīcī ca pārśve /
Gobhilagṛhyasūtra
GobhGS, 3, 9, 19.0 samāptāyāṃ saṃviśanti dakṣiṇaiḥ pārśvaiḥ //
Gopathabrāhmaṇa
GB, 1, 3, 18, 5.0 dakṣiṇaṃ pārśvaṃ sāṃsam adhvaryoḥ //
GB, 1, 5, 3, 21.0 pārśve triṇavaḥ //
GB, 1, 5, 3, 22.0 trayodaśānyāḥ parśavas trayodaśānyāḥ pārśve triṇave //
GB, 1, 5, 3, 23.0 tasmāt pārśve triṇavaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 17, 9.4 iti dvābhyāṃ dakṣiṇaiḥ pārśvaiḥ saṃviśanti //
Jaiminigṛhyasūtra
JaimGS, 2, 3, 7.0 tasyās trīṇi savyāny upoddharati pārśvam apaghanīṃ śroṇīm iti //
JaimGS, 2, 3, 11.0 majjāḥ pitṛbhya upakarṣati pārśvāni strīṇām //
Jaiminīyabrāhmaṇa
JB, 1, 48, 3.0 tasya nāsikayoḥ sruvau nidadhyād dakṣiṇahaste juhūṃ savya upabhṛtam urasi dhruvāṃ mukhe 'gnihotrahavaṇīṃ śīrṣataś camasam iḍopahavanaṃ karṇayoḥ prāśitraharaṇe udare pātrīṃ samavattadhānīm āṇḍayor dṛṣadupale śiśne śamyām upasthe kṛṣṇājinam anupṛṣṭhaṃ sphyaṃ pārśvayor musale ca śūrpe ca patta ulūkhalam //
Kauśikasūtra
KauśS, 5, 8, 10.0 dakṣiṇe pārśve darbhābhyām adhikṣipatyamuṣmai tvā juṣṭam iti yathādevatam //
KauśS, 5, 8, 28.0 yat te krūraṃ yad āsthitaṃ tacchundhasveti avaśiṣṭāḥ pārśvadeśe 'vasicya yathārthaṃ vrajati //
KauśS, 5, 9, 3.1 hṛdayaṃ jihvā śyenaś ca doṣī pārśve ca tāni ṣaṭ /
KauśS, 7, 9, 1.5 yat pārśvād uraso me aṅgādaṅgād avavepate /
KauśS, 11, 2, 11.0 dakṣiṇe pārśve sphyaṃ savya upaveṣam //
Khādiragṛhyasūtra
KhādGS, 3, 3, 24.0 samāptāyāṃ dakṣiṇaiḥ pārśvaiḥ saṃviśeyus tristrirabhyātmamāvṛtya //
Kātyāyanaśrautasūtra
KātyŚS, 6, 7, 6.0 hṛdayaṃ jihvāṃ kroḍaṃ savyasakthipūrvanaḍakaṃ pārśve yakṛdvṛkkau gudamadhyaṃ dakṣiṇā śroṇir iti jauhavāni //
KātyŚS, 6, 8, 12.0 reḍ asīti vasāṃ gṛhītvā dvir abhighārya prayutam iti pārśvena saṃsṛjaty asinā vā //
Kāṭhakagṛhyasūtra
KāṭhGS, 60, 7.0 aindrāgnaṃ varmety ahataṃ vāsaḥ paridhāya syonā pṛthivīti dakṣiṇena pārśveṇa saṃviśati jyotiṣmatītyantena //
Maitrāyaṇīsaṃhitā
MS, 3, 10, 3, 10.0 doṣṇo 'vadāya pārśvayor avadyati //
Pāraskaragṛhyasūtra
PārGS, 3, 2, 13.0 syonā pṛthivi no bhaveti dakṣiṇapārśvaiḥ prākśirasaḥ saṃviśanti //
PārGS, 3, 3, 10.0 śvo 'nvaṣṭakāsu sarvāsāṃ pārśvasakthisavyābhyāṃ parivṛte piṇḍapitṛyajñavat //
Taittirīyabrāhmaṇa
TB, 1, 1, 5, 9.7 pārśvata ākramayet /
Taittirīyasaṃhitā
TS, 6, 3, 9, 2.2 pārśvata āchyati madhyato hi manuṣyā āchyanti tiraścīnam āchyaty anūcīnaṃ hi manuṣyā āchyanti vyāvṛttyai /
TS, 6, 3, 11, 1.3 pārśvena vasāhomam prayauti madhyaṃ vā etat paśūnāṃ yat pārśvaṃ rasa eṣa paśūnāṃ yad vasā yat pārśvena vasāhomam prayauti madhyata eva paśūnāṃ rasaṃ dadhāti /
TS, 6, 3, 11, 1.3 pārśvena vasāhomam prayauti madhyaṃ vā etat paśūnāṃ yat pārśvaṃ rasa eṣa paśūnāṃ yad vasā yat pārśvena vasāhomam prayauti madhyata eva paśūnāṃ rasaṃ dadhāti /
TS, 6, 3, 11, 1.3 pārśvena vasāhomam prayauti madhyaṃ vā etat paśūnāṃ yat pārśvaṃ rasa eṣa paśūnāṃ yad vasā yat pārśvena vasāhomam prayauti madhyata eva paśūnāṃ rasaṃ dadhāti /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 17, 5.0 hṛdayajihvāvakṣāṃsi tanima matasnū savyaṃ dor ubhe pārśve dakṣiṇā śroṇir gudatṛtīyam ity ekādaśa daivatāni //
VaikhŚS, 10, 19, 8.0 āpaḥ samariṇann iti pārśvena vasāhomam apidadhāti //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 52.1 dakṣiṇaṃ paridhisaṃdhiṃ pratyavasthāya vaṣaṭkārānte pārśvenāpidadhad ivānāsekaṃ haviṣo 'prakṣiṇan juhoti //
VārŚS, 1, 3, 2, 13.1 āhavanīye gārhapatye vā pratyuṣṭaṃ rakṣa iti pratitapyābhyagre sapārśvāgrair mukhāni mūlair daṇḍān //
VārŚS, 1, 4, 3, 23.1 purastāt pratyaṅmukhas tiṣṭhan pārśvataḥ padasyādhāyeṣe rāye ramasvety abhimantrya sārasvatau tvotsau prāvatām ityantenāśvenopaghrāpayet //
VārŚS, 1, 6, 7, 1.1 hṛdayasya jihvāyāḥ kroḍasya savyasya kapilalāṭasya pārśvayor yakno vṛkkayor dakṣiṇasyāḥ śroṇyāḥ gudatṛtīyam iti dvir dvir avadāya juhvām avadyati //
VārŚS, 1, 6, 7, 8.1 prayutā dveṣāṃsīti pārśvenāpas tvā samariṇvann iti gṛhītvā pārśvenāpidadhāti //
VārŚS, 1, 6, 7, 8.1 prayutā dveṣāṃsīti pārśvenāpas tvā samariṇvann iti gṛhītvā pārśvenāpidadhāti //
VārŚS, 3, 2, 4, 10.0 yadi dīkṣāsu pradīkṣitārititaste vihāraṃ kṛtvā daṇḍapradānānte 'gnim abhyasya vāgyatamavedayed yady āgnīdhrīye praṇītau yadīkṣetāntaritaṃ śvo vihāraṃ karoti krayaṃ vedisado havirdhānaṃ somapraṇayanam iti parihāsaṃ nyupātha yājñāgnī pārśvataḥ śālāmukhīyasyāhavanīyaṃ pratiṣṭhāpya tasmād auttaravedikaṃ praṇayed āgnīdhrīyaṃ yady asyāgnīdhrīyam āhavanīyaśeṣaṃ śālāmukhīyena saṃsṛjaty agnibhyāṃ praṇīyamānābhyām anubrūhīti saṃpreṣyaty agnibhyām agniṃ saṃsṛjati sarvatra samānaśīlasutapāsupahyeta //
VārŚS, 3, 2, 5, 38.1 agreṇa mārjālīyaṃ śūdrāryau carmamaṇḍale vyāyacchete kṛṣṇaśuklasaṃhate kṛkadāvare 'bhyantarataḥ pārśve //
VārŚS, 3, 4, 3, 14.1 sauryayāmau śvetaś ca kṛṣṇaś ca pārśvayoḥ //
Āpastambagṛhyasūtra
ĀpGS, 19, 9.1 uttareṇa yajuṣā pratyavaruhyottarair dakṣiṇaiḥ pārśvaiḥ navasvastare saṃviśanti //
Āpastambaśrautasūtra
ĀpŚS, 7, 18, 12.1 śam oṣadhībhyaḥ śaṃ pṛthivyā iti bhūmyāṃ śeṣaṃ ninīyauṣadhe trāyasvainam ity upākaraṇayor avaśiṣṭaṃ dakṣiṇena nābhim antardhāya svadhite mainaṃ hiṃsīr iti svadhitinā pārśvatas tiryag āchyati //
ĀpŚS, 7, 22, 6.1 hṛdayaṃ jihvā vakṣo yakṛd vṛkyau savyaṃ dor ubhe pārśve dakṣiṇā śroṇir gudatṛtīyam iti daivatāni /
ĀpŚS, 7, 25, 4.0 śrīr asīti pārśvena vasāhomaṃ prayauti //
ĀpŚS, 20, 13, 12.8 sauryayāmau śvetaṃ kṛṣṇaṃ ca pārśvayoḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 3, 4.0 dakṣiṇe pārśve sphyaṃ savye 'gnihotrahavaṇīm //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 3, 17.2 sā hīyam pūrvārdhāt pratiṣṭhaty atha vakṣasas taddhi tato 'thaikacarasya doṣṇo 'tha pārśvayor atha tanimno 'tha vṛkkayoḥ //
ŚBM, 3, 8, 3, 24.1 atha pārśvena vāsinā vā prayauti /
ŚBM, 4, 5, 2, 7.2 tadevaitam medhaṃ śrapayanty uṣṇīṣeṇāveṣṭya garbham pārśvataḥ paśuśrapaṇasyopanidadhāti yadā śṛto bhavatyatha samudyāvadānānyevābhijuhoti naitam medham udvāsayanti paśuṃ tadevaitam medhamudvāsayanti //
ŚBM, 6, 8, 1, 7.10 sa yadi kāmayetopādhirohet pārśvato vā vrajet //
ŚBM, 10, 6, 4, 1.2 saṃvatsara ātmāśvasya medhyasya dyauṣ pṛṣṭham antarikṣam udaram pṛthivī pājasyaṃ diśaḥ pārśve avāntaradiśaḥ parśava ṛtavo 'ṅgāni māsāś cārdhamāsāś ca parvāṇy ahorātrāṇi pratiṣṭhā nakṣatrāṇy asthīni nabho māṃsāny ūvadhyaṃ sikatāḥ sindhavo gudā yakṛc ca klomānaś ca parvatā oṣadhayaś ca vanaspatayaś ca lomāny udyan pūrvārdho nimlocan jaghanārdhaḥ /
ŚBM, 10, 6, 5, 3.7 dakṣiṇā codīcī ca pārśve /
ŚBM, 13, 2, 2, 7.0 sauryayāmau śvetaṃ ca kṛṣṇaṃ ca pārśvayoḥ kavace eva te kurute tasmādrājā saṃnaddho vīryaṃ karoti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 18, 6.0 jyeṣṭhadakṣiṇāḥ pārśvaiḥ saṃviśanti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 7, 3.0 iyam eva dakṣiṇaṃ pārśvaṃ gāyatrī savyam auṣṇihī madhyaṃ bārhatī //
Ṛgveda
ṚV, 4, 18, 2.1 nāham ato nir ayā durgahaitat tiraścatā pārśvān nir gamāṇi /
Arthaśāstra
ArthaŚ, 2, 3, 4.1 tasya parikhāstisro daṇḍāntarāḥ kārayet caturdaśa dvādaśa daśeti daṇḍān vistīrṇāḥ vistārād avagāḍhāḥ pādonam ardhaṃ vā tribhāgamūlāḥ mūlacaturaśrā vā pāṣāṇopahitāḥ pāṣāṇeṣṭakābaddhapārśvā vā toyāntikīr āgantutoyapūrṇā vā saparivāhāḥ padmagrāhavatīśca //
ArthaŚ, 2, 3, 13.1 antareṣu dvihastaviṣkambhaṃ pārśve caturguṇāyāmaṃ devapathaṃ kārayet //
ArthaŚ, 2, 3, 22.1 ardhavāstukam uttamāgāram tribhāgāntaraṃ vā iṣṭakāvabaddhapārśvam vāmataḥ pradakṣiṇasopānaṃ gūḍhabhittisopānam itarataḥ //
ArthaŚ, 2, 5, 2.1 caturaśrāṃ vāpīm anudakopasnehāṃ khānayitvā pṛthuśilābhir ubhayataḥ pārśvaṃ mūlaṃ ca pracitya sāradārupañjaraṃ bhūmisamaṃ tritalam anekavidhānaṃ kuṭṭimadeśasthānatalam ekadvāraṃ yantrayuktasopānaṃ bhūmigṛhaṃ kārayet //
ArthaŚ, 2, 6, 20.1 naṣṭaprasmṛtam āyuktadaṇḍaḥ pārśvaṃ pārihīṇikam aupāyanikaṃ ḍamaragatakasvam aputrakaṃ nidhiścānyajātaḥ //
ArthaŚ, 2, 11, 41.1 naṣṭakoṇaṃ niraśri pārśvāpavṛttaṃ cāpraśastam //
ArthaŚ, 2, 15, 3.1 piṇḍakaraḥ ṣaḍbhāgaḥ senābhaktaṃ baliḥ kara utsaṅgaḥ pārśvaṃ pārihīṇikam aupāyanikaṃ kauṣṭheyakaṃ ca rāṣṭram //
ArthaŚ, 10, 2, 4.1 purastān nāyakaḥ madhye kalatraṃ svāmī ca pārśvayor aśvā bāhūtsāraḥ cakrānteṣu hastinaḥ prasāravṛddhir vā paścāt senāpatir yāyānniviśeta //
ArthaŚ, 10, 2, 9.1 purastād abhyāghāte makareṇa yāyāt paścācchakaṭena pārśvayor vajreṇa samantataḥ sarvatobhadreṇa ekāyane sūcyā //
ArthaŚ, 14, 2, 38.1 śastrahatasya śūlaprotasya vā puruṣasya vāmapārśvaparśukāsthiṣu kalmāṣaveṇunā nirmathito 'gniḥ striyāḥ puruṣasya vāsthiṣu manuṣyaparśukayā nirmathito 'gnir yatra trir apasavyaṃ gacchati na cātrānyo 'gnir jvalati //
ArthaŚ, 14, 2, 41.1 nārakagarbhaḥ kaṅkabhāsapārśvotpalodakapiṣṭaścatuṣpadadvipadānāṃ pādalepaḥ //
Buddhacarita
BCar, 1, 9.2 pārśvātsuto lokahitāya jajñe nirvedanaṃ caiva nirāmayaṃ ca //
BCar, 4, 36.2 padmavaktrasya pārśve 'sya padmaśrīriva tasthuṣī //
BCar, 5, 52.1 avalambya gavākṣapārśvamanyā śayitā cāpavibhugnagātrayaṣṭiḥ /
BCar, 5, 73.2 vinatonnatapṛṣṭhakukṣipārśvaṃ vipulaprothalalāṭakaṭyuraskam //
Carakasaṃhitā
Ca, Sū., 1, 7.2 sametāḥ puṇyakarmāṇaḥ pārśve himavataḥ śubhe //
Ca, Sū., 3, 25.2 jīvantimūlaṃ saghṛtaṃ satailamālepanaṃ pārśvarujāsu koṣṇam //
Ca, Sū., 14, 22.1 pārśvapṛṣṭhakaṭīkukṣisaṃgrahe gṛdhrasīṣu ca /
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 15, 11.1 pītavantaṃ tu khalvenaṃ muhūrtam anukāṅkṣeta tasya yadā jānīyāt svedaprādurbhāveṇa doṣaṃ pravilayanamāpadyamānaṃ lomaharṣeṇa ca sthānebhyaḥ pracalitaṃ kukṣisamādhmāpanena ca kukṣimanugataṃ hṛllāsāsyasravaṇābhyāmapi cordhvamukhībhūtām athāsmai jānusamam asaṃbādhaṃ suprayuktāstaraṇottarapracchadopadhānaṃ sopāśrayamāsanamupaveṣṭuṃ prayacchet pratigrahāṃścopacārayet lālāṭapratigrahe pārśvopagrahaṇe nābhiprapīḍane pṛṣṭhonmardane cānapatrapaṇīyāḥ suhṛdo 'numatāḥ prayateran //
Ca, Sū., 17, 101.1 athāsāṃ vidradhīnāṃ sādhyāsādhyatvaviśeṣajñānārthaṃ sthānakṛtaṃ liṅgaviśeṣamupadekṣyāmaḥ tatra pradhānamarmajāyāṃ vidradhyāṃ hṛdghaṭṭanatamakapramohakāsaśvāsāḥ klomajāyāṃ pipāsāmukhaśoṣagalagrahāḥ yakṛjjāyāṃ śvāsaḥ plīhajāyāmucchvāsoparodhaḥ kukṣijāyāṃ kukṣipārśvāntarāṃsaśūlaṃ vṛkkajāyāṃ pṛṣṭhakaṭigrahaḥ nābhijāyāṃ hikkā vaṅkṣaṇajāyāṃ sakthisādaḥ bastijāyāṃ kṛcchrapūtimūtravarcastvaṃ ceti //
Ca, Sū., 18, 28.2 śanaiḥ paritudan pārśvaṃ plīhā tasyābhivardhate //
Ca, Sū., 26, 43.5 sa evaṃguṇo'pyeka evātyartham upayujyamāno vipākaprabhāvāt puṃstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrchayati namayati tamayati bhramayati kaṇṭhaṃ paridahati śarīratāpamupajanayati balaṃ kṣiṇoti tṛṣṇāṃ janayati api ca vāyvagniguṇabāhulyād bhramadavathukampatodabhedaiś caraṇabhujapārśvapṛṣṭhaprabhṛtiṣu mārutajān vikārān upajanayati tikto rasaḥ svayamarociṣṇur apyarocakaghno viṣaghnaḥ krimighno mūrchādāhakaṇḍūkuṣṭhatṛṣṇāpraśamanas tvaṅmāṃsayoḥ sthirīkaraṇo jvaraghno dīpanaḥ pācanaḥ stanyaśodhano lekhanaḥ kledamedovasāmajjalasīkāpūyasvedamūtrapurīṣapittaśleṣmopaśoṣaṇo rūkṣaḥ śīto laghuśca /
Ca, Sū., 27, 169.1 hikkākāsaviṣaśvāsapārśvaśūlavināśanaḥ /
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle dyūtasabhamanyaṃ vā satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 8.3 athāsya śukrakṣayācchoṇitapravartanācca sandhayaḥ śithilībhavanti raukṣyamupajāyate bhūyaḥ śarīraṃ daurbalyamāviśati vāyuḥ prakopamāpadyate sa prakupito vaśikaṃ śarīramanusarpannudīrya śleṣmapitte pariśoṣayati māṃsaśoṇite pracyāvayati śleṣmapitte saṃrujati pārśve avamṛdnātyaṃsau kaṇṭhamuddhvaṃsati śiraḥ śleṣmāṇam upakleśya pratipūrayati śleṣmaṇā sandhīṃśca prapīḍayan karotyaṅgamardamarocakāvipākau ca pittaśleṣmotkleśāt pratilomagatvācca vāyurjvaraṃ kāsaṃ śvāsaṃ svarabhedaṃ pratiśyāyaṃ copajanayati sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate tataḥ sa upaśoṣaṇairetairupadravairupadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 10.2 tatra vātaḥ śūlamaṅgamardaṃ kaṇṭhoddhvaṃsanaṃ pārśvasaṃrujanamaṃsāvamardaṃ svarabhedaṃ pratiśyāyaṃ copajanayati pittaṃ jvaramatīsāramantardāhaṃ ca śleṣmā tu pratiśyāyaṃ śiraso gurutvamarocakaṃ kāsaṃ ca sa kāsaprasaṅgādurasi kṣate śoṇitaṃ niṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate /
Ca, Nid., 6, 14.1 ata ūrdhvamekādaśarūpāṇi tasya bhavanti tadyathāśirasaḥ paripūrṇatvaṃ kāsaḥ śvāsaḥ svarabhedaḥ śleṣmaṇaśchardanaṃ śoṇitaṣṭhīvanaṃ pārśvasaṃrojanam aṃsāvamardaḥ jvaraḥ atīsāraḥ arocakaśceti //
Ca, Vim., 2, 6.2 tadyathā kukṣer aprapīḍanam āhāreṇa hṛdayasyānavarodhaḥ pārśvayor avipāṭanam anatigauravam udarasya prīṇanam indriyāṇāṃ kṣutpipāsoparamaḥ sthānāsanaśayanagamanocchvāsapraśvāsahāsyasaṃkathāsu sukhānuvṛttiḥ sāyaṃ prātaścasukhena pariṇamanaṃ balavarṇopacayakaratvaṃ ceti mātrāvato lakṣaṇamāhārasya bhavati //
Ca, Vim., 2, 7.4 tatra vātaḥ śūlānāhāṅgamardamukhaśoṣamūrchābhramāgnivaiṣamyapārśvapṛṣṭhakaṭigrahasirākuñcanastambhanāni karoti pittaṃ punar jvarātīsārāntardāhatṛṣṇāmadabhramapralapanāni śleṣmā tu chardyarocakāvipākaśītajvarālasyagātragauravāṇi //
Ca, Vim., 5, 6.3 annavahānāṃ srotasāmāmāśayo mūlaṃ vāmaṃ ca pārśvaṃ praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā anannābhilaṣaṇam arocakavipākau chardiṃ ca dṛṣṭvānnavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Śār., 8, 6.1 na ca nyubjāṃ pārśvagatāṃ vā saṃseveta /
Ca, Śār., 8, 6.2 nyubjāyā vāto balavān sa yoniṃ pīḍayati pārśvagatāyā dakṣiṇe pārśve śleṣmā sa cyutaḥ pidadhāti garbhāśayaṃ vāme pārśve pittaṃ tadasyāḥ pīḍitaṃ vidahati raktaṃ śukraṃ ca tasmāduttānā bījaṃ gṛhṇīyāt tathāhi yathāsthānam avatiṣṭhante doṣāḥ /
Ca, Śār., 8, 6.2 nyubjāyā vāto balavān sa yoniṃ pīḍayati pārśvagatāyā dakṣiṇe pārśve śleṣmā sa cyutaḥ pidadhāti garbhāśayaṃ vāme pārśve pittaṃ tadasyāḥ pīḍitaṃ vidahati raktaṃ śukraṃ ca tasmāduttānā bījaṃ gṛhṇīyāt tathāhi yathāsthānam avatiṣṭhante doṣāḥ /
Ca, Śār., 8, 6.2 nyubjāyā vāto balavān sa yoniṃ pīḍayati pārśvagatāyā dakṣiṇe pārśve śleṣmā sa cyutaḥ pidadhāti garbhāśayaṃ vāme pārśve pittaṃ tadasyāḥ pīḍitaṃ vidahati raktaṃ śukraṃ ca tasmāduttānā bījaṃ gṛhṇīyāt tathāhi yathāsthānam avatiṣṭhante doṣāḥ /
Ca, Śār., 8, 28.2 tailābhyaṅgena cāsyā abhīkṣṇam udaravastivaṅkṣaṇorukaṭīpārśvapṛṣṭhapradeśān īṣad uṣṇenopacaret //
Ca, Śār., 8, 32.8 yadidaṃ karma prathamaṃ māsaṃ samupādāyopadiṣṭam ā navamānmāsāttena garbhiṇyā garbhasamaye garbhadhāriṇīkukṣikaṭīpārśvapṛṣṭhaṃ mṛdūbhavati vātaścānulomaḥ sampadyate mūtrapurīṣe ca prakṛtibhūte sukhena mārgamanupadyete carmanakhāni ca mārdavamupayānti balavarṇau copacīyete putraṃ ceṣṭaṃ saṃpadupetaṃ sukhinaṃ sukhenaiṣā kāle prajāyata iti //
Ca, Śār., 8, 36.0 tasyāstu khalvimāni liṅgāni prajananakālamabhito bhavanti tadyathā klamo gātrāṇāṃ glānir ānanasya akṣṇoḥ śaithilyaṃ vimuktabandhanatvamiva vakṣasaḥ kukṣer avasraṃsanam adhogurutvaṃ vaṅkṣaṇavastikaṭīkukṣipārśvapṛṣṭhanistodaḥ yoneḥ prasravaṇam anannābhilāṣaśceti tato'nantaramāvīnāṃ prādurbhāvaḥ prasekaśca garbhodakasya //
Ca, Śār., 8, 38.5 tasyāścāntarāntarā kaṭīpārśvapṛṣṭhasakthideśān īṣad uṣṇena tailenābhyajyānusukham avamṛdnīyāt /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Indr., 3, 5.1 tadvyāsato 'nuvyākhyāsyāmaḥ tasya cet parimṛśyamānaṃ pṛthaktvena pādajaṅghorusphigudarapārśvapṛṣṭheṣikāpāṇigrīvātālvoṣṭhalalāṭaṃ svinnaṃ śītaṃ stabdhaṃ dāruṇaṃ vītamāṃsaśoṇitaṃ vā syāt parāsurayaṃ puruṣo na cirāt kālaṃ mariṣyatīti vidyāt /
Ca, Indr., 9, 7.2 ānāhaḥ pārśvaśūlaṃ ca bhavatyantāya śoṣiṇaḥ //
Ca, Cik., 3, 101.1 śvāsaḥ kāsaḥ pratiśyāyo mukhaśoṣo 'tipārśvaruk /
Ca, Cik., 3, 181.2 peyāṃ vā raktaśālīnāṃ pārśvabastiśiroruji //
Ca, Cik., 3, 212.2 kāsahṛdgrahapārśvārtiśvāsatandrāsu śasyate //
Ca, Cik., 3, 221.1 kṣayaṃ kāsaṃ śiraḥśūlaṃ pārśvaśūlaṃ halīmakam /
Ca, Cik., 3, 226.2 kṣayakāsaśiraḥśūlapārśvaśūlāṃsatāpanut //
Ca, Cik., 3, 234.1 kāsācchvāsācchiraḥśūlāt pārśvaśūlāccirajvarāt /
Ca, Cik., 5, 6.2 hṛnnābhipārśvodarabastiśūlaṃ karotyatho yāti na baddhamārgaḥ //
Ca, Cik., 5, 8.1 bastau ca nābhyāṃ hṛdi pārśvayorvā sthānāni gulmasya bhavanti pañca /
Ca, Cik., 5, 10.2 śyāvāruṇatvaṃ śiśirajvaraṃ ca hṛtkukṣipārśvāṃsaśirorujaṃ ca //
Ca, Cik., 5, 43.1 nipīḍitonnate stabdhe supte tatpārśvapīḍanāt /
Ca, Cik., 5, 45.2 hṛtkroḍaśūnatāntaḥsthe pārśvanirgatiḥ //
Ca, Cik., 5, 73.2 bastihṛtpārśvaśūlaṃ ca ghṛtametadvyapohati //
Ca, Cik., 5, 82.1 pārśvahṛdbastiśūleṣu gulme vātakaphātmake /
Ca, Cik., 5, 90.2 pārśvahṛdbastiśūlaṃ ca guṭikaiṣā vyapohati //
Garbhopaniṣat
GarbhOp, 1, 12.4 trīṇi sthānāni bhavanti mukhe āhavanīya udare gārhapatyo hṛdi dakṣiṇāgniḥ ātmā yajamāno mano brahmā lobhādayaḥ paśavo dhṛtir dīkṣā saṃtoṣaś ca buddhīndriyāṇi yajñapātrāṇi karmendriyāṇi havīṃṣi śiraḥ kapālaṃ keśā darbhāḥ mukham antarvediḥ catuṣkapālaṃ śiraḥ ṣoḍaśa pārśvadantapaṭalāni saptottaraṃ marmaśataṃ sāśītikaṃ saṃdhiśataṃ sanavakaṃ snāyuśataṃ sapta sirāśatāni pañca majjāśatāni asthīni ca ha vai trīṇi śatāni ṣaṣṭiḥ sārdhacatasro romāṇi koṭyo hṛdayaṃ palāny aṣṭau dvādaśa palā jihvā pittaprasthaṃ kaphasyāḍhakaṃ śukrakuḍavaṃ medaḥ prasthau dvāv aniyataṃ mūtrapurīṣam āhāraparimāṇāt /
Lalitavistara
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 5, 12.1 māyā ca devī snātānuliptagātrā vividhābharaṇaviṣkambhitabhujā suślakṣṇasulīlavastravaradhāriṇī prītiprāmodyaprasādapratilabdhā sārdhaṃ daśabhiḥ strīsahasraiḥ parivṛtā puraskṛtā rājñaḥ śuddhodanasya saṃgītiprāsāde sukhopaviṣṭasyāntikamupasaṃkramya dakṣiṇe pārśve ratnajālapratyupte bhadrāsane niṣadya smitamukhī vyapagatabhṛkuṭikā prahasitavadanā rājānaṃ śuddhodanamābhirgāthābhirabhāṣat /
LalVis, 6, 35.4 abhyantaragataśca bodhisattvo māyādevyāḥ kukṣau dakṣiṇe pārśve paryaṅkamābhujya niṣaṇṇo 'bhūt /
LalVis, 6, 39.3 kathaṃ hi nāma sarvalokābhyudgato bhagavān pūrvaṃ bodhisattvabhūta eva tuṣitāddevanikāyāccyavitvā manuṣyāśraye durgandhe māturdakṣiṇe pārśve kukṣāvupapanna iti /
LalVis, 6, 61.17 yadā ca māyādevī svaṃ dakṣiṇaṃ pārśvaṃ pratyavekṣate sma tadā paśyati sma bodhisattvaṃ kukṣigataṃ tadyathāpi nāma supariśuddha ādarśamaṇḍale mukhamaṇḍalaṃ dṛśyate /
LalVis, 7, 1.9 himavatparvatapārśvācca siṃhapotakā āgatyāgatyābhinadantaḥ kapilāhvayapuravaraṃ pradakṣiṇīkṛtya dvāramūleṣvavatiṣṭhante sma na kaṃcitsattvaṃ viheṭhayanti sma /
LalVis, 7, 28.2 sa paripūrṇānāṃ daśānāṃ māsānāmatyayena māturdakṣiṇapārśvānniṣkramati sma smṛtaḥ samprajānannanupalipto garbhamalairyathā nānyaḥ kaściducyate 'nyeṣāṃ garbhamala iti //
LalVis, 7, 70.1 iti hi bhikṣavo jāte bodhisattve mātuḥ kukṣipārśvamakṣatamanupahatamabhavadyathā pūrvaṃ tathā paścāt /
LalVis, 7, 86.2 tena ca samayena himavataḥ parvatarājasya pārśve asito nāma maharṣiḥ prativasati sma pañcābhijñaḥ sārdhaṃ naradattena bhāgineyena /
Mahābhārata
MBh, 1, 57, 69.7 gṛhītvā kalaśaṃ pārśve tasthau vyāsaḥ samāhitaḥ /
MBh, 1, 66, 7.14 kāmarāgābhibhūtasya muneḥ pārśvaṃ jagāma sā //
MBh, 1, 68, 9.30 gantukāmā bhartṛpārśvaṃ tvayā saha sumadhyamā /
MBh, 1, 93, 6.2 meroḥ pārśve nagendrasya sarvartukusumāvṛtam //
MBh, 1, 93, 14.3 ṣaḍunnatāṃ supārśvoruṃ pṛthupañcasamāyatām /
MBh, 1, 96, 32.3 vivyādha ca tadā bhīṣmaṃ vāmapārśve stanāntare /
MBh, 1, 96, 53.63 pārśve himavato ramye tapo ghoraṃ samādade /
MBh, 1, 101, 21.2 kaṇṭhapārśvāntarasthena śaṅkunā munir ācarat /
MBh, 1, 106, 8.1 sa caran dakṣiṇaṃ pārśvaṃ ramyaṃ himavato gireḥ /
MBh, 1, 143, 27.17 kuntyāḥ paricarantī sā tasyāḥ pārśve 'vasan niśām /
MBh, 1, 151, 18.25 muṣṭinā jānunā caiva vāmapārśve samāhataḥ /
MBh, 1, 158, 15.2 samudre himavatpārśve nadyām asyāṃ ca durmate /
MBh, 1, 162, 18.7 aśvair gacchati nityaṃ yastatpārśvastho 'bravīd idam /
MBh, 1, 165, 13.1 ṣaḍāyatāṃ supārśvoruṃ tripṛthuṃ pañcasaṃvṛtām /
MBh, 1, 165, 14.4 saṃbhṛtobhayapārśvorūṃ dīrghavālāṃ pṛthūdarām /
MBh, 1, 165, 35.4 barbarāṃścaiva pārśvataḥ /
MBh, 1, 172, 16.2 uttare himavatpārśve utsasarja mahāvane //
MBh, 1, 176, 29.31 māṅgalyagītaṃ gāyantyaḥ pārśvayor ubhayor yayuḥ /
MBh, 1, 203, 24.2 gatāyāścottaraṃ pārśvam uttaraṃ niḥsṛtaṃ mukham //
MBh, 1, 207, 1.3 prayayau himavatpārśvaṃ tato vajradharātmajaḥ //
MBh, 1, 223, 8.1 ūrdhvaṃ cādhaśca gacchanti visarpanti ca pārśvataḥ /
MBh, 2, 5, 90.4 api maṅgalahastaśca janaḥ pārśve 'nutiṣṭhati //
MBh, 2, 27, 4.1 tato himavataḥ pārśve samabhyetya jaradgavam /
MBh, 2, 41, 19.1 bhūliṅgaśakunir nāma pārśve himavataḥ pare /
MBh, 3, 41, 22.2 mūrtimad viṣṭhitaṃ pārśve dadṛśur devadānavāḥ //
MBh, 3, 86, 8.1 praveṇyuttarapārśve tu puṇye kaṇvāśrame tathā /
MBh, 3, 94, 9.1 tasya pārśvaṃ vinirbhidya brāhmaṇasya mahāsuraḥ /
MBh, 3, 107, 3.2 jagāma himavatpārśvaṃ tapas taptuṃ nareśvaraḥ //
MBh, 3, 126, 25.2 vāmaṃ pārśvaṃ vinirbhidya sutaḥ sūrya ivāparaḥ //
MBh, 3, 127, 21.2 uttare cāsya sauvarṇaṃ lakṣma pārśve bhaviṣyati //
MBh, 3, 128, 8.1 tacca lakṣaṇam asyāsīt sauvarṇaṃ pārśva uttare /
MBh, 3, 146, 25.1 sapakṣam iva nṛtyantaṃ pārśvalagnaiḥ payodharaiḥ /
MBh, 3, 146, 32.1 priyapārśvopaviṣṭābhir vyāvṛttābhir viceṣṭitaiḥ /
MBh, 3, 147, 20.2 kapeḥ pārśvagato bhīmas tasthau vrīḍād adhomukhaḥ //
MBh, 3, 149, 14.2 yad rāmas tvayi pārśvasthe svayaṃ rāvaṇam abhyagāt //
MBh, 3, 157, 56.2 vatsadantais tribhiḥ pārśve bhīmasenaḥ samarpayat //
MBh, 3, 163, 51.2 mūrtiman me sthitaṃ pārśve prasanne govṛṣadhvaje //
MBh, 3, 174, 21.1 tataśca yātvā marudhanvapārśvaṃ sadā dhanurvedaratipradhānāḥ /
MBh, 3, 216, 12.2 tad visṛṣṭaṃ jaghānāśu pārśvaṃ skandasya dakṣiṇam /
MBh, 3, 216, 12.3 bibheda ca mahārāja pārśvaṃ tasya mahātmanaḥ //
MBh, 3, 243, 14.1 so 'bravīt suhṛdaś cāpi pārśvasthān nṛpasattamaḥ /
MBh, 3, 253, 7.1 teṣāṃ tu gomāyur analpaghoṣo nivartatāṃ vāmam upetya pārśvam /
MBh, 3, 253, 8.1 yathā vadatyeṣa vihīnayoniḥ śālāvṛko vāmam upetya pārśvam /
MBh, 3, 263, 35.1 punar abhyāhanat pārśve tad rakṣo lakṣmaṇo bhṛśam /
MBh, 3, 272, 16.2 gadayātāḍayat savye pārśve vānarapuṃgavam //
MBh, 3, 281, 9.2 sthitaṃ satyavataḥ pārśve nirīkṣantaṃ tam eva ca //
MBh, 4, 4, 22.1 dakṣiṇaṃ vātha vāmaṃ vā pārśvam āsīta paṇḍitaḥ /
MBh, 4, 8, 1.3 jugūha dakṣiṇe pārśve mṛdūn asitalocanā //
MBh, 4, 38, 21.2 supārśvaṃ sugrahaṃ caiva kasyaitad dhanuruttamam //
MBh, 4, 38, 43.1 supārśvaṃ bhīmasenasya jātarūpagrahaṃ dhanuḥ /
MBh, 4, 47, 18.2 kṛpaḥ śāradvato dhīmān pārśvaṃ rakṣatu dakṣiṇam //
MBh, 4, 59, 40.1 tato bhīṣmaḥ śāṃtanavo vāme pārśve samarpayat /
MBh, 4, 61, 17.2 sa cāpi bhīṣmasya hayānnihatya vivyādha pārśve daśabhiḥ pṛṣatkaiḥ //
MBh, 5, 14, 5.4 himavantam atikramya uttaraṃ pārśvam āgamat //
MBh, 5, 181, 28.1 sa mukto nyapatat tūrṇaṃ pārśve savye mahāhave /
MBh, 5, 184, 6.2 dakṣiṇenaiva pārśvena prabhātasamaye iva //
MBh, 6, 7, 11.1 tasya pārśve tvime dvīpāścatvāraḥ saṃsthitāḥ prabho /
MBh, 6, 7, 22.1 pārśve tasyottare divyaṃ sarvartukusumaṃ śivam /
MBh, 6, 7, 29.1 merostu paścime pārśve ketumālo mahīpate /
MBh, 6, 7, 41.1 tasya pārśve mahad divyaṃ śubhaṃ kāñcanavālukam /
MBh, 6, 7, 52.2 pārśve śaśasya dve varṣe ubhaye dakṣiṇottare /
MBh, 6, 8, 1.2 meror athottaraṃ pārśvaṃ pūrvaṃ cācakṣva saṃjaya /
MBh, 6, 8, 2.2 dakṣiṇena tu nīlasya meroḥ pārśve tathottare /
MBh, 6, 8, 12.2 meroḥ pārśvam ahaṃ pūrvaṃ vakṣyāmyatha yathātatham //
MBh, 6, 44, 25.1 pāṭyamāneṣu kumbheṣu pārśveṣvapi ca vāraṇāḥ /
MBh, 6, 44, 33.1 abhiplutam abhikruddham ekapārśvāvadāritam /
MBh, 6, 44, 37.2 bāhubhiḥ subhujācchinnaiḥ pārśveṣu ca vidāritāḥ /
MBh, 6, 46, 51.3 nakulaḥ sahadevaśca vāmaṃ pārśvaṃ samāśritāḥ //
MBh, 6, 47, 17.2 vindānuvindāvāvantyau vāmaṃ pārśvam apālayan //
MBh, 6, 47, 18.2 śatāyuśca śrutāyuśca dakṣiṇaṃ pārśvam āsthitāḥ //
MBh, 6, 52, 17.1 tato 'bhūd dvipadāṃ śreṣṭho vāmaṃ pārśvam upāśritaḥ /
MBh, 6, 71, 9.1 kekayā bhrātaraḥ pañca vāmaṃ pārśvaṃ samāśritāḥ /
MBh, 6, 86, 33.1 urasyapi ca pṛṣṭhe ca pārśvayośca bhṛśāhataḥ /
MBh, 6, 89, 35.1 pārśvaistu dāritair anye vāraṇair varavāraṇāḥ /
MBh, 6, 90, 17.2 tvaramāṇo maheṣvāsaḥ savye pārśve mahābalaḥ //
MBh, 6, 116, 22.3 avidhyat pṛthivīṃ pārthaḥ pārśve bhīṣmasya dakṣiṇe //
MBh, 7, 6, 2.2 dakṣiṇaṃ pārśvam āsthāya samatiṣṭhanta daṃśitāḥ //
MBh, 7, 6, 4.2 duḥśāsanamukhā yattāḥ savyaṃ pārśvam apālayan //
MBh, 7, 25, 30.2 pārśve daśārṇādhipater bhittvā nāgam apātayat //
MBh, 7, 33, 19.1 sindhurājasya pārśvasthā aśvatthāmapurogamāḥ /
MBh, 7, 55, 39.2 pārthasyaiva mahābāhuḥ pārśvam āgād ariṃdamaḥ //
MBh, 7, 57, 74.1 tataḥ pārśvād vṛṣāṅkasya brahmacārī nyavartata /
MBh, 7, 69, 52.2 atha pārśve sthitaṃ viṣṇuṃ śakrādīṃśca surottamān /
MBh, 7, 92, 3.2 vivyādha savye pārśve tu stanābhyām antare tathā //
MBh, 7, 106, 33.2 kruddhaścāpyahanat pārśve nārācair marmabhedibhiḥ //
MBh, 7, 132, 40.1 bībhatsur dakṣiṇaṃ pārśvam uttaraṃ tu vṛkodaraḥ /
MBh, 7, 136, 13.1 bībhatsur dakṣiṇaṃ pārśvam uttaraṃ tu vṛkodaraḥ /
MBh, 8, 7, 28.1 vāmapārśve 'bhavad rājan bhīmaseno vyavasthitaḥ /
MBh, 8, 19, 58.1 nigṛhya ca gadāḥ kecit pārśvasthair bhṛśadāruṇaiḥ /
MBh, 8, 31, 14.2 saṃśaptakā yuddhaśauṇḍā vāmaṃ pārśvam apālayan //
MBh, 8, 54, 27.1 pārśve bhīmaṃ pāṇḍurābhraprakāśaṃ paśyemaṃ tvaṃ devadattaṃ sughoṣam /
MBh, 8, 54, 28.1 raviprabhaṃ vajranābhaṃ kṣurāntaṃ pārśve sthitaṃ paśya janārdanasya /
MBh, 8, 55, 48.1 śakunis tasya rājendra vāme pārśve stanāntare /
MBh, 9, 7, 24.2 gautamo dakṣiṇe pārśve śakaiśca yavanaiḥ saha //
MBh, 9, 27, 27.2 śakuniṃ ca catuḥṣaṣṭyā pārśvasthāṃśca tribhistribhiḥ //
MBh, 9, 37, 20.2 sarit sā himavatpārśvāt prasūtā śīghragāminī //
MBh, 9, 44, 85.2 pārśvānanāśca bahavo nānādeśamukhāstathā //
MBh, 9, 53, 9.2 ṛṣīṃstān abhivādyātha pārśve himavato 'cyutaḥ /
MBh, 9, 56, 22.2 duryodhano mahārāja pārśvadeśe 'bhyatāḍayat //
MBh, 9, 56, 52.1 atāḍayad bhīmasenaḥ pārśve duryodhanaṃ tadā /
MBh, 10, 8, 52.2 punar abhyahanat pārśve sa bhinnahṛdayo 'patat //
MBh, 10, 8, 71.2 kāṃścid bibheda pārśveṣu kālasṛṣṭa ivāntakaḥ //
MBh, 10, 8, 110.1 pṛṣṭhacchinnāñ śiraśchinnān pārśvacchinnāṃstathāparān /
MBh, 10, 12, 29.2 himavatpārśvam abhyetya yo mayā tapasārcitaḥ //
MBh, 12, 29, 74.2 yaṃ devā maruto garbhaṃ pituḥ pārśvād apāharan //
MBh, 12, 46, 31.2 pārśvasthaṃ sātyakiṃ prāha ratho me yujyatām iti //
MBh, 12, 101, 6.1 gajānāṃ pārśvacarmāṇi govṛṣājagarāṇi ca /
MBh, 12, 102, 16.1 dīptasphuṭitakeśāntāḥ sthūlapārśvahanūmukhāḥ /
MBh, 12, 117, 36.2 muneḥ pārśvagato nityaṃ śārabhyaṃ sukham āptavān //
MBh, 12, 119, 8.2 nākulīnā narāḥ pārśve sthāpyā rājñā hitaiṣiṇā //
MBh, 12, 119, 11.1 siṃhasya satataṃ pārśve siṃha eva jano bhavet /
MBh, 12, 119, 14.1 nāvaidyo nānṛjuḥ pārśve nāvidyo nāmahādhanaḥ /
MBh, 12, 165, 31.1 ayaṃ bakapatiḥ pārśve māṃsarāśiḥ sthito mama /
MBh, 12, 166, 2.1 sa cāpi pārśve suṣvāpa viśvasto bakarāṭ tadā /
MBh, 12, 185, 6.2 uttare himavatpārśve puṇye sarvaguṇānvite /
MBh, 12, 196, 6.1 yathā himavataḥ pārśvaṃ pṛṣṭhaṃ candramaso yathā /
MBh, 12, 273, 3.3 ulkāśca jvalitāstasya dīptāḥ pārśve prapedire //
MBh, 12, 274, 7.1 śailarājasutā cāsya nityaṃ pārśve sthitā babhau /
MBh, 12, 289, 39.1 nābhyāṃ kaṇṭhe ca śīrṣe ca hṛdi vakṣasi pārśvayoḥ /
MBh, 12, 305, 4.1 pārśvābhyāṃ maruto devānnāsābhyām indum eva ca /
MBh, 12, 314, 18.1 yatrottarāṃ diśaṃ gatvā śailarājasya pārśvataḥ /
MBh, 12, 326, 48.1 paśyaikādaśa me rudrān dakṣiṇaṃ pārśvam āsthitān /
MBh, 12, 326, 48.2 dvādaśaiva tathādityān vāmaṃ pārśvaṃ samāsthitān //
MBh, 13, 10, 5.3 brahmāśramapade vṛttaṃ pārśve himavataḥ śubhe //
MBh, 13, 14, 108.2 supārśvaṃ vipulaskandhaṃ surūpaṃ cārudarśanam //
MBh, 13, 14, 142.1 vāmapārśvagataścaiva tathā nārāyaṇaḥ sthitaḥ /
MBh, 13, 14, 183.2 vāmapārśvāt tathā viṣṇuṃ lokarakṣārtham īśvaraḥ /
MBh, 13, 17, 136.1 sarvapārśvasutastārkṣyo dharmasādhāraṇo varaḥ /
MBh, 13, 19, 21.1 tatra kūpo mahān pārśve devasyottaratastathā /
MBh, 13, 52, 34.2 suṣvāpaikena pārśvena divasān ekaviṃśatim //
MBh, 13, 53, 6.2 athāpareṇa pārśvena suṣvāpa sa mahāmuniḥ //
MBh, 13, 55, 3.1 śayanaṃ caikapārśvena divasān ekaviṃśatim /
MBh, 13, 127, 25.2 sevantī himavatpārśvaṃ harapārśvam upāgamat //
MBh, 13, 127, 25.2 sevantī himavatpārśvaṃ harapārśvam upāgamat //
MBh, 13, 127, 33.1 mṛgayūthair drutair bhītair harapārśvam upāgataiḥ /
MBh, 14, 4, 25.1 meruṃ parvatam āsādya himavatpārśva uttare /
MBh, 14, 8, 10.1 tasya śailasya pārśveṣu sarveṣu jayatāṃ vara /
MBh, 14, 92, 5.1 bilānniṣkramya nakulo rukmapārśvastadānagha /
MBh, 14, 93, 86.1 katham evaṃvidhaṃ me syād anyat pārśvam iti dvijāḥ /
MBh, 15, 32, 7.1 yastveṣa pārśve 'sya mahādhanuṣmāñ śyāmo yuvā vāraṇayūthapābhaḥ /
MBh, 15, 32, 10.1 asyāstu pārśve kanakottamābhā yaiṣā prabhā mūrtimatīva gaurī /
MBh, 18, 4, 17.2 droṇaṃ bṛhaspateḥ pārśve gurum enaṃ niśāmaya //
Rāmāyaṇa
Rām, Bā, 2, 4.2 śiṣyam āha sthitaṃ pārśve dṛṣṭvā tīrtham akardamam //
Rām, Bā, 14, 10.1 nainaṃ sūryaḥ pratapati pārśve vāti na mārutaḥ /
Rām, Bā, 33, 10.1 tato 'haṃ himavatpārśve vasāmi niyataḥ sukham /
Rām, Bā, 35, 25.1 sa gatvā tapa ātiṣṭhat pārśve tasyottare gireḥ /
Rām, Bā, 54, 12.1 sa gatvā himavatpārśvaṃ kiṃnaroragasevitam /
Rām, Bā, 63, 5.2 ahaṃ kandarpasahitaḥ sthāsyāmi tava pārśvataḥ //
Rām, Ay, 3, 17.1 taṃ dṛṣṭvā praṇataṃ pārśve kṛtāñjalipuṭaṃ nṛpaḥ /
Rām, Ay, 18, 9.1 mayā pārśve sadhanuṣā tava guptasya rāghava /
Rām, Ay, 37, 4.2 vāmaṃ cāsyānvagāt pārśvaṃ kaikeyī bharatapriyā //
Rām, Ay, 85, 64.1 babhūvur vanapārśveṣu kūpāḥ pāyasakardamāḥ /
Rām, Ay, 86, 11.1 uttaraṃ pārśvam āsādya tasya mandākinī nadī /
Rām, Ay, 91, 16.2 pārśve nyaviśad āvṛtya gajavājirathākulā //
Rām, Ay, 93, 10.2 śailapārśve parikrāntam anyonyam abhigarjatām //
Rām, Ay, 103, 17.1 brāhmaṇo hy ekapārśvena narān roddhum ihārhati /
Rām, Ay, 105, 4.2 prayayau tasya pārśvena sasainyo bharatas tadā //
Rām, Ār, 34, 14.1 tvayā hy ahaṃ sahāyena pārśvasthena mahābala /
Rām, Ār, 40, 14.2 madhūkanibhapārśvaś ca kañjakiñjalkasaṃnibhaḥ //
Rām, Ār, 41, 1.2 hemarājatavarṇābhyāṃ pārśvābhyām upaśobhitam //
Rām, Ār, 49, 36.2 pakṣau pādau ca pārśvau ca khaḍgam uddhṛtya socchinat //
Rām, Ār, 54, 13.2 yāhaṃ nītā vinā bhāvaṃ patipārśvāt tvayā vanāt //
Rām, Ki, 36, 1.2 hanumantaṃ sthitaṃ pārśve sacivaṃ vākyam abravīt //
Rām, Ki, 36, 6.2 merupārśvagatāś caiva ye ca dhūmragiriṃ śritāḥ //
Rām, Ki, 52, 30.2 na kṣamaṃ cāparāddhānāṃ gamanaṃ svāmipārśvataḥ //
Rām, Su, 7, 42.2 pārśve galitahārāśca kāścit paramayoṣitaḥ //
Rām, Su, 7, 58.1 ūrupārśvakaṭīpṛṣṭham anyonyasya samāśritāḥ /
Rām, Su, 8, 39.1 bhujapārśvāntarasthena kakṣageṇa kṛśodarī /
Rām, Su, 21, 14.2 nirjitāḥ samare yena sa te pārśvam upāgataḥ //
Rām, Su, 38, 5.1 manaḥśilāyāstilako gaṇḍapārśve niveśitaḥ /
Rām, Su, 42, 9.2 tataḥ pārśve 'tivipulāṃ dadarśa mahatīṃ śilām //
Rām, Su, 56, 82.2 rāmalakṣmaṇayoḥ pārśvaṃ nayāmi tvāṃ kim uttaram //
Rām, Yu, 4, 13.2 pālayan dakṣiṇaṃ pārśvam ṛṣabho vānararṣabhaḥ //
Rām, Yu, 4, 14.2 yātu vānaravāhinyāḥ savyaṃ pārśvam adhiṣṭhitaḥ //
Rām, Yu, 4, 30.2 arkaścātibalaḥ pārśvam ekaṃ tasyābhirakṣati //
Rām, Yu, 4, 36.1 tasya dāśaratheḥ pārśve śūrāste kapikuñjarāḥ /
Rām, Yu, 5, 3.2 pārśvasthaṃ lakṣmaṇaṃ dṛṣṭvā rāmo vacanam abravīt //
Rām, Yu, 18, 18.1 yaḥ sthitaṃ yojane śailaṃ gacchan pārśvena sevate /
Rām, Yu, 19, 8.1 yāvetāvetayoḥ pārśve sthitau parvatasaṃnibhau /
Rām, Yu, 19, 22.1 yaścaiṣa dakṣiṇe pārśve śuddhajāmbūnadaprabhaḥ /
Rām, Yu, 37, 17.2 vānarāṃścāpi duḥkhārtān rāmalakṣmaṇapārśvataḥ //
Rām, Yu, 38, 11.2 magnā cotsaṅginī nābhiḥ pārśvoraskaṃ ca me citam //
Rām, Yu, 40, 23.2 suṣeṇaṃ śvaśuraṃ pārśve sugrīvastam uvāca ha //
Rām, Yu, 42, 11.1 pārśveṣu dāritāḥ kecit kecid rāśīkṛtā drumaiḥ /
Rām, Yu, 42, 21.1 vibhinnahṛdayāḥ kecid ekapārśvena śāyitāḥ /
Rām, Yu, 55, 67.2 nakhaiśca karṇau daśanaiśca nāsāṃ dadaṃśa pārśveṣu ca kumbhakarṇam //
Rām, Yu, 59, 20.1 dvau ca khaḍgau rathagatau pārśvasthau pārśvaśobhinau /
Rām, Yu, 59, 20.1 dvau ca khaḍgau rathagatau pārśvasthau pārśvaśobhinau /
Rām, Yu, 59, 102.2 sa sāyakastasya suparṇavegas tadātivegena jagāma pārśvam //
Rām, Yu, 83, 41.2 nirucchvāsā hatāḥ kecit kecit pārśveṣu dāritāḥ /
Rām, Yu, 84, 31.1 sphurantaṃ parivartantaṃ pārśvena rudhirokṣitam /
Rām, Yu, 86, 3.2 vānarāṇāṃ susaṃkruddhaḥ pārśvaṃ keṣāṃ vyadārayat //
Rām, Yu, 99, 43.2 rāmapārśvam upāgamya tadātiṣṭhad vinītavat //
Rām, Yu, 102, 17.1 tataḥ pārśvagataṃ dṛṣṭvā savimarśaṃ vicārayan /
Rām, Yu, 103, 1.1 tāṃ tu pārśve sthitāṃ prahvāṃ rāmaḥ samprekṣya maithilīm /
Rām, Yu, 114, 16.1 tataḥ paścācchūrpaṇakhā rāmapārśvam upāgatā /
Rām, Utt, 2, 6.1 sa tu dharmaprasaṅgena meroḥ pārśve mahāgireḥ /
Rām, Utt, 10, 35.2 cintitā copatasthe 'sya pārśvaṃ devī sarasvatī //
Rām, Utt, 10, 36.1 prāñjaliḥ sā tu pārśvasthā prāha vākyaṃ sarasvatī /
Rām, Utt, 15, 10.2 tasya tena prahāreṇa mukuṭaḥ pārśvam āgataḥ /
Rām, Utt, 16, 7.1 tataḥ pārśvam upāgamya bhavasyānucaro balī /
Rām, Utt, 22, 5.1 kāladaṇḍaśca pārśvastho mūrtimān syandane sthitaḥ /
Rām, Utt, 22, 28.1 yasya pārśveṣu niśchidrāḥ kālapāśāḥ pratiṣṭhitāḥ /
Rām, Utt, 29, 18.2 dakṣiṇena tu pārśvena praviveśa śatakratuḥ //
Rām, Utt, 50, 4.2 upaviṣṭaṃ vasiṣṭhasya savye pārśve mahāmunim /
Rām, Utt, 66, 12.2 śaivalasyottare pārśve dadarśa sumahat saraḥ //
Rām, Utt, 90, 10.2 sindhor ubhayataḥ pārśve deśaḥ paramaśobhanaḥ //
Rām, Utt, 99, 6.1 rāmasya pārśve savye tu padmā śrīḥ susamāhitā /
Saundarānanda
SaundĀ, 1, 5.1 tasya vistīrṇatapasaḥ pārśve himavataḥ śubhe /
SaundĀ, 6, 46.1 aṅke 'pi lakṣmyā na sa nirvṛtaḥ syāt tvaṃ tasya pārśve yadi tatra na syāḥ /
SaundĀ, 7, 8.1 latāṃ praphullāmatimuktakasya cūtasya pārśve parirabhya jātām /
SaundĀ, 14, 33.1 dakṣiṇena tu pārśvena sthitayālokasaṃjñayā /
SaundĀ, 18, 61.2 svasthaḥ praśāntahṛdayo vinivṛttakāryaḥ pārśvānmuneḥ pratiyayau vimadaḥ karīva //
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
Agnipurāṇa
AgniPur, 19, 10.2 pārśvato vihariṣyāmītyevam prāptaś ca īśvarāt //
AgniPur, 250, 7.2 kaṭyāṃ baddhvā tataḥ khaḍgaṃ vāmapārśvāvalambitam //
Amarakośa
AKośa, 2, 334.2 śiro'sthani karoṭiḥ strī pārśvāsthani tu parśukā //
AKośa, 2, 344.1 bāhumūle ubhe kakṣau pārśvamastrī tayoradhaḥ /
AKośa, 2, 506.2 pārśvabhāgaḥ pakṣabhāgo dantabhāgastu yo 'grataḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 17.2 kāsāmapīnasaśvāsapārśvarukṣu ca śasyate //
AHS, Sū., 6, 108.1 hidhmākāsaviṣaśvāsapārśvarukpūtigandhahā /
AHS, Sū., 11, 21.2 kukṣau bhramati yāty ūrdhvaṃ hṛtpārśve pīḍayan bhṛśam //
AHS, Sū., 14, 30.1 vastihṛnmūrdhajaṅghorutrikapārśvarujā jvaraḥ /
AHS, Sū., 17, 26.1 aṅgamardakaṭīpārśvapṛṣṭhakukṣihanugrahe /
AHS, Sū., 18, 6.1 udāvartabhramāṣṭhīlāpārśvarugvātarogiṇaḥ /
AHS, Sū., 18, 20.2 ubhe pārśve lalāṭaṃ ca vamataś cāsya dhārayet //
AHS, Sū., 20, 20.2 śanair ucchidya niṣṭhīvet pārśvayor ubhayos tataḥ //
AHS, Sū., 27, 13.1 vidradhau pārśvaśūle ca pārśvakakṣāstanāntare /
AHS, Sū., 27, 29.2 vidhyed ālambamānasya bāhubhyāṃ pārśvayoḥ sirām //
AHS, Sū., 28, 20.2 śalyaṃ na nirghātyam uraḥkakṣāvaṅkṣaṇapārśvagam //
AHS, Sū., 29, 28.2 pārśve savye 'pasavye vā nādhastān naiva copari //
AHS, Sū., 29, 62.2 śākhāvadanakarṇoraḥpṛṣṭhapārśvagalodare //
AHS, Śār., 1, 32.1 ārohet strī tu vāmena tasya dakṣiṇapārśvataḥ /
AHS, Śār., 1, 69.2 prāg dakṣiṇastanastanyā pūrvaṃ tatpārśvaceṣṭinī //
AHS, Śār., 1, 72.2 yamau pārśvadvayonnāmāt kukṣau droṇyām iva sthite //
AHS, Śār., 3, 22.2 pārśvayoḥ ṣoḍaśaikaikām ūrdhvagāṃ varjayet tayoḥ //
AHS, Śār., 3, 23.1 dvādaśadviguṇāḥ pṛṣṭhe pṛṣṭhavaṃśasya pārśvayoḥ /
AHS, Śār., 4, 15.1 apastambhāvuraḥpārśve nāḍyāvanilavāhinī /
AHS, Śār., 4, 16.1 pṛṣṭhavaṃśorasor madhye tayoreva ca pārśvayoḥ /
AHS, Śār., 4, 17.2 pārśvayoḥ pṛṣṭhavaṃśasya śroṇikarṇau prati sthite //
AHS, Śār., 4, 19.1 pṛṣṭhavaṃśaṃ hyubhayato yau saṃdhī kaṭipārśvayoḥ /
AHS, Śār., 4, 20.2 pārśvāntaranibaddhau yāvupari śroṇikarṇayoḥ //
AHS, Śār., 4, 22.1 pārśvāntaranibaddhau ca madhye jaghanapārśvayoḥ /
AHS, Śār., 4, 22.1 pārśvāntaranibaddhau ca madhye jaghanapārśvayoḥ /
AHS, Śār., 4, 24.2 bāhumūlābhisaṃbaddhe pṛṣṭhavaṃśasya pārśvayoḥ //
AHS, Śār., 5, 77.1 yakṣmā pārśvarujānāharaktacchardyaṃsatāpinam /
AHS, Śār., 5, 80.1 hṛtpārśvāṅgarujāchardipāyupākajvarāturam /
AHS, Nidānasthāna, 2, 13.1 chidyanta iva cāsthīni pārśvagāni viśeṣataḥ /
AHS, Nidānasthāna, 2, 29.2 akṣiṇī piṇḍikāpārśvamūrdhaparvāsthirugbhramaḥ //
AHS, Nidānasthāna, 3, 20.2 kṣipann ivākṣiṇī pṛṣṭham uraḥ pārśve ca pīḍayan //
AHS, Nidānasthāna, 3, 23.1 hṛtpārśvoraḥśiraḥśūlaṃ mohakṣobhasvarakṣayān /
AHS, Nidānasthāna, 3, 31.1 pārāvata ivākūjan pārśvaśūlī tato 'sya ca /
AHS, Nidānasthāna, 3, 34.1 lucyete iva pārśve ca hṛdayaṃ patatīva ca /
AHS, Nidānasthāna, 4, 4.2 prāgrūpaṃ tasya hṛtpārśvaśūlaṃ prāṇavilomatā //
AHS, Nidānasthāna, 4, 6.2 parigṛhya śirogrīvam uraḥ pārśve ca pīḍayan //
AHS, Nidānasthāna, 5, 14.2 tiryaksthe pārśvarugdoṣe saṃdhige bhavati jvaraḥ //
AHS, Nidānasthāna, 5, 16.2 tatra vātācchiraḥpārśvaśūlam aṃsāṅgamardanam //
AHS, Nidānasthāna, 5, 31.2 nābhipṛṣṭhaṃ rujan vāyuḥ pārśve cāhāram utkṣipet //
AHS, Nidānasthāna, 6, 16.1 śiraḥpārśvāsthirukkampo marmabhedas trikagrahaḥ /
AHS, Nidānasthāna, 7, 31.1 śiraḥpārśvāṃsakaṭyūruvaṅkṣaṇābhyadhikavyathāḥ /
AHS, Nidānasthāna, 7, 48.1 tena tīvrā rujā koṣṭhapṛṣṭhahṛtpārśvagā bhavet /
AHS, Nidānasthāna, 8, 22.2 pārśvoruvaṅkṣaṇagrīvārujābhīkṣṇaṃ viṣūcikā //
AHS, Nidānasthāna, 9, 2.2 pārśvebhyaḥ pūryate sūkṣmaiḥ syandamānairanāratam //
AHS, Nidānasthāna, 11, 15.1 kukṣipārśvāntarāṃsārtiḥ kukṣāvāṭopajanma ca /
AHS, Nidānasthāna, 11, 16.1 pārśvayośca vyathā pāyau pavanasya nirodhanam /
AHS, Nidānasthāna, 11, 41.1 gulma ityucyate vastinābhihṛtpārśvasaṃśrayaḥ /
AHS, Nidānasthāna, 12, 13.1 kukṣipārśvodarakaṭīpṛṣṭharuk parvabhedanam /
AHS, Nidānasthāna, 12, 23.2 vāmapārśvāśritaḥ plīhā cyutaḥ sthānād vivardhate //
AHS, Nidānasthāna, 12, 28.1 plīhavad dakṣiṇāt pārśvāt kuryād yakṛd api cyutam /
AHS, Nidānasthāna, 13, 10.1 śophānāhāsyavairasyaviṭśoṣāḥ pārśvamūrdharuk /
AHS, Nidānasthāna, 15, 24.1 pārśvayor vedanāṃ vākyahanupṛṣṭhaśirograham /
AHS, Nidānasthāna, 15, 36.1 niṣṭhīvaḥ pārśvato yāyād ekasyākṣṇo nimīlanam /
AHS, Cikitsitasthāna, 1, 28.1 vastipārśvaśiraḥśūlī vyāghrīgokṣurasādhitām /
AHS, Cikitsitasthāna, 1, 63.1 kaphavātajvaraṣṭhīvakukṣihṛtpārśvavedanāḥ /
AHS, Cikitsitasthāna, 1, 67.1 sakāsaśvāsapārśvārtau vātaśleṣmottare jvare /
AHS, Cikitsitasthāna, 1, 91.2 aruciṃ bhṛśatāpam aṃsayor vamathuṃ pārśvaśirorujaṃ kṣayam //
AHS, Cikitsitasthāna, 1, 111.2 kāsācchvāsācchiraḥśūlāt pārśvaśūlāccirajvarāt //
AHS, Cikitsitasthāna, 3, 6.1 sa kāsaśvāsahṛtpārśvagrahaṇīrogagulmanut /
AHS, Cikitsitasthāna, 3, 21.2 kaṭīhṛtpārśvakoṣṭhārtiśvāsahidhmāpraṇāśanīm //
AHS, Cikitsitasthāna, 3, 74.1 pārśvavastisaruk cālpapittāgnis tāṃ surāyutām /
AHS, Cikitsitasthāna, 3, 83.2 raktaniṣṭhīvahṛtpārśvarukpipāsājvarān api //
AHS, Cikitsitasthāna, 3, 92.2 hṛtpārśvārtiṣu pānaṃ syājjīvanīyasya sarpiṣaḥ //
AHS, Cikitsitasthāna, 3, 144.1 rucyaṃ tad dīpanaṃ balyaṃ pārśvārtiśvāsakāsajit /
AHS, Cikitsitasthāna, 4, 26.1 kāsahṛdgrahapārśvārtihidhmāśvāsapraśāntaye /
AHS, Cikitsitasthāna, 4, 45.2 pārśvarugjvarakāsaghnaṃ hidhmāśvāsaharaṃ param //
AHS, Cikitsitasthāna, 4, 55.1 śākhānilārśograhaṇīhidhmāhṛtpārśvavedanāḥ /
AHS, Cikitsitasthāna, 5, 20.1 śiraḥpārśvāṃsaśūlaghnaṃ kāsaśvāsajvarāpaham /
AHS, Cikitsitasthāna, 5, 27.2 kāsaśvāsasvarabhraṃśaśoṣahṛtpārśvaśūlajit //
AHS, Cikitsitasthāna, 5, 34.2 svaryāḥ kāsakṣayaśvāsapārśvarukkaphanāśanāḥ //
AHS, Cikitsitasthāna, 5, 55.1 prasekārucihṛtpārśvakāsaśvāsagalāmayān /
AHS, Cikitsitasthāna, 5, 58.1 vibandhakāsahṛtpārśvaplīhārśograhaṇīgadān /
AHS, Cikitsitasthāna, 5, 60.1 kāsaśvāsārucicchardiplīhahṛtpārśvaśūlanut /
AHS, Cikitsitasthāna, 5, 65.1 snigdhān utkārikāpiṇḍaiḥ śiraḥpārśvagalādiṣu /
AHS, Cikitsitasthāna, 5, 66.1 śiro'ṃsapārśvaśūleṣu yathādoṣavidhiṃ caret /
AHS, Cikitsitasthāna, 6, 29.1 pathyayā ca śṛtaṃ pārśvahṛdrujāgulmajid ghṛtam /
AHS, Cikitsitasthāna, 6, 35.1 hṛtpārśvayoniśūleṣu khāded gulmodareṣu ca /
AHS, Cikitsitasthāna, 7, 24.2 kāse saraktaniṣṭhīve pārśvastanarujāsu ca //
AHS, Cikitsitasthāna, 10, 18.2 vātaśleṣmātmanāṃ chardigrahaṇīpārśvahṛdrujām //
AHS, Cikitsitasthāna, 11, 53.1 samagraṃ sarpavaktreṇa strīṇāṃ vastis tu pārśvagaḥ /
AHS, Cikitsitasthāna, 13, 19.2 tatpārśvapīḍanāt suptau dāhādiṣvalpakeṣu ca //
AHS, Cikitsitasthāna, 13, 50.2 tato 'nyapārśve 'nye tvāhur dahed vānāmikāṅguleḥ //
AHS, Cikitsitasthāna, 14, 12.2 vātagulmodarānāhapārśvahṛtkoṣṭhavedanāḥ //
AHS, Cikitsitasthāna, 14, 32.2 hṛtpārśvavastitrikayonipāyuśūlāni vāyvāmakaphodbhavāni //
AHS, Cikitsitasthāna, 15, 45.1 pārśvaśūlam upastambhaṃ hṛdgrahaṃ ca samīraṇaḥ /
AHS, Cikitsitasthāna, 15, 58.1 sphuraṇākṣepasaṃdhyasthipārśvapṛṣṭhatrikārtiṣu /
AHS, Cikitsitasthāna, 16, 48.1 daurbalyālpāgnipārśvārtihidhmāśvāsārucijvaraiḥ /
AHS, Cikitsitasthāna, 21, 36.2 yavakvāthāmbunā peyaṃ hṛtpārśvārtyapatantrake //
AHS, Cikitsitasthāna, 22, 14.1 viśeṣāt pāyupārśvoruparvāsthijaṭharārtiṣu /
AHS, Kalpasiddhisthāna, 3, 12.1 bhṛśam ādhmāpayennābhiṃ pṛṣṭhapārśvaśirorujam /
AHS, Kalpasiddhisthāna, 3, 17.2 hidhmāpārśvarujākāsadainyalālākṣivibhramaiḥ //
AHS, Kalpasiddhisthāna, 5, 13.2 pṛṣṭhapārśvodaraṃ mṛjyāt karairuṣṇairadhomukham //
AHS, Kalpasiddhisthāna, 5, 31.1 pārśvarugveṣṭanair vidyād vāyunā sneham āvṛtam /
AHS, Utt., 3, 23.1 pārśvasyaikasya śītatvam uṣṇatvam aparasya ca /
AHS, Utt., 12, 5.2 pārśve paśyen na pārśvasthe timirākhyo 'yam āmayaḥ //
AHS, Utt., 12, 5.2 pārśve paśyen na pārśvasthe timirākhyo 'yam āmayaḥ //
AHS, Utt., 14, 12.2 daivacchidraṃ nayet pārśvād ūrdhvam āmanthayan iva //
AHS, Utt., 14, 17.2 viddhād anyena pārśvena tam uttānaṃ dvayor vyadhe //
AHS, Utt., 19, 10.2 sāgnisādajvaraśvāsakāsoraḥpārśvavedanaḥ //
AHS, Utt., 21, 46.2 vṛndo vṛttonnato dāhajvarakṛd galapārśvagaḥ //
AHS, Utt., 25, 15.2 sevanījaṭharaśrotrapārśvakakṣāstaneṣu ca //
AHS, Utt., 26, 32.1 bhinne koṣṭhe 'sṛjā pūrṇe mūrchāhṛtpārśvavedanāḥ /
AHS, Utt., 26, 36.2 asṛjā syandamānena pārśve mūtreṇa vastivat //
AHS, Utt., 27, 28.2 jaṅghorvoḥ pārśvayor dvau dvau tala ekaśca kīlakaḥ //
AHS, Utt., 28, 31.1 pārśvaṃ gatena śastreṇa chedo gotīrthako mataḥ /
AHS, Utt., 28, 31.2 sarvataḥ sarvatobhadraḥ pārśvacchedo 'rdhalāṅgalaḥ //
AHS, Utt., 28, 32.1 pārśvadvaye lāṅgalakaḥ samastāṃścāgninā dahet /
AHS, Utt., 29, 26.1 tāṃ tyajet sajvaracchardipārśvarukkāsapīnasām /
AHS, Utt., 30, 29.2 ityaśāntau gadasyānyapārśvajaṅghāsamāśritam //
AHS, Utt., 30, 31.2 pārṣṇiṃ prati dvādaśa cāṅgulāni muktvendravastiṃ ca gadānyapārśve /
AHS, Utt., 33, 30.2 sraṃsaṃ vaṅkṣaṇapārśvādau vyathāṃ gulmaṃ krameṇa ca //
AHS, Utt., 34, 31.2 yonipārśvārtihṛdrogagulmārśovinivṛttaye //
AHS, Utt., 40, 56.1 kāse nidigdhikā pārśvaśūle puṣkarajā jaṭā /
Bodhicaryāvatāra
BoCA, 9, 80.1 na hastau nāpyayaṃ pārśvau na kakṣau nāṃsalakṣaṇaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 20.1 anyataś ca mukhaṃ kṛtvā pārśvaspandanasūcitam /
BKŚS, 10, 4.2 ātatajyadhanuṣpāṇiḥ pārśvaṃ hariśikho 'bhavat //
BKŚS, 16, 69.1 pārśve pāyasapātryāś ca tejasvimaṇibhājane /
BKŚS, 17, 129.2 pārśve gandharvadattāyā dattam āsanam āsthitaḥ //
BKŚS, 20, 125.2 yāv etau pārśvayor asya bhujāv iva mahābalau //
BKŚS, 22, 97.1 pārśvayor ubhayor dīrghā yā cāsanaparaṃparā /
Daśakumāracarita
DKCar, 2, 2, 153.1 tato niṣpatya kvacinmuṣitakaṃ nidhāya samuccalantau nāgarikasaṃpāte mārgapārśvaśāyinaṃ kaṃcin mattavāraṇam uparipuruṣam ākṛṣyādhyārohāva //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 3, 112.1 punar udīcā pāṭalipathena sparśalabhyaviśālasaudhakuḍyodareṇa śarakṣepamiva gatvā punaḥ prācā piṇḍībhāṇḍīraṣaṇḍamaṇḍitobhayapārśvena saikatapathena kiṃcid uttaram atikramya punaravācīṃ cūtavīthīmagāhiṣi //
DKCar, 2, 3, 114.1 praviśya caikapārśve phullapuṣpanirantarakuraṇṭapotapaṅktibhittiparigataṃ garbhagṛham avanipatitāruṇāśokalatāmayam abhinavakusumakorakapulakalāñchitaṃ pratyagrapravālapaṭalapāṭalaṃ kapāṭam udghāṭya prāvikṣam tatra cāsītsvāstīrṇaṃ kusumaśayanam suratopakaraṇavastugarbhāścabhṛṅgārakaḥ //
DKCar, 2, 3, 117.1 śrutvaiva saṃketagṛhānnirgatya raktāśokaskandhapārśvavyavahitāṅgayaṣṭiḥ sthito 'smi //
DKCar, 2, 5, 1.1 so 'pi praṇamya vijñāpayāmāsa deva devasyānveṣaṇāya dikṣu bhraman abhraṅkaṣasyāpi vindhyapārśvarūḍhasya vanaspateradhaḥ pariṇatapataṅgabālapallavāvataṃsite paścimadigaṅganāmukhe palvalāmbhasy upaspṛśyopāsya saṃdhyām tamaḥsamīkṛteṣu nimnonnateṣu gantum akṣamaḥ kṣamātale kisalayair uparacayya śayyāṃ śiśayiṣamāṇaḥ śirasi kurvannañjalim yasminvanaspatau vasati devatā saiva me śaraṇamastu śarārucakracārabhīṣaṇāyāṃ śarvagalaśyāmaśārvarāndhakārapūrādhmātagabhīragahvarāyām asyāṃ mahāṭavyāmekakasya prasuptasya ityupadhāya vāmabhujamaśayiṣi //
DKCar, 2, 5, 15.1 sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa //
DKCar, 2, 5, 27.1 atītāyāṃ tu yāminyāṃ devadevasya tryambakasya śrāvastyāmutsavasamājamanubhūya bandhujanaṃ ca sthānasthānebhyaḥ saṃnipātitamabhisamīkṣya muktaśāpā patyuḥ pārśvamabhisarāmīti prasthitāyāmeva mayi tvamatrābhyupetya pratipanno 'smi śaraṇamihatyāṃ devatām iti prasupto 'si //
DKCar, 2, 5, 33.1 bhavedānīṃ bhartṛpārśvagāminī //
DKCar, 2, 5, 71.1 punastamādāya tāmapi vyājasuptām ullasanmadanarāgavihvalāṃ vallabhāṃ tatraivābhilikhya kācidevaṃbhūtā yuvatirīdṛśasya puṃsaḥ pārśvaśāyinyaraṇyānīprasuptena mayopalabdhā //
DKCar, 2, 6, 225.1 na cetpratītha praṇidhiṃ prahiṇutāsyā bandhupārśvam iti //
DKCar, 2, 6, 236.1 lakṣma caitaddakṣiṇapārśvavarti //
DKCar, 2, 8, 218.0 yadyevamudyāne tiṣṭha iti taṃ jarantamādiśya tatprakāraikapārśve kvacicchūnyamaṭhikāyāṃ mātrāḥ samavatārya tadrakṣaṇaniyuktarājaputraḥ kṛtakuśīlavaveṣalīlaḥ pracaṇḍavarmāṇametyānvarañjayam //
DKCar, 2, 8, 221.0 prāgeva tasmindurgāgṛhe pratimādhiṣṭhāna eva mayā kṛtaṃ bhagnapārśvasthairyasthūlaprastarasthagitabāhyadvāraṃ bilam //
DKCar, 2, 8, 224.0 aṇutararandhrapraviṣṭena tena nādenāhaṃ dattasaṃjñaḥ śirasaivotkṣipya sapratimaṃ lohapādapīṭham aṃsalapuruṣaprayatnaduścalam ubhayakaravidhṛtam ekapārśvam ekato niveśya niragamam //
Divyāvadāna
Divyāv, 7, 64.0 pārśve cāsyā divyā sudhā sajjīkṛtā tiṣṭhati //
Divyāv, 8, 374.0 tataḥ supriyo mahāsārthavāhaścatūratnamayasya parvatasya dakṣiṇena pārśvenāṭavyāṃ sthalena samprasthito mūlaphalāni bhakṣayamāṇaḥ //
Divyāv, 12, 336.1 atha brahmādayo devā bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavataḥ pādau śirasā vanditvā dakṣiṇaṃ pārśvaṃ niśritya niṣaṇṇāḥ //
Divyāv, 12, 337.1 śakrādayo devā bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavataḥ pādau śirasā vanditvā vāmaṃ pārśvaṃ niśritya niṣaṇṇāḥ //
Divyāv, 17, 284.1 adrākṣīdrājā māndhātaḥ sumerupārśvenānuyāyaṃś citropacitrān vṛkṣānāpīḍakajātān //
Divyāv, 17, 291.1 adrākṣīdrājā māndhātā sumerupārśvenānuyāyañ śvetaśvetaṃ pṛthivīpradeśaṃ dṛṣṭvā ca punar divaukasaṃ yakṣaṃ āmantrayate kimetaddivaukasa śvetaśvetaṃ pṛthivīpradeśam etaddeva uttarakauravakāṇāṃ manuṣyāṇām akṛṣṭoptaṃ taṇḍulaphalaśālim yata uttarakauravakā manuṣyā akṛṣṭoptaṃ taṇḍulaphalaśāliṃ paribhuñjanti //
Divyāv, 17, 338.1 sumeruḥ parvatarājā aśītiyojanasahasrāṇyadhastāt kāñcanamayyāṃ bhūmau pratiṣṭhito 'śītiyojanasahasrāṇyudakādabhyudgata ūrdhvamadhaśca ṣaṣṭiyojanaśatasahasraṃ pārśvaṃ pārśvam aśītiyojanasahasrāṇi tadbhavati samantaparikṣepeṇa viṃśatyadhikāni trīṇi yojanaśatasahasrāṇi //
Divyāv, 17, 338.1 sumeruḥ parvatarājā aśītiyojanasahasrāṇyadhastāt kāñcanamayyāṃ bhūmau pratiṣṭhito 'śītiyojanasahasrāṇyudakādabhyudgata ūrdhvamadhaśca ṣaṣṭiyojanaśatasahasraṃ pārśvaṃ pārśvam aśītiyojanasahasrāṇi tadbhavati samantaparikṣepeṇa viṃśatyadhikāni trīṇi yojanaśatasahasrāṇi //
Divyāv, 18, 319.1 yatastena mahāśreṣṭhinā saṃcintya yathaitat suvarṇaṃ tatraiva garbhasaṃsthaṃ syāt tathā kartavyamiti tasya stūpasya sarvaireva caturbhiḥ pārśvaiḥ pratikaṇṭhukayā catvāri sopānāni ārabdhāni kārayitum //
Divyāv, 18, 327.1 tena ca mahāśreṣṭhinā tasya stūpasya caturbhiḥ pārśvaiścatvāro dvārakoṣṭhakā māpitāḥ caturbhiḥ pārśvaiścatvāri mahācaityāni kāritāni tadyathā jātirabhisambodhirdharmacakrapravartanaṃ parinirvāṇam //
Divyāv, 18, 327.1 tena ca mahāśreṣṭhinā tasya stūpasya caturbhiḥ pārśvaiścatvāro dvārakoṣṭhakā māpitāḥ caturbhiḥ pārśvaiścatvāri mahācaityāni kāritāni tadyathā jātirabhisambodhirdharmacakrapravartanaṃ parinirvāṇam //
Harivaṃśa
HV, 18, 9.2 tyaktvā kāmāṃs tapas tepe sarasas tasya pārśvataḥ //
HV, 29, 7.2 bhartur nivedya duḥkhārtā pārśvasthāśrūṇy avartayat //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 106.1 pārśve ca tasya dvitīyam aparasaṃśliṣṭaturaṅgam prāṃśum uttaptatapanīyastambhākāram pariṇatavayasamapi vyāyāmakaṭhinakāyam nīcanakhaśmaśrukeśaṃ śuktikhalatim īṣat tundilaṃ romaśoraḥsthalam anulbaṇodāraveṣatayā jarāmapi vinayamiva śikṣayantaṃ guṇānapi garimāṇamivānayantam mahānubhāvatāmapi śiṣyatāmivānayantam ācārasyāpyācāryakam iva kurvāṇaṃ dhavalavārabāṇadhāriṇaṃ dhautadukūlapaṭṭikāpariveṣṭitamauliṃ puruṣam //
Harṣacarita, 1, 125.1 tāṃ khalu devīm antarvatnīṃ viditvā vaijanane māsi prasavāya pitā patyuḥ pārśvātsvagṛham ānāyayata //
Kirātārjunīya
Kir, 4, 15.2 vyapoḍhapārśvair apavartitatrikā vikarṣaṇaiḥ pāṇivihārahāribhiḥ //
Kumārasaṃbhava
KumSaṃ, 2, 35.2 na vāti vāyus tatpārśve tālavṛntānilādhikam //
KumSaṃ, 4, 29.1 amunā nanu pārśvavartinā jagad ājñāṃ sasurāsuraṃ tava /
KumSaṃ, 6, 84.1 evaṃ vādini devarṣau pārśve pitur adhomukhī /
Kāmasūtra
KāSū, 2, 6, 11.1 pārśvayoḥ samam ūrū vinyasya pārśvayor jānunī nidadhyād ityabhyāsayogād indrāṇī //
KāSū, 2, 6, 11.1 pārśvayoḥ samam ūrū vinyasya pārśvayor jānunī nidadhyād ityabhyāsayogād indrāṇī //
KāSū, 2, 6, 17.1 sa dvividhaḥ pārśvasaṃpuṭa uttānasaṃpuṭaśca /
KāSū, 2, 6, 17.3 pārśveṇa tu śayāno dakṣiṇena nārīm adhiśayīteti sārvatrikam etat //
KāSū, 2, 7, 2.2 skandhau śiraḥ stanāntaraṃ pṛṣṭhaṃ jaghanaṃ pārśva iti sthānāni //
KāSū, 2, 7, 19.2 rāgāvasānakāle jaghanapārśvayostāḍanam ityatitvarayā ca ā parisamāpteḥ //
KāSū, 2, 7, 23.1 kīlām urasi kartarīṃ śirasi viddhāṃ kapolayoḥ saṃdaṃśikāṃ stanayoḥ pārśvayośceti pūrvaiḥ saha prahaṇanam aṣṭavidham iti dākṣiṇātyānām /
KāSū, 5, 1, 16.7 prekṣitā pārśvavilokinī /
KāSū, 7, 2, 47.0 śravaṇapriyaṃgukātailena dukūlasarpanirmokeṇa vartyā dīpaṃ prajvālya pārśve dīrghīkṛtāni kāṣṭhāni sarpavad dṛśyante //
Kūrmapurāṇa
KūPur, 1, 2, 9.2 svadhāmnā pūrayantīdaṃ matpārśvaṃ samupāviśat //
KūPur, 1, 15, 107.1 tadā pārśvasthitaṃ viṣṇuṃ samprekṣya vṛṣabhadhvajaḥ /
KūPur, 1, 15, 135.2 devīpārśvasthito devo vināśāyāmaradviṣām //
KūPur, 1, 15, 143.2 bhairavo viṣṇumāhātmyaṃ praṇataḥ pārśvago 'vadat //
KūPur, 1, 15, 148.1 praṇemurgirijāṃ devīṃ vāmapārśve pinākinaḥ /
KūPur, 1, 15, 170.1 kṛtvātha pārśve bhagavantamīśo yuddhāya viṣṇuṃ gaṇadevamukhyaiḥ /
KūPur, 1, 15, 212.1 athāndhako maheśvarīṃ dadarśa devapārśvagām /
KūPur, 1, 22, 25.1 ākramya himavatpārśvamurvaśīdarśanotsukaḥ /
KūPur, 1, 22, 35.2 na tatyajātha tatpārśvaṃ tatra saṃnyastamānasaḥ //
KūPur, 1, 25, 92.2 ayaṃ me dakṣiṇe pārśve brahmā lokapitāmahaḥ /
KūPur, 1, 25, 92.3 vāmapārśve ca me viṣṇuḥ pālako hṛdaye haraḥ //
KūPur, 1, 35, 21.1 pūrvapārśve tu gaṅgāyāstrailokyakhyātimān nṛpa /
KūPur, 1, 43, 15.2 vipulaḥ paścime pārśve supārśvaścottare smṛtaḥ //
KūPur, 2, 1, 8.2 pradakṣiṇīkṛtya guruṃ prāñjaliḥ pārśvago 'bhavat //
KūPur, 2, 31, 43.2 na muñcati sadā pārśvaṃ śaṅkaro 'sāvadṛśyata //
KūPur, 2, 31, 95.1 na tatyājātha sā pārśvaṃ vyāhṛtāpi murāriṇā /
KūPur, 2, 33, 134.2 dagdhā bhagavatā pūrvaṃ dṛṣṭā matpārśvamāgatā //
KūPur, 2, 33, 137.2 bhavānīpārśvamānītā mayā rāvaṇakāmitā //
KūPur, 2, 34, 54.1 so 'nvapaśyadaśeṣasya pārśve tasya triśūlinaḥ /
KūPur, 2, 34, 60.1 kā ca sā bhagavatpārśve rājamānā vyavasthitā /
KūPur, 2, 37, 5.1 kṛtvā viśvaguruṃ viṣṇuṃ pārśve devo maheśvaraḥ /
KūPur, 2, 37, 27.2 samprekṣya jagato yoniṃ pārśvasthaṃ ca janārdanam //
KūPur, 2, 37, 72.1 yā cāsya pārśvagā bhāryā bhavadbhirabhivīkṣitā /
KūPur, 2, 37, 103.1 kṛtvā girisutāṃ gaurīṃ pārśve devaḥ pinākadhṛk /
KūPur, 2, 41, 36.1 amaro jarayā tyakto mama pārśvagataḥ sadā /
Laṅkāvatārasūtra
LAS, 1, 1.9 upetya vimānādavatīrya saparivāro bhagavantaṃ triṣkṛtvaḥ pradakṣiṇīkṛtya tūryatālāvacaraiḥ pravādyadbhir indranīlamayena daṇḍena vaiḍūryamusārapratyuptāṃ vīṇāṃ priyaṅgupāṇḍunā anarghyeṇa vastreṇa pārśvāvalambitāṃ kṛtvā ṣaḍjarṣabhagāndhāradhaivataniṣādamadhyamakaiśikagītasvaragrāmamūrchanādiyuktenānusārya salīlaṃ vīṇāmanupraviśya gāthābhigītairanugāyati sma /
LAS, 1, 44.30 ūrṇākośācca raśmiṃ niścāryamāṇaḥ pārśvorukaṭikāyācca śrīvatsātsarvaromakūpebhyo yugāntāgniriva dīpyamānaḥ tejasendradhanurudayabhāskaropamena prabhāmaṇḍalena dedīpyamānaḥ śakrabrahmalokapālairgaganatale nirīkṣyamāṇaḥ sumeruśṛṅgapratispardhini śikhare niṣaṇṇo mahāhāsamahasat /
Liṅgapurāṇa
LiPur, 1, 6, 10.2 dākṣāyaṇī satī yātā pārśvaṃ rudrasya pārvatī //
LiPur, 1, 11, 6.2 tato'sya pārśvataḥ śvetāḥ prādurbhūtā mahāyaśāḥ //
LiPur, 1, 13, 16.1 tato'sya pārśvato divyāḥ prādurbhūtāḥ kumārakāḥ /
LiPur, 1, 14, 9.2 athāsya pārśvataḥ kṛṣṇāḥ kṛṣṇasraganulepanāḥ //
LiPur, 1, 16, 36.2 tataś ca pārśvagā devyāḥ sarvarūpakumārakāḥ //
LiPur, 1, 17, 79.1 pakāramudaraṃ tasya phakāraḥ pārśvamucyate /
LiPur, 1, 17, 79.2 bakāro vāmapārśvaṃ vai bhakāraṃ skandhamasya tat //
LiPur, 1, 19, 2.2 ayaṃ me dakṣiṇe pārśve brahmā lokapitāmahaḥ //
LiPur, 1, 19, 3.1 vāme pārśve ca me viṣṇurviśvātmā hṛdayodbhavaḥ /
LiPur, 1, 25, 3.1 tadā pārśve sthito nandī śālaṅkāyanakātmajaḥ /
LiPur, 1, 43, 28.1 iṣṭo mama sadā caiva mama pārśvagataḥ sadā /
LiPur, 1, 44, 23.1 cakruḥ pādapratiṣṭhārthaṃ kalaśau cāsya pārśvagau /
LiPur, 1, 48, 31.1 tasya dakṣiṇapārśve tu jambūvṛkṣaḥ suśobhanaḥ /
LiPur, 1, 49, 28.1 vipulaḥ paścime pārśve supārśvaścottare smṛtaḥ /
LiPur, 1, 51, 26.1 tasyāścottarapārśve tu bhavasyāyatanaṃ śubham /
LiPur, 1, 70, 238.2 gāścaivāthodarādbrahmā pārśvābhyāṃ ca vinirmame //
LiPur, 1, 71, 135.1 dvārasya pārśve te tasthurdevā devasya dhīmataḥ /
LiPur, 1, 72, 22.2 merureva mahāchatraṃ mandaraḥ pārśvaḍiṇḍimaḥ //
LiPur, 1, 72, 88.1 rarāja devī devasya girijā pārśvasaṃsthitā /
LiPur, 1, 72, 89.1 śubhāvatī tadā devī pārśvasaṃsthā vibhāti sā /
LiPur, 1, 76, 51.1 samprekṣya cāndhakaṃ pārśve kṛtāñjalipuṭaṃ sthitam /
LiPur, 1, 89, 118.2 strīṇāṃ vai maithune kāle vāmapārśve prabhañjanaḥ //
LiPur, 1, 92, 149.2 dakṣiṇadvārapārśve tu kuṇḍaleśvaramīśvaram //
LiPur, 1, 106, 12.1 girijāṃ pūrvavacchaṃbhordṛṣṭvā pārśvasthitāṃ śubhām /
LiPur, 2, 6, 78.2 āgamiṣyāmi te pārśvamityuktā tamuvāca sā //
LiPur, 2, 18, 48.2 śiraḥ pāṇistathā pārśvaṃ pṛṣṭhodaramanantaram //
LiPur, 2, 25, 79.1 sraksruvasaṃskāramatho nirīkṣaṇaprokṣaṇatāḍanābhyukṣaṇādīni pūrvavat sraksruvaṃ ca hastadvaye gṛhītvā saṃsthāpanamādyena tāḍanamapi sruksruvopari darbhānulekhanamūlamadhyamāgreṇa tritvena srukśaktiṃ sruvamapi śaṃbhuṃ dakṣiṇapārśve kuśopari śaktaye namaḥ śaṃbhave namaḥ //
Matsyapurāṇa
MPur, 2, 18.1 bhujaṃgo rajjurūpeṇa manoḥ pārśvamupāgamat /
MPur, 4, 9.2 gāyatrī brahmaṇaḥpārśvaṃ tathaiva na vimuñcati //
MPur, 7, 50.1 atha bhītastathendro'pi diteḥ pārśvamupāgamat /
MPur, 54, 11.2 tathārcayedbhādrapadādvaye ca pārśve namaḥ keśiniṣūdanāya //
MPur, 77, 6.1 pañcagavyaṃ tataḥ pītvā svapettatpārśvataḥ kṣitau /
MPur, 81, 7.2 dāmodarāyetyudaraṃ pārśve ca vipulāya vai //
MPur, 92, 26.2 līlāvatī gireḥ pārśve paricaryāṃ ca pārthiva //
MPur, 93, 124.2 kūrmapṛṣṭhonnatā madhye pārśvayoścāṅgulocchritā //
MPur, 95, 12.1 pārśvau cānantadharmāya jñānabhūtāya vai kaṭim /
MPur, 106, 30.1 pūrvapārśve tu gaṅgāyās triṣu lokeṣu bhārata /
MPur, 113, 10.2 prāgāyatā mahāpārśvāḥ ṣaḍime varṣaparvatāḥ //
MPur, 113, 13.2 nānāvarṇaiḥ samaḥ pārśvaiḥ prajāpatiguṇānvitaḥ //
MPur, 113, 16.1 pārśvamuttaratastasya raktavarṇaṃ svabhāvataḥ /
MPur, 113, 38.1 nānāvarṇaḥ sa pārśveṣu pūrvānte śveta ucyate /
MPur, 113, 43.2 yasyeme caturo deśā nānāpārśveṣu saṃsthitāḥ //
MPur, 113, 48.1 gandhamādanapārśve tu paścime 'maragaṇḍikaḥ /
MPur, 113, 51.2 tasya mālyavataḥ pārśve pūrve pūrvā tu gaṇḍikā /
MPur, 113, 64.1 uttareṇa tu śvetasya pārśve śṛṅgasya dakṣiṇe /
MPur, 114, 23.1 ikṣurlauhitam ityetā himavatpārśvaniḥsṛtāḥ /
MPur, 114, 73.2 merostu dakṣiṇe pārśve niṣadhasyottareṇa vā //
MPur, 119, 38.1 śobhitottamapārśvaṃ taṃ devamutpalaśīrṣakam /
MPur, 121, 67.1 meroḥ pārśvātprabhavati hradaścandraprabho mahān /
MPur, 122, 89.1 tāsāṃ sahasraśaścānyā nadyaḥ pārśvasamīpagāḥ /
MPur, 124, 33.2 evaṃ caturṣu pārśveṣu dakṣiṇānteṣu sarpati //
MPur, 124, 37.1 yādṛkpurastāttapati yādṛkpṛṣṭhe tu pārśvayoḥ /
MPur, 124, 81.1 pārśvebhyo bāhyatas tāvallokālokaśca parvataḥ /
MPur, 129, 6.1 mayatejaḥsamākrāntau tepaturmayapārśvagau /
MPur, 131, 22.1 pārśvayostārakākhyaśca vidyunmālī ca dānavaḥ /
MPur, 133, 17.1 dharāṃ kūbarakau dvau tu rudrapārśvacarāvubhau /
MPur, 133, 65.2 pṛṣṭhataścāpi pārśvābhyāṃ lokasya kṣayakṛdyathā //
MPur, 138, 47.2 pārśvasthaḥ sumahāpārśvaṃ vidyunmāliṃ mayo'bravīt //
MPur, 138, 47.2 pārśvasthaḥ sumahāpārśvaṃ vidyunmāliṃ mayo'bravīt //
MPur, 139, 43.2 dolābhūmistairvicitrā vibhāti candrasya pārśvopagatair vicitrā //
MPur, 156, 35.2 nāpaśyadvāmapārśve tu tadaṅge padmalakṣaṇam //
MPur, 171, 16.2 prāptaśca paramaṃ sthānaṃ sa tayoḥ pārśvamāgataḥ //
Meghadūta
Megh, Uttarameghaḥ, 29.1 ādhikṣāmāṃ virahaśayane saṃniṣaṇṇaikapārśvāṃ prācīmūle tanum iva kalāmātraśeṣāṃ himāṃśoḥ /
Nāṭyaśāstra
NāṭŚ, 1, 90.1 pārśve ca raṅgapīṭhasya mahendraḥ sthitavānsvayam /
NāṭŚ, 2, 67.2 raṅgapīṭhasya pārśve tu kartavyā mattavāraṇī //
NāṭŚ, 2, 78.1 vaiḍūryaṃ dakṣiṇe pārśve sphaṭikaṃ paścime tathā /
NāṭŚ, 4, 58.2 hastapādapracāraṃ tu kaṭipārśvorusaṃyutam //
NāṭŚ, 4, 61.2 vāme puṣpapuṭaḥ pārśve pādo 'gratalasaṃcaraḥ //
NāṭŚ, 4, 62.1 tathā ca saṃnataṃ pārśvaṃ talapuṣpapuṭaṃ bhavet /
NāṭŚ, 4, 73.1 saṃnataṃ yatra pārśvaṃ ca tadbhaved ardharecitam /
NāṭŚ, 4, 77.2 pārśvayoragrataścaiva yatra śliṣṭaḥ karo bhavet //
NāṭŚ, 4, 80.1 pārśvamudvāhitaṃ caiva karaṇaṃ tatkaṭīsamam /
NāṭŚ, 4, 86.2 vṛścikaṃ caraṇaṃ kṛtvā karaṃ pārśve nikuñcayet //
NāṭŚ, 4, 96.1 vāmapārśvasthitau hastau bhujaṅgatrastarecitam /
NāṭŚ, 4, 109.2 hastau tu svastikau pārśve tathā pādo nikuṭṭitaḥ //
NāṭŚ, 4, 113.1 uttāno vāmapārśvasthastatkuñcitamudāhṛtam /
NāṭŚ, 4, 116.2 ūrdhvāṅgulitalaḥ pādaḥ pārśvenordhvaṃ prasāritaḥ //
NāṭŚ, 4, 120.2 kuñcitaṃ pādamutkṣipya pārśvātpārśvaṃ tu ḍolayet //
NāṭŚ, 4, 120.2 kuñcitaṃ pādamutkṣipya pārśvātpārśvaṃ tu ḍolayet //
NāṭŚ, 4, 123.2 pārśvakrāntakramaṃ kṛtvā purastādatha pātayet //
NāṭŚ, 4, 131.2 sūcīpādo nataṃ pārśvameko vakṣaḥsthitaḥ karaḥ //
NāṭŚ, 4, 164.1 nataṃ ca pārśvaṃ kartavyaṃ budhairudghaṭṭite sadā /
NāṭŚ, 4, 166.1 ubhayoḥ pārśvayoryatra tallolitamudāhṛtam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 16.0 mūrtināma yad etad devasya dakṣiṇe pārśve sthitenodaṅmukhenopānte yad rūpam upalabhyate vṛṣadhvajaśūlapāṇinandimahākālordhvaliṅgādilakṣaṇaṃ yad vā laukikāḥ pratipadyante mahādevasyāyatanam iti tatropastheyam //
PABh zu PāśupSūtra, 2, 27, 4.2 apāṇipādodarapārśvajihvaḥ atīndriyo vyāpisvabhāvasiddhaḥ /
PABh zu PāśupSūtra, 3, 15, 12.0 pṛṣṭhataḥ padamagrataḥ pārśvataśca yojyam //
Suśrutasaṃhitā
Su, Sū., 9, 4.1 tatra puṣpaphalālābūkālindakatrapusairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābūmukheṣv eṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasaṃdhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣv agnikṣārayogyām udakapūrṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyām iti //
Su, Sū., 13, 11.2 tāsu añjanacūrṇavarṇā pṛthuśirāḥ kṛṣṇā varmimatsyavadāyatā chinnonnatakukṣiḥ karburā romaśā mahāpārśvā kṛṣṇamukhī alagardā indrāyudhavad ūrdhvarājibhiścitritā indrāyudhā īṣadasitapītikā vicitrapuṣpākṛticitrā sāmudrikā govṛṣaṇavadadhobhāge dvidhābhūtākṛtiraṇumukhī gocandaneti /
Su, Sū., 13, 12.2 tatra manaḥśilārañjitābhyām iva pārśvābhyāṃ pṛṣṭhe snigdhamudgavarṇā kapilā yakṛdvarṇā śīghrapāyinī dīrghatīkṣṇamukhī śaṅkumukhī mūṣikākṛtivarṇāniṣṭagandhā ca mūṣikā mudgavarṇā puṇḍarīkatulyavaktrā puṇḍarīkamukhī snigdhā padmapattravarṇāṣṭādaśāṅgulapramāṇā sāvarikā sā ca paśvarthe ityetā aviṣā vyākhyātāḥ //
Su, Sū., 15, 11.1 purīṣakṣaye hṛdayapārśvapīḍā saśabdasya ca vāyor ūrdhvagamanaṃ kukṣau saṃcaraṇaṃ ca mūtrakṣaye vastitodo 'lpamūtratā ca atrāpi svayonivardhanadravyāṇi pratīkāraḥ /
Su, Sū., 15, 14.1 raso 'tivṛddho hṛdayotkledaṃ prasekaṃ cāpādayati raktaṃ raktāṅgākṣitāṃ sirāpūrṇatvaṃ ca māṃsaṃ sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāṃ ca medaḥ snigdhāṅgatām udarapārśvavṛddhiṃ kāsaśvāsādīn daurgandhyaṃ ca asthyadhyasthīnyadhidantāṃś ca majjā sarvāṅganetragauravaṃ ca śukraṃ śukrāśmarīm atiprādurbhāvaṃ ca //
Su, Sū., 18, 24.1 tatra sphikkukṣikakṣāvaṅkṣaṇoruśiraḥsu gāḍhaḥ śākhāvadanakarṇakaṇṭhameḍhramuṣkapṛṣṭhapārśvodaroraḥsu samaḥ akṣṇoḥ sandhiṣu ca śithila iti //
Su, Sū., 23, 6.1 akṣidantanāsāpāṅgaśrotranābhijaṭharasevanīnitambapārśvakukṣivakṣaḥkakṣāstanasaṃdhibhāgagatāḥ saphenapūyaraktānilavāhino 'ntaḥśalyāś ca duścikitsyāḥ adhobhāgāś cordhvabhāganirvāhiṇo romāntopanakhamarmajaṅghāsthisaṃśritāś ca bhagandaram api cāntarmukhaṃ sevanīkuṭakāsthisaṃśritam //
Su, Sū., 35, 4.1 tatra mahāpāṇipādapārśvapṛṣṭhastanāgradaśanavadanaskandhalalāṭaṃ dīrghāṅguliparvocchvāsaprekṣaṇabāhuṃ vistīrṇabhrūstanāntaroraskaṃ hrasvajaṅghāmeḍhragrīvaṃ gambhīrasattvasvaranābhim anuccair baddhastanam upacitamahāromaśakarṇaṃ paścānmastiṣkaṃ snātānuliptaṃ mūrdhānupūrvyā viśuṣyamāṇaśarīraṃ paścācca viśuṣyamāṇahṛdayaṃ puruṣaṃ jānīyāddīrghāyuḥ khalvayam iti /
Su, Sū., 42, 10.4 kaṭuko dīpanaḥ pācano rocanaḥ śodhanaḥ sthaulyālasyakaphakṛmiviṣakuṣṭhakaṇḍūpaśamanaḥ sandhibandhavicchedano 'vasādanaḥ stanyaśukramedasām upahantā ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno bhramamadagalatālvoṣṭhaśoṣadāhasaṃtāpabalavighātakampatodabhedakṛt karacaraṇapārśvapṛṣṭhaprabhṛtiṣu ca vātaśūlānāpādayati /
Su, Sū., 44, 51.2 ajīrṇapārśvarukpāṇḍuplīhodaranibarhaṇam //
Su, Sū., 45, 29.2 pārśvaśūle pratiśyāye vātaroge galagrahe //
Su, Sū., 46, 234.1 pittakṛt pārśvaśūlaghnaḥ surasaḥ samudāhṛtaḥ /
Su, Sū., 46, 455.2 tāni dakṣiṇapārśve tu bhuñjānasyopakalpayet //
Su, Sū., 46, 456.2 khaḍān yūṣāṃśca peyāṃśca savye pārśve pradāpayet //
Su, Sū., 46, 487.2 tataḥ pādaśataṃ gatvā vāmapārśvena saṃviśet //
Su, Nid., 1, 23.1 mohaṃ mūrcchāṃ pipāsāṃ ca hṛdgrahaṃ pārśvavedanām /
Su, Nid., 1, 55.2 viṣṭabdhākṣaḥ stabdhahanurbhagnapārśvaḥ kaphaṃ vaman //
Su, Nid., 1, 71.1 grīvācibukadantānāṃ tasmin pārśve tu vedanā /
Su, Nid., 1, 89.1 vimuktapārśvahṛdayaṃ tadevāmāśayotthitam /
Su, Nid., 2, 10.1 tatra mārutāt pariśuṣkāruṇavivarṇāni viṣamamadhyāni kadambapuṣpatuṇḍikerīnāḍīmukulasūcīmukhākṛtīni ca bhavanti tair upadrutaḥ saśūlaṃ saṃhatam upaveśyate kaṭīpṛṣṭhapārśvameḍhragudanābhipradeśeṣu cāsya vedanā bhavanti gulmāṣṭhīlāplīhodarāṇi cāsya tannimittānyeva bhavanti kṛṣṇatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 3, 23.2 ā mukhāt salile nyastaḥ pārśvebhyaḥ pūryate navaḥ //
Su, Nid., 7, 8.2 saṃgṛhya pārśvodarapṛṣṭhanābhīryadvardhate kṛṣṇasirāvanaddham //
Su, Nid., 7, 15.2 vāme ca pārśve parivṛddhimeti viśeṣataḥ sīdati cāturo 'tra //
Su, Nid., 8, 3.1 grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhanānmucyate garbhaḥ phalam iva vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṃsamānaḥ koṣṭhasaṃkṣobhamāpādayati tasyā jaṭharasaṃkṣobhād vāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām anyatamam āpādya garbhaṃ cyāvayati taruṇaṃ śoṇitasrāveṇa tam eva kadācid vivṛddham asamyagāgatam apatyapatham anuprāptam anirasyamānaṃ viguṇāpānasaṃmohitaṃ garbhaṃ mūḍhagarbhamityācakṣate //
Su, Nid., 8, 5.1 tatra kaściddvābhyāṃ sakthibhyāṃ yonimukhaṃ pratipadyate kaścidābhugnaikasakthirekena kaścidābhugnasakthiśarīraḥ sphigdeśena tiryagāgataḥ kaściduraḥpārśvapṛṣṭhānām anyatamena yonidvāraṃ pidhāyāvatiṣṭhate antaḥpārśvāpavṛttaśirāḥ kaścidekena bāhunā kaścidābhugnaśirā bāhudvayena kaścidābhugnamadhyo hastapādaśirobhiḥ kaścidekena sakthnā yonimukhaṃ pratipadyate 'pareṇa pāyum ityaṣṭavidhā mūḍhagarbhagatiruddiṣṭā samāsena //
Su, Nid., 8, 5.1 tatra kaściddvābhyāṃ sakthibhyāṃ yonimukhaṃ pratipadyate kaścidābhugnaikasakthirekena kaścidābhugnasakthiśarīraḥ sphigdeśena tiryagāgataḥ kaściduraḥpārśvapṛṣṭhānām anyatamena yonidvāraṃ pidhāyāvatiṣṭhate antaḥpārśvāpavṛttaśirāḥ kaścidekena bāhunā kaścidābhugnaśirā bāhudvayena kaścidābhugnamadhyo hastapādaśirobhiḥ kaścidekena sakthnā yonimukhaṃ pratipadyate 'pareṇa pāyum ityaṣṭavidhā mūḍhagarbhagatiruddiṣṭā samāsena //
Su, Nid., 9, 21.2 vṛkkayoḥ pārśvasaṃkocaḥ plīhnyucchvāsāvarodhanam //
Su, Nid., 13, 17.1 bāhupārśvāṃsakakṣāsu kṛṣṇasphoṭāṃ savedanām /
Su, Nid., 15, 7.1 vaiśeṣikaṃ tūtpiṣṭe sandhāvubhayataḥ śopho vedanāprādurbhāvo viśeṣataś ca nānāprakārā vedanā rātrau prādurbhavanti viśliṣṭe 'lpaḥ śopho vedanāsātatyaṃ sandhivikriyā ca vivartite tu sandhipārśvāpagamanādviṣamāṅgatā vedanā ca avakṣipte sandhiviśleṣastīvrarujatvaṃ ca atikṣipte dvayoḥ sandhyasthnor atikrāntatā vedanā ca tiryakkṣipte tvekāsthipārśvāpagamanamatyarthaṃ vedanā ceti //
Su, Nid., 15, 7.1 vaiśeṣikaṃ tūtpiṣṭe sandhāvubhayataḥ śopho vedanāprādurbhāvo viśeṣataś ca nānāprakārā vedanā rātrau prādurbhavanti viśliṣṭe 'lpaḥ śopho vedanāsātatyaṃ sandhivikriyā ca vivartite tu sandhipārśvāpagamanādviṣamāṅgatā vedanā ca avakṣipte sandhiviśleṣastīvrarujatvaṃ ca atikṣipte dvayoḥ sandhyasthnor atikrāntatā vedanā ca tiryakkṣipte tvekāsthipārśvāpagamanamatyarthaṃ vedanā ceti //
Su, Nid., 15, 10.1 viśeṣastu saṃmūḍhamubhayato 'sthi madhye bhagnaṃ granthirivonnataṃ karkaṭakam aśvakarṇavadudgatam aśvakarṇakaṃ spṛśyamānaṃ śabdavaccūrṇitamavagacchet piccitaṃ pṛthutāṃ gatamanalpaśophaṃ pārśvayor asthi hīnodgatamasthicchalitaṃ vellate prakampamānaṃ kāṇḍabhagnam asthyavayavo 'sthimadhyamanupraviśya majjānamunnahyatīti majjānugatam asthi niḥśeṣataśchinnamatipātitam ābhugnamavimuktāsthi vakram anyatarapārśvāvaśiṣṭaṃ chinnaṃ pāṭitamaṇubahuvidāritaṃ vedanāvacca śūkapūrṇamivādhmātaṃ vipulaṃ visphuṭitaṃ sphuṭitam iti //
Su, Nid., 15, 10.1 viśeṣastu saṃmūḍhamubhayato 'sthi madhye bhagnaṃ granthirivonnataṃ karkaṭakam aśvakarṇavadudgatam aśvakarṇakaṃ spṛśyamānaṃ śabdavaccūrṇitamavagacchet piccitaṃ pṛthutāṃ gatamanalpaśophaṃ pārśvayor asthi hīnodgatamasthicchalitaṃ vellate prakampamānaṃ kāṇḍabhagnam asthyavayavo 'sthimadhyamanupraviśya majjānamunnahyatīti majjānugatam asthi niḥśeṣataśchinnamatipātitam ābhugnamavimuktāsthi vakram anyatarapārśvāvaśiṣṭaṃ chinnaṃ pāṭitamaṇubahuvidāritaṃ vedanāvacca śūkapūrṇamivādhmātaṃ vipulaṃ visphuṭitaṃ sphuṭitam iti //
Su, Nid., 16, 63.2 pittena vidyādvadane vidārīṃ pārśve viśeṣāt sa tu yena śete //
Su, Śār., 3, 34.0 tatra yasyā dakṣiṇe stane prāk payodarśanaṃ bhavati dakṣiṇākṣimahattvaṃ ca pūrvaṃ ca dakṣiṇaṃ sakthy utkarṣati bāhulyāc ca puṃnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṃnāmanyeva prasannamukhavarṇā ca bhavati tāṃ brūyāt putramiyaṃ janayiṣyatīti tadviparyaye kanyāṃ yasyāḥ pārśvadvayamunnataṃ purastānnirgatamudaraṃ prāgabhihitalakṣaṇaṃ ca tasyā napuṃsakamiti vidyāt yasyā madhye nimnaṃ droṇībhūtamudaraṃ sā yugmaṃ prasūyata iti //
Su, Śār., 4, 22.1 dvyaṅgule dakṣiṇe pārśve bastidvārasya cāpyadhaḥ /
Su, Śār., 5, 4.1 ataḥ paraṃ pratyaṅgāni vakṣyante mastakodarapṛṣṭhanābhilalāṭanāsācibukavastigrīvā ity etā ekaikāḥ karṇanetrabhrūśaṅkhāṃsagaṇḍakakṣastanavṛṣaṇapārśvasphigjānubāhūruprabhṛtayo dve dve viṃśatiraṅgulayaḥ srotāṃsi vakṣyamāṇāni eṣa pratyaṅgavibhāga uktaḥ //
Su, Śār., 5, 18.2 teṣāṃ saviṃśamasthiśataṃ śākhāsu saptadaśottaraṃ śataṃ śroṇipārśvapṛṣṭhoraḥsu grīvāṃ pratyūrdhvaṃ triṣaṣṭiḥ evamasthnāṃ trīṇi śatāni pūryante //
Su, Śār., 5, 19.0 ekaikasyāṃ tu pādāṅgulyāṃ trīṇi trīṇi tāni pañcadaśa talakūrcagulphasaṃśritāni daśa pārṣṇyāmekaṃ jaṅghāyāṃ dve jānunyekam ekamūrāviti triṃśadevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau śroṇyāṃ pañca teṣāṃ gudabhaganitambeṣu catvāri trikasaṃśritam ekaṃ pārśve ṣaṭtriṃśadekasmin dvitīye 'pyevaṃ pṛṣṭhe triṃśat aṣṭāvurasi dve aṃsaphalake grīvāyāṃ nava kaṇṭhanāḍyāṃ catvāri dve hanvor dantā dvātriṃśat nāsāyāṃ trīṇi ekaṃ tāluni gaṇḍakarṇaśaṅkheṣvekaikaṃ ṣaṭ śirasīti //
Su, Śār., 5, 20.2 teṣāṃ jānunitambāṃsagaṇḍatāluśaṅkhaśiraḥsu kapālāni daśanāstu rucakāni ghrāṇakarṇagrīvākṣikośeṣu taruṇāni pārśvapṛṣṭhoraḥsu valayāni śeṣāṇi nalakasaṃjñāni //
Su, Śār., 5, 26.2 ekaikasyāṃ pādāṅgulyāṃ trayas trayo dvāvaṅguṣṭhe te caturdaśa jānugulphavaṅkṣaṇeṣvekaika evaṃ saptadaśaikasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau trayaḥ kaṭīkapāleṣu caturviṃśatiḥ pṛṣṭhavaṃśe tāvanta eva pārśvayor urasyaṣṭau tāvanta eva grīvāyāṃ trayaḥ kaṇṭhe nāḍīṣu hṛdayaklomanibaddhāsvaṣṭādaśa dantaparimāṇā dantamūleṣu ekaḥ kākalake nāsāyāṃ ca dvau vartmamaṇḍalajau netrāśrayau gaṇḍakarṇaśaṅkheṣvekaiko dvau hanusaṃdhī dvāvupariṣṭādbhruvoḥ śaṅkhayośca pañca śiraḥkapāleṣu eko mūrdhni //
Su, Śār., 5, 29.3 ekaikasyāṃ tu pādāṅgulyāṃ ṣaṭ nicitās tāstriṃśat tāvatya eva talakūrcagulpheṣu tāvatya eva jaṅghāyāṃ daśa jānuni catvāriṃśadūrau daśa vaṅkṣaṇe śatamadhyardhamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau ṣaṣṭiḥ kaṭyāṃ pṛṣṭhe 'śītiḥ pārśvayoḥ ṣaṣṭiḥ urasi triṃśat ṣaṭtriṃśadgrīvāyāṃ mūrdhni catustriṃśat evaṃ nava snāyuśatāni vyākhyātāni //
Su, Śār., 5, 32.2 pārśvorasi tathā pṛthulāś ca śirasyatha //
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Śār., 6, 10.2 kaṭīkataruṇe sandhī pārśvajau bṛhatī ca yā //
Su, Śār., 6, 25.1 ata ūrdhvam udarorasor marmāṇyanuvyākhyāsyāmas tatra vātavarconirasanaṃ sthūlāntrapratibaddhaṃ gudaṃ nāma marma tatra sadyomaraṇam alpamāṃsaśoṇito 'bhyantarataḥ kaṭyāṃ mūtrāśayo bastis tatrāpi sadyomaraṇam aśmarīvraṇād ṛte tatrāpyubhayato bhinne na jīvati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvāmāśayayor madhye sirāprabhāvā nābhir tatrāpi sadyomaraṇaṃ stanayor madhyamadhiṣṭhāyorasy āmāśayadvāraṃ sattvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ tatrāpi sadya eva maraṇaṃ stanayor adhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā mriyate stanacūcukayor ūrdhvaṃ dvyaṅgulam ubhayataḥ stanarohitau tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca mriyate aṃsakūṭayor adhastāt pārśvoparibhāgayor apalāpau tatra raktena pūyabhāvaṃ gatena maraṇam ubhayatroraso nāḍyau vātavahe apastambhau tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam evam etānyudarorasor dvādaśa marmāṇi vyākhyātāni //
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //
Su, Śār., 6, 30.2 pārśvābhighātitamapīha nihanti marma tasmāddhi marmasadanaṃ parivarjanīyam //
Su, Śār., 7, 7.2 viśeṣatastu koṣṭhe catustriṃśat tāsāṃ gudameḍhrāśritāḥ śroṇyāmaṣṭau dve dve pārśvayoḥ ṣaṭ pṛṣṭhe tāvatya eva codare daśa vakṣasi /
Su, Śār., 7, 22.2 dvātriṃśacchroṇyāṃ tāsām aṣṭāvaśastrakṛtyāḥ dve dve viṭapayoḥ kaṭīkataruṇayośca aṣṭāvaṣṭāvekaikasmin pārśve tāsāmekaikāmūrdhvagāṃ pariharet pārśvasandhigate ca dve catasro viṃśatiś ca pṛṣṭhe pṛṣṭhavaṃśamubhayatas tāsāmūrdhvagāminyau dve dve pariharedbṛhatīsire tāvatya evodare tāsāṃ meḍhropari romarājīmubhayato dve dve pariharet catvāriṃśadvakṣasi tāsāṃ caturdaśāśastrakṛtyā hṛdaye dve dve dve stanamūle stanarohitāpalāpastambheṣūbhayato 'ṣṭau evaṃ dvātriṃśadaśastrakṛtyāḥ pṛṣṭhodaroraḥsu bhavanti /
Su, Śār., 8, 8.7 bāhubhyāmavalambamānadehasya pārśvayoḥ /
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 9, 5.3 etābhir ūrdhvaṃ nābher udarapārśvapṛṣṭhoraḥskandhagrīvābāhavo dhāryante yāpyante ca //
Su, Śār., 10, 22.1 prajātāyāśca nāryā rūkṣaśarīrāyāstīkṣṇair aviśodhitaṃ raktaṃ vāyunā taddeśagatenātisaṃruddhaṃ nābheradhaḥ pārśvayor bastau vastiśirasi vā granthiṃ karoti tataśca nābhibastyudaraśūlāni bhavanti sūcībhiriva nistudyate bhidyate dīryata iva ca pakvāśayaḥ samantādādhmānamudare mūtrasaṅgaśca bhavatīti makkallalakṣaṇam /
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Cik., 2, 16.1 hṛcchūlaṃ pārśvayoścāpi viśeṣaṃ cātra me śṛṇu /
Su, Cik., 2, 30.1 ye vraṇā vivṛtāḥ kecicchiraḥpārśvāvalambinaḥ /
Su, Cik., 5, 28.1 hiṅgutrikaṭuvacājamodādhānyājagandhādāḍimatintiḍīkapāṭhācitrakayavakṣārasaindhavaviḍasauvarcalasvarjikāpippalīmūlāmlavetasaśaṭīpuṣkaramūlahapuṣācavyājājīpathyāś cūrṇayitvā mātuluṅgāmlena bahuśaḥ paribhāvyākṣamātrā guṭikāḥ kārayet tataḥ prātarekaikāṃ vātavikārī bhakṣayet eṣa yogaḥ kāsaśvāsagulmodarārocakahṛdrogādhmānapārśvodarabastiśūlānāhamūtrakṛcchraplīhārśastūnīpratūnīr apahanti //
Su, Cik., 7, 30.1 atha rogānvitam upasnigdham apakṛṣṭadoṣam īṣatkarśitam abhyaktasvinnaśarīraṃ bhuktavantaṃ kṛtabalimaṅgalasvastivācanamagropaharaṇīyoktena vidhānenopakalpitasambhāramāśvāsya tato balavantam aviklavam ā jānusame phalake prāgupaviṣṭānyapuruṣasyotsaṅge niṣaṇṇapūrvakāyam uttānam unnatakaṭīkaṃ vastrādhārakopaviṣṭaṃ saṃkucitajānukūrparam itareṇa sahāvabaddhaṃ sūtreṇa śāṭakairvā tataḥ svabhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭināvapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti tataḥ snehābhyakte kᄆptanakhe vāmahastapradeśinīmadhyame aṅgulyau pāyau praṇidhāyānusevanīmāsādya prayatnabalābhyāṃ pāyumeḍhrāntaram ānīya nirvyalīkamanāyatam aviṣamaṃ ca bastiṃ saṃniveśya bhṛśam utpīḍayedaṅgulibhyāṃ yathā granthir ivonnataṃ śalyaṃ bhavati //
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 15, 9.3 tatra sakthibhyāmāgatamanulomamevāñchet ekasakthnā pratipannasyetarasakthi prasāryāpaharet sphigdeśenāgatasya sphigdeśaṃ prapīḍyordhvam utkṣipya sakthinī prasāryāpaharet tiryagāgatasya parighasyeva tiraścīnasya paścādardham ūrdhvam utkṣipya pūrvārdhamapatyapathaṃ pratyārjavam ānīyāpaharet pārśvāpavṛttaśirasamaṃsaṃ prapīḍyordhvam utkṣipya śiro 'patyapathamānīyāpaharet bāhudvayapratipannasyordhvam utpīḍyāṃsau śiro 'nulomamānīyāpaharet dvāvantyāvasādhyau mūḍhagarbhau evamaśakye śastramavacārayet //
Su, Cik., 15, 17.2 hastenāpaharedvāpi pārśvābhyāṃ paripīḍya vā //
Su, Cik., 32, 5.3 pārśvacchidreṇa vā kumbhenādhomukhena tasyā mukhamabhisaṃdhāya tasmiñchidre hastiśuṇḍākārāṃ nāḍīṃ praṇidhāya taṃ svedayet //
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Cik., 34, 6.1 doṣavigrathitam alpamauṣadham avasthitam ūrdhvabhāgikam adhobhāgikaṃ vā na sraṃsayati doṣān tatra tṛṣṇā pārśvaśūlaṃ chardir mūrcchā parvabhedo hṛllāso 'ratirudgārāviśuddhiśca bhavati tam uṣṇābhir adbhir āśu vāmayed ūrdhvabhāgike adhobhāgike 'pi ca sāvaśeṣauṣadham atipradhāvitadoṣam atibalam asamyagviriktalakṣaṇam apyevaṃ vāmayet //
Su, Cik., 34, 9.1 asnigdhasvinnena rūkṣauṣadham upayuktamabrahmacāriṇā vā vāyuṃ kopayati tatra vāyuḥ prakupitaḥ pārśvapṛṣṭhaśroṇimanyāmarmaśūlaṃ mūrcchāṃ bhramaṃ madaṃ saṃjñānāśaṃ ca karoti taṃ vātaśūlamityācakṣate tamabhyajya dhānyasvedena svedayitvā yaṣṭīmadhukavipakvena tailenānuvāsayet //
Su, Cik., 34, 10.4 nātipravartamāne tiṣṭhati vā duṣṭasaṃśodhane tatsaṃtejanārtham uṣṇodakaṃ pāyayet pāṇitāpaiśca pārśvodaram upasvedayet tataḥ pravartante doṣāḥ /
Su, Cik., 34, 15.1 saśeṣānnena bahudoṣeṇa rūkṣeṇānilaprāyakoṣṭhenānuṣṇamasnigdhaṃ vā pītamauṣadham ādhmāpayati tatrānilamūtrapurīṣasaṅgaḥ samunnaddhodaratā pārśvabhaṅgo gudabastinistodanaṃ bhaktāruciśca bhavati taṃ cādhmānamityācakṣate tam upasvedyānāhavartidīpanabastikriyābhir upacaret //
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 36, 5.1 tiryakpraṇihite netre tathā pārśvāvapīḍite /
Su, Cik., 36, 29.1 dakṣiṇāśritapārśvasya vāmapārśvānugo yataḥ /
Su, Cik., 36, 29.1 dakṣiṇāśritapārśvasya vāmapārśvānugo yataḥ /
Su, Cik., 36, 35.1 hṛtkaṭīpārśvapṛṣṭheṣu śūlaṃ tatrātidāruṇam /
Su, Cik., 37, 22.1 jaṅghorutrikapārśvāṃsabāhumanyāśiraḥsthitān /
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Ka., 5, 46.2 vādayeccāgadair liptvā dundubhīṃstasya pārśvayoḥ //
Su, Utt., 7, 13.2 pārśvasthite tathā doṣe pārśvasthāni na paśyati //
Su, Utt., 7, 13.2 pārśvasthite tathā doṣe pārśvasthāni na paśyati //
Su, Utt., 17, 59.1 nādho nordhvaṃ na pārśvābhyāṃ chidre daivakṛte tataḥ /
Su, Utt., 17, 63.2 vidhyato yo 'nyapārśve 'kṣṇastaṃ ruddhvā nāsikāpuṭam //
Su, Utt., 25, 14.2 gaṇḍasya pārśve tu karoti kampaṃ hanugrahaṃ locanajāṃśca rogān //
Su, Utt., 39, 195.1 hikkāsu kaṇṭhaśvayathau śūle hṛdayapārśvaje /
Su, Utt., 39, 221.1 kṣayakāsaṃ sasaṃtāpaṃ pārśvaśūlānapāsyati /
Su, Utt., 39, 226.1 śiraḥpārśvarujākāsakṣayapraśamanaṃ param /
Su, Utt., 40, 176.1 vātācchūlādhikaiḥ pāyuhṛtpārśvodaramastakaiḥ /
Su, Utt., 41, 12.1 svarabhedo 'nilāñchūlaṃ saṃlocaścāṃsapārśvayoḥ /
Su, Utt., 41, 14.2 kāsātīsārapārśvārtisvarabhedārucijvaraiḥ //
Su, Utt., 42, 5.1 pañca gulmāśrayā nṝṇāṃ pārśve hṛnnābhibastayaḥ /
Su, Utt., 42, 117.2 ruṇaddhi mārutaṃ śleṣmā kukṣipārśvavyavasthitaḥ //
Su, Utt., 42, 121.1 pārśvahṛdbastiśūleṣu yavakvāthena saṃyutam /
Su, Utt., 42, 135.1 nābhyāṃ vaṅkṣaṇapārśveṣu kukṣau meḍhrāntramardakaḥ /
Su, Utt., 47, 23.2 hikkājvarau vamathuvepathupārśvaśūlāḥ kāsabhramāvapi ca pānahataṃ bhajante //
Su, Utt., 49, 9.1 pracchardayet phenilamalpamalpaṃ śūlārdito 'bhyarditapārśvapṛṣṭhaḥ /
Su, Utt., 50, 13.1 śuṣkauṣṭhakaṇṭhajihvāsyaśvāsapārśvarujākarī /
Su, Utt., 51, 6.2 ānāhaḥ pārśvayoḥ śūlaṃ vairasyaṃ vadanasya ca //
Su, Utt., 51, 12.1 niḥsaṃjñaḥ pārśvaśūlārtaḥ śuṣkakaṇṭho 'tighoṣavān /
Su, Utt., 52, 8.1 hṛcchaṅkhamūrdhodarapārśvaśūlī kṣāmānanaḥ kṣīṇabalasvaraujāḥ /
Su, Utt., 65, 19.2 yathā śiraḥpāṇipādapārśvapṛṣṭhodarorasām ityukte puruṣagrahaṇaṃ vināpi gamyate puruṣasyeti //
Tantrākhyāyikā
TAkhy, 2, 57.1 ity uktvā tasmai viṣadigdham iṣuṃ prāhiṇoj jatrusthāne viddhvā parapārśvagataṃ ca kṛtavān //
Vaikhānasadharmasūtra
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 2, 10.0 brāhmaṇo hṛdgābhiḥ kṣatriyaḥ kaṇṭhagābhir vaiśyas tālugābhir adbhir ācāmeta ātmānaṃ prokṣya pratyarkam apo visṛjyārkaṃ paryety udakasyāgner vāmapārśvaṃ prāṇān āyamya pratyekam oṃkārādisaptavyāhṛtipūrvāṃ gāyatrīm ante saśiraskāṃ trir japet sa prāṇāyāmas trīn ekaṃ vā prāṇāyāmaṃ kṛtvā pūtaḥ śataṃ daśa aṣṭau vā sāvitrīṃ sāyaṃprātaḥ saṃdhyām upāsya naiśikam āhnikaṃ caino 'pamṛjyate dvijātiḥ saṃdhyopāsanahīnaḥ śūdrasamo bhavati brahmacārī svanāma saṃkīrtyābhivādayed ahaṃ bho iti śrotre ca saṃspṛśya guroḥ pādaṃ dakṣiṇaṃ dakṣiṇena pāṇinā vāmaṃ vāmena vyatyasyar āpādam gṛhṇann ānataśīrṣo 'bhivādayaty āyuṣmān bhava saumyety enaṃ śaṃsed anāśīrvādī nābhivandyo mātā pitā gurur vidvāṃsaś ca pratyaham abhivādanīyāḥ //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
Viṣṇupurāṇa
ViPur, 1, 5, 48.2 sṛṣṭavān udarād gāś ca pārśvābhyāṃ ca prajāpatiḥ //
ViPur, 2, 2, 17.3 vipulaḥ paścime pārśve supārśvaścottare smṛtaḥ //
ViPur, 2, 8, 18.2 yāvatpurastāttapati tāvatpṛṣṭhe ca pārśvayoḥ //
ViPur, 2, 13, 28.2 prītiprasannavadanaḥ pārśvasthe cābhavanmṛge //
ViPur, 4, 2, 72.1 tayāpi tathaiva sarvam etat prāsādādyupabhogasukhaṃ ākhyātaṃ mamaiva kevalam atiprītyā pārśvavartī nāsmadbhaginīnām ityevamādi śrutvā samastaprāsādeṣu rājā praviveśa tanayāṃ tathaivāpṛcchat //
ViPur, 4, 12, 25.1 sā cāvalokya rājñaḥ savyapārśvavartinīṃ kanyām īṣadudbhūtāmarṣasphuradadharapallavā rājānam avocat //
ViPur, 5, 13, 19.2 yayau ca kācitpremāndhātatpārśvam avilajjitā //
ViPur, 5, 13, 48.1 rāsamaṇḍalabandho 'pi kṛṣṇapārśvamanujjhatā /
ViPur, 5, 18, 18.2 bhavatīnāṃ punaḥ pārśvaṃ kayā yuktyā sameṣyati //
Viṣṇusmṛti
ViSmṛ, 86, 10.1 ekasmin pārśve cakreṇāparasmin pārśve śūlena //
ViSmṛ, 86, 10.1 ekasmin pārśve cakreṇāparasmin pārśve śūlena //
ViSmṛ, 90, 21.1 dakṣiṇapārśve mahārajanaraktena samagreṇa vāsasā ghṛtatulām aṣṭādhikāṃ dattvā //
ViSmṛ, 90, 22.1 vāmapārśve tilatailayutāṃ sāṣṭāṃ dattvā śvetena samagreṇa vāsasā //
ViSmṛ, 99, 7.2 sadā sthitāhaṃ madhusūdanasya devasya pārśve tapanīyavarṇe //
Śatakatraya
ŚTr, 1, 9.2 surapatim api śvā pārśvasthaṃ vilokya na śaṅkate na hi gaṇayati kṣudro jantuḥ parigrahaphalgutām //
ŚTr, 1, 58.1 maunomūkaḥ pravacanapaṭur vātulo jalpako vā dhṛṣṭaḥ pārśve vasati ca sadā dūrataś cāpragalbhaḥ /
ŚTr, 2, 85.1 āvāsaḥ kilakiñcitasya dayitāpārśve vilāsālasāḥ karṇe kokilakāminīkalaravaḥ smero latāmaṇḍapaḥ /
ŚTr, 3, 43.1 sā ramyā nagarī mahān sa nṛpatiḥ sāmantacakraṃ ca tat pārśve tasya ca sā vidagdhapariṣat tāś candrabimbānanāḥ /
ŚTr, 3, 69.1 agre gītaṃ sarasakavayaḥ pārśvayor dākṣiṇātyāḥ paścāllīlāvalayaraṇitaṃ cāmaragrāhiṇīnām /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 5.1 dakṣiṇapārśvaspandanam iṣṭaṃ hṛdayaṃ vihāya pṛṣṭhaṃ ca /
Ṭikanikayātrā, 9, 7.2 vaktreṇa vā spṛśati dakṣiṇam ātmapārśvaṃ yo 'śvaḥ sa bhartur acirāt pracinoti lakṣmīm //
Abhidhānacintāmaṇi
AbhCint, 1, 63.2 caturvidhā martyanikāyakoṭijaghanyabhāvādapi pārśvadeśe //
AbhCint, 2, 242.2 nandī tu pāṭhako nāndyāḥ pārśvasthaḥ pāripārśvikaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 34.1 yadyapyasau pārśvagato rahogatas tathāpi tasyāṅghriyugaṃ navaṃ navam /
BhāgPur, 1, 19, 20.2 ye 'dhyāsanaṃ rājakirīṭajuṣṭaṃ sadyo jahurbhagavatpārśvakāmāḥ //
BhāgPur, 4, 7, 21.2 pārśvabhramadvyajanacāmararājahaṃsaḥ śvetātapatraśaśinopari rajyamānaḥ //
BhāgPur, 11, 9, 13.2 yatheṣukāro nṛpatiṃ vrajantam iṣau gatātmā na dadarśa pārśve //
Bhāratamañjarī
BhāMañj, 1, 418.2 hṛṣṭāścerurvaśiṣṭhasya merupārśve tapovane //
BhāMañj, 1, 1249.1 sa gatvā himavatpārśvaṃ dṛṣṭvāgastyataṭaṃ tathā /
BhāMañj, 6, 21.1 śayānā bhūdharāścānye pārśvayostasya bhūbhṛtaḥ /
BhāMañj, 6, 473.1 duḥśāsanaṃ pārśvagataṃ bhīṣmaḥ sasmitamabravīt /
BhāMañj, 7, 131.2 karṇapārśvaṃ samājagmurdīptāstragrāmaduḥsahāḥ //
BhāMañj, 7, 203.2 tataścicheda pārśvena karṇastasyānataṃ dhanuḥ //
BhāMañj, 7, 397.1 taṃ dṛṣṭvā vihvalaṃ droṇo babhāṣe pārśvavartinam /
BhāMañj, 10, 68.2 sanirghoṣaṃ mahāvegaḥ pārśvadeśamatāḍayat //
BhāMañj, 10, 72.2 śanairbhīmaḥ samāśvasya pārśve nṛpamatāḍayat //
BhāMañj, 12, 83.1 merupārśvaṃ prayātāste ye padbhyāṃ vāhanairhatāḥ /
BhāMañj, 13, 779.1 uttare himavatpārśve phalabhūmirnirāmayā /
BhāMañj, 13, 1513.2 ekapārśvena suptasya kṣapāstasyaikaviṃśatim /
BhāMañj, 14, 190.1 atrāntare hemacitrapārśvo bilamukhodgataḥ /
BhāMañj, 14, 202.1 tatpātrasalilaspṛṣṭamekaṃ pārśvamidaṃ mama /
BhāMañj, 14, 203.1 dvitīyapārśvacintā me kathaṃ haimaṃ bhavediti /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 44.1 aśuddhavajraṃ guru pāṇḍutāpahṛtpārśvapīḍārucikuṣṭhakāri /
DhanvNigh, 6, 51.2 hṛtpārśvapīḍāṃ kurute'tikṛcchrām aśuddhavajraṃ gurutāpakāri //
Garuḍapurāṇa
GarPur, 1, 4, 31.1 sṛṣṭavānudarād rāś ca pārśvābhyāṃ ca prajāpatiḥ /
GarPur, 1, 11, 25.1 tadvat khaḍgaṃ tathā cakraṃ nyasetpārśvadvayordvayam /
GarPur, 1, 42, 17.1 mantritāni pavitrāṇi sthāpayeddevapārśvataḥ /
GarPur, 1, 46, 30.1 vāmapārśvena svāpiti nātra kāryā vicāraṇā /
GarPur, 1, 59, 21.1 anurādhā mṛgo jyeṣṭhā ete pārśvamukhāḥ smṛtāḥ /
GarPur, 1, 59, 23.1 pārśveṣu yāni karmāṇi kuryādeteṣu tānyapi /
GarPur, 1, 64, 8.1 yasyāstu romaśau pārśvau romaśau ca payodharau /
GarPur, 1, 65, 23.2 dhanino vipulaiḥ pārśvairniḥsvā raktaiśca nimnagaiḥ //
GarPur, 1, 65, 27.1 pārśvāyatā cirāyurdā tūpaviṣṭā dhaneśvaram /
GarPur, 1, 65, 29.1 agamyāgāmī jihmabalirbhūpāḥ pārśvaiśca māṃsalaiḥ /
GarPur, 1, 68, 19.1 atyarthaṃ laghu varṇataśca guṇavatpārśveṣu samyak samaṃ rekhābindukalaṅkakākapadakatrāsādibhir varjitam /
GarPur, 1, 68, 31.1 ṣaṭkoṭi śuddham amalaṃ sphuṭatīkṣṇadhāraṃ varṇānvitaṃ laghu supārśvam apetadoṣam /
GarPur, 1, 68, 50.3 tiryagvilikhyamānānāṃ sā pārśveṣu vihanyate //
GarPur, 1, 70, 9.2 pārśvāni sarvāṇyanurañjayanti guṇāpapannāḥ sphaṭikaprasūtāḥ //
GarPur, 1, 70, 24.2 ākrāntamūrdhā ca tathāṅgulibhyāṃ yaḥ kālikāṃ pārśvagatāṃ bibharti //
GarPur, 1, 107, 34.2 pārśve tūlūkhalaṃ dadyātpṛṣṭhe tu musalaṃ dadet //
GarPur, 1, 124, 10.2 kukkureṇa sahaivābhūdgaṇo matpārśvago 'malaḥ //
GarPur, 1, 143, 37.2 dagdhvā laṅkāṃ samāyāto rāmapārśvaṃ sa vānaraḥ //
GarPur, 1, 147, 14.2 akṣiṇī piṇḍikāpārśvaśiraḥ parvāsthirugbhramaḥ //
GarPur, 1, 149, 4.2 kṣipannivākṣiṇī kliṣṭasvaraḥ pārśve ca pīḍayan //
GarPur, 1, 149, 14.1 pārāvata ivotkūjan pārśvaśūlī tato 'sya ca /
GarPur, 1, 150, 5.1 prāgrūpaṃ tasya hṛtpārśvaśūlaṃ prāṇavilomatā /
GarPur, 1, 150, 7.1 parigṛhya śirogrīvamuraḥ pārśve ca pīḍayan /
GarPur, 1, 152, 15.1 sthite pārśve ca rugbodhe sandhisthe bhavati jvaraḥ /
GarPur, 1, 153, 5.1 nābhipṛṣṭhaṃ rujatyāśu pārśve cāhāramutkṣipet /
GarPur, 1, 156, 31.2 śiraḥpārśvāṃsajaṅghoruvaṅkṣaṇādyadhikavyathāḥ //
GarPur, 1, 156, 48.2 tena tīvrā rujā koṣṭhapṛṣṭhahṛtpārśvagā bhavet //
GarPur, 1, 157, 21.1 pārśvoruvaṅkṣaṇagrīvārujā tīkṣṇaviṣūcikā /
GarPur, 1, 158, 3.1 pārśvebhyaḥ pūryate ślakṣṇaiḥ syandamānairanāratam /
GarPur, 1, 160, 15.2 kukṣipārśvāntare caiva kukṣau doṣopajanma ca //
GarPur, 1, 160, 16.2 pārśvayośca vyathā pāyau pavanasya nirodhanam //
GarPur, 1, 160, 41.1 gulma ityucyate bastinābhihṛtpārśvasaṃśrayaḥ /
GarPur, 1, 161, 13.2 kukṣipārśvodarakaṭīpṛṣṭharukparvabhedanam //
GarPur, 1, 161, 24.1 vāmapārśvāsthitaḥ plīhā tyutasthāno vivardhate /
GarPur, 1, 161, 28.2 plīhavaddakṣiṇātpārśvātkuryādyakṛdapi cyutam //
GarPur, 1, 161, 31.1 kāśaśvāsorusadanaṃ śiroruṅ nābhipārśvaruk /
GarPur, 1, 162, 10.2 śotho nāsāsyavairasyaṃ viṭśoṣaḥ pārśvamūrchanā //
GarPur, 1, 166, 23.1 pārśvayorvedanāṃ bāhyāṃ hanupṛṣṭhaśirograham /
GarPur, 1, 166, 34.1 niṣṭhīvaḥ pārśvatodaśca hy ekasyākṣṇo nimīlanam /
Hitopadeśa
Hitop, 2, 26.3 dhṛṣṭaḥ pārśve vasati niyataṃ dūrataś cāpragalbhaḥ sevādharmaḥ paramagahano yoginām apy agamyaḥ //
Hitop, 3, 73.1 pārśvayor ubhayor aśvā aśvānāṃ pārśvato rathāḥ /
Kathāsaritsāgara
KSS, 2, 2, 58.1 tataśca tvatpituḥ pārśvamasmākaṃ pratigacchatām /
KSS, 2, 4, 16.1 vindhyasya dakṣiṇe pārśve dūrācāraiḥ pradarśitam /
KSS, 2, 4, 169.1 kaṇṭhaṃ karaṅkamālāḍhyaṃ pārśvaṃ caikaṃ sakajjalam /
KSS, 2, 5, 11.1 pulindakasya sakhyuste pārśvamagre ca yāmyaham /
KSS, 2, 6, 1.2 pārśvaṃ caṇḍamahāsenapratīhāraḥ samāyayau //
KSS, 2, 6, 88.2 vāsavadattā taṃ prati tutoṣa pārśve sthitāṃ patyuḥ //
KSS, 3, 1, 138.1 sā padmayoner ādeśāt pārśvaṃ sundopasundayoḥ /
KSS, 3, 2, 97.2 tāvatpadmāvatīpārśvaṃ prayayuste mahattarāḥ //
KSS, 3, 3, 55.2 dūtaṃ padmāvatīpārśvaṃ pratisaṃdeśalabdhaye //
KSS, 3, 4, 15.2 śruteḥ pārśvam apaśyantyās tadākhyātumivāyayau //
KSS, 3, 4, 407.2 pārśvāsīnā mantriṇaś cāsya sarve devyau cāpi prītimagryāmavāpuḥ //
KSS, 3, 5, 101.1 āsīd vāsavadattā ca pituḥ pārśvavivartinī /
KSS, 3, 6, 43.2 jahāsa tena sa nṛpas tadā pārśvasthitaiḥ saha //
KSS, 4, 1, 66.1 tatpārśvaṃ vraja rājyaṃ te sādhayiṣyati vatsa saḥ /
KSS, 4, 1, 87.2 krītvā hastyaśvam agamat sa pārśvaṃ cakravartinaḥ //
KSS, 4, 1, 135.2 sā brāhmaṇī piṅgalikā jagade pārśvavartinī //
KSS, 4, 2, 3.2 rejatuḥ pratime tasyā maṇiparyaṅkapārśvayoḥ //
KSS, 4, 3, 29.2 vasantakaḥ sthitaḥ pārśve kathāpaṭur avocata //
KSS, 5, 1, 32.1 evaṃ tayoktā tvatpārśvaṃ rājan vignāham āgatā /
KSS, 5, 1, 63.1 diṣṭyā tarhi pratīhārapārśvam ehīti tatkṣaṇam /
KSS, 5, 1, 77.1 nirvāsite yayau cāsmin pituḥ pārśvaṃ tadaiva sā /
KSS, 5, 1, 113.2 śaṃkarasvāminaḥ pārśvam iha rājapurodhasaḥ //
KSS, 5, 1, 141.1 tad dṛṣṭvā tasya pārśvastho dhūrta eko 'bravīd idam /
KSS, 5, 1, 184.1 tato vivadamānau tau pārśvāvasthitamādhavam /
KSS, 5, 2, 13.1 tasmin snānādi kṛtvā ca tatpārśve punaruttare /
KSS, 5, 2, 24.2 tatpārśvaṃ vraja jānīyāt sa vṛddho jātu tāṃ purīm //
KSS, 5, 2, 58.1 pārśvaṃ satyavratasyāhaṃ gacchan vahanabhaṅgataḥ /
KSS, 5, 2, 73.1 śaktidevasya pārśvastho viṣṇudattaḥ samarthanam /
KSS, 5, 2, 102.2 iti taṃ pratyavādīcca so 'pi pārśvasthitaḥ pitā //
KSS, 5, 2, 126.2 cakāra cātmanaḥ pārśvavartinaṃ dṛṣṭavikramam //
KSS, 5, 2, 132.1 tacchrutvā kṛpayā rājā sa pārśvastham uvāca tam /
KSS, 5, 2, 192.1 saivāhaṃ yā tvayā dṛṣṭā śūlaviddhasya pārśvataḥ /
KSS, 5, 2, 276.1 taiśca nīto nijasyāsmi pārśvaṃ rakṣaḥpateḥ kramāt /
KSS, 5, 3, 38.1 apasṛtya sa tatpārśvād yāvad bhrāmyati tatra saḥ /
KSS, 5, 3, 85.2 tenāvatīryaiva tatastatpārśvaṃ kautukād yayau //
KSS, 5, 3, 204.2 sa devadattastatpārśve tadaiva sthitim agrahīt //
KSS, 5, 3, 206.2 taṃ pārśvavartinaṃ vipram uvāca sa mahāvratī //
KSS, 6, 2, 28.1 vihṛtya pānasuptasya pārśvād utthāya tasya ca /
KSS, 6, 2, 30.2 apaśyan dayitāḥ pārśve tatra babhrāma sarvataḥ //
Kālikāpurāṇa
KālPur, 54, 5.2 maṇḍalāgnyādikoṇeṣu pūjayet pārśvadeśataḥ //
KālPur, 56, 8.1 tatastu pārśvakavacaṃ dvitīyāntāvyayasya ca /
KālPur, 56, 26.2 brahmāṇī dakṣiṇe pārśve nityaṃ rakṣatu śobhanā //
KālPur, 56, 27.1 māheśvarī vāmapārśve nityaṃ pāyād vṛṣadhvajā /
KālPur, 56, 29.2 devāntaścibuke pātu pārśvayoḥ śaktipañcamaḥ //
KālPur, 56, 34.2 karṇanāḍīṣu sarvāsu pārśvakakṣaśikhāsu ca //
Kṛṣiparāśara
KṛṣiPar, 1, 132.2 aheḥ kroḍe vāmapārśve kuryāddhalaprasāraṇam //
KṛṣiPar, 1, 134.2 mukhapārśvau tayorlepyau navanītairghṛtena vā //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 66.1 nihanti pīnasam pārśvapīḍākṛcchrahṛdāmayān /
MPālNigh, Abhayādivarga, 67.5 tandrāsvedajvarānāhārucipārśvarujo jayet //
MPālNigh, Abhayādivarga, 196.2 hanti śophāruciśvāsān viśeṣāt pārśvaśūlajit //
Mātṛkābhedatantra
MBhT, 7, 30.2 jūṃkāraṃ vāmapārśve tu sakāraṃ merum eva tu //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 1.0 yat kāryaṃ dhūmādi yatheti yena prakāreṇa giriguhāgatatvena tadutsaṅgavartitayā tadaparapārśvavartitvena copalabdhaṃ yādṛśaṃ ca tārṇapārṇādinā svarūpeṇa viśiṣṭaṃ yāvatparimāṇaṃ tanutararekhākāram ambudanivahabahalaṃ vā tatkāraṇaṃ vahnilakṣaṇaṃ tatheti parvatotsaṅgasthaṃ vā tacchikharaniviṣṭaṃ vā tatpaścādbhāgagataṃ vā tādṛśaṃ ca tāvat pramāṇakaṃ vālpatvabahutvena yathānumīyate //
Narmamālā
KṣNarm, 1, 50.2 utthāya harṣādālambya pāṇau pārśve nyaveśayat //
KṣNarm, 2, 61.2 stanantī sasvanaṃ patyurnābhavatpārśvavartinī //
KṣNarm, 3, 87.2 pārśvāvalokī puruṣaḥ paramāpto niyoginaḥ //
KṣNarm, 3, 106.2 bhasmapraliptaśīrṣāṃsavakṣaḥpārśvo gatatrapaḥ //
Rasamañjarī
RMañj, 2, 40.2 haṇḍikāyāṃ viniḥkṣipya pārśve pārśve ca kharpaṭān //
RMañj, 2, 40.2 haṇḍikāyāṃ viniḥkṣipya pārśve pārśve ca kharpaṭān //
RMañj, 3, 22.1 pāṇḍurogaṃ pārśvapīḍāṃ kilāsaṃ dāhasantatim /
RMañj, 5, 30.1 samyaṅ mṛllavaṇaiḥ sārddhaṃ pārśve bhasma nidhāya ca /
RMañj, 6, 325.1 śotho hṛtpārśvaśūlaṃ ca yasyāsādhyārśasāṃ hitaḥ /
Rasaprakāśasudhākara
RPSudh, 6, 89.2 arbudasya gireḥ pārśve nāmnā vodāraśṛṅgakam //
Rasaratnasamuccaya
RRS, 2, 132.2 himālayottare pārśve aśvakarṇo mahādrumaḥ /
RRS, 3, 155.2 arbudasya gireḥ pārśve jātaṃ mṛddāraśṛṅgakam //
RRS, 9, 8.1 pārśvayor mahiṣīkṣīracūrṇamaṇḍūraphāṇitaiḥ /
RRS, 9, 44.1 yatra lohamaye pātre pārśvayorvalayadvayam /
RRS, 9, 86.2 tasyāṃ niveśya taṃ khallaṃ pārśve bhastrikayā dhamet //
Rasaratnākara
RRĀ, R.kh., 8, 65.1 samyaglavaṇayantrasthaṃ pārśve bhasma nidhāpayet /
RRĀ, Ras.kh., 8, 63.2 tasya grāmasya pārśve tu hastamātraṃ khanedbhuvam //
RRĀ, Ras.kh., 8, 138.1 gajasya cottare pārśve jānumātraṃ khanedbhuvam /
RRĀ, Ras.kh., 8, 147.2 tasya pūrvottare pārśve gacchedrājapathena tu //
RRĀ, Ras.kh., 8, 164.2 tasya devasya pārśve tu pāṣāṇāḥ śvetapītakāḥ //
RRĀ, Ras.kh., 8, 167.1 tasya cottarapārśve tu nadī syātpūrvavāhinī /
Rasendracūḍāmaṇi
RCūM, 5, 12.1 tasyāṃ niveśitaṃ khalvaṃ pārśve bhastrikayā dhamet /
RCūM, 5, 14.1 yatra lohamaye pātre pārśvayorvalayadvayam /
RCūM, 10, 81.2 himālayottare pārśve aśvakarṇo mahādrumaḥ //
RCūM, 11, 111.2 arbudasya gireḥ pārśve jātaṃ boddāraśṛṅgakam //
Rasendrasārasaṃgraha
RSS, 1, 126.1 pārśvapīḍāṃ pāṃḍurogaṃ hṛllāsaṃ dāhasaṃtatim /
RSS, 1, 273.1 samyak śūraṇajaiḥ sārddhaṃ pārśve bhasma nidhāpayet /
Rasādhyāya
RAdhy, 1, 3.2 yāvan na dṛśyate dvistrirgurupārśve kriyāvidhiḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 69.2, 6.0 tato yā upari sthālī tasyā bundhe bāhyapārśve gomayaṃ dattvādhastanasthabundhādho yāmamātraṃ mṛduvahnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 166.2, 5.0 kanakapattrāṇi kāñjikena kledayitvā rajakatyaktatūrīśuṣkalagadakaṃ lavaṇena samabhāgena cūrṇayitvā karparaḥ paricūrṇas tadupari pattraṃ punaścūrṇaṃ punaḥ pattramevaṃ pattrāṇy uparyupari muktvopari punaḥ karparaṃ dattvā cūrṇena sarvataḥ pārśve vācchādya yāvadbhiḥ karparapuṭa ācchādyate tāvanti chagaṇakāni khaḍakitvāgni dattvā mucyate yadi ca jvalitvā svayaṃ tiṣṭhati //
RAdhyṬ zu RAdhy, 214.2, 5.0 khaḍḍāyām ardhaṃ yāvacchaṇakāni muktvopari kūpī mucyate tataḥ pārśveṣattathopari chāṇakair gartā bhriyate //
RAdhyṬ zu RAdhy, 223.2, 3.0 tato gālitanāgagadyāṇakaḥ 1 sūtagadyāṇakaḥ 2 gandhakagadyāṇakaḥ 1 evaṃ gadyāṇakacatuṣṭayaṃ melayitvā gāḍhaṃ sampiṣya cūrṇaṃ kṛtvā jalenāloḍayitvā punaḥ śoṣayitvā tataḥ śarāvasampuṭe kṣiptvā sampuṭasaṃdhau ca vastramṛttikāṃ dattvā tato hastapramāṇāyāṃ gartāyāṃ madhye chāṇakāni kṣiptvopari śarāvasampuṭaṃ dattvā muktvā punaḥ pārśveṣūpari chāṇakaiḥ khaṇḍībhūtvāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 230.2, 3.0 tato manaḥśilāyāṃ nimbukarasaiśca nāgaṃ mārayitvā jatupattram ubhayapārśvayos tena māritanāgena lepanīyam //
RAdhyṬ zu RAdhy, 230.2, 6.0 tato yā madhyamā phāḍī tāṃ gṛhītvā mardanīyaṃ pārśvaphāḍīdvayam ca tyajanīyaṃ yacca madhyaphāḍīcūrṇaṃ sā hemarājir ucyate //
RAdhyṬ zu RAdhy, 249.2, 3.0 tataḥ karpaṭamṛttikayā sarvapārśveṣu niśchidraṃ vidhāya sattvapātanāya īdṛśas tumbanalīnāmā yantraḥ kartavyaḥ tataḥ koṭhīmadhye babbūlakhadiram āmbalīprabhṛtīnāṃ līhālakaiḥ pūrayitvā yantraṃ ca tatra kṣiptvā punaḥ punar dhmātvā saṃdaṃśair adhomukhīṃ yantranalīṃ dhṛtvā yāvanmātro raso madhyād galitvādhomūṣāyāṃ sameti tat khāparasattvaṃ kathyate //
RAdhyṬ zu RAdhy, 426.2, 1.0 svecchayā mṛtaḥ śaśako bhramadbhiryadi dṛśyate tadā tasya mastakamadhyānmecakaṃ gṛhītvā dhānyābhrakasya gadyāṇān 40 gāḍhaṃ peṣayitvā tanmadhyān mecakamātraṃ cūrṇaṃ mecakamadhye kṣiptvā dvayaṃ mṛditvā piṇḍaṃ ca kṛtvā ghṛtena tailena vā liptasthālikāmadhye taṃ piṇḍaṃ kṣiptvā upari pradhvarāṃ ḍhaṃkaṇīṃ dattvā pārśveṣu sarvatra vastramṛttikābhir niśchidrīkṛtya sā sthālī kaṇakoṣṭamadhye kṣiptvā 21 dināni sthāpyā tāvatā ca mecakamadhye ye kṛmayo jāyante te'bhrakaṃ bhakṣayitvā paścādbubhukṣayā tāpena ca mriyante //
Rasārṇava
RArṇ, 11, 142.1 pārśvajyotiḥ pradṛśyeta cordhvaṃ naiva tu dṛśyate /
RArṇ, 12, 291.2 bāhubhyāṃ tryahavedhi syāt māsavedhi tu pārśvayoḥ /
Ratnadīpikā
Ratnadīpikā, 1, 59.2 aśuddhavajraṃ hṛtpārśvapīḍākuṣṭharujākaram //
Ratnadīpikā, 1, 60.2 pāṇḍurogaṃ pārśvapīḍāṃ kīlasaṃdāhasaṃtatiḥ //
Ratnadīpikā, 3, 12.2 ūrdhvavartitvadhovarti pārśvavarti tamomaṇiḥ //
Ratnadīpikā, 4, 9.1 guruḥ snigdhaśca varṇāḍhyaḥ pārśvavartyabhirañjanaḥ /
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 51.0 tadadhastādbhavetpārśvaṃ pṛṣṭhaṃ paścāttanoḥ smṛtam //
Skandapurāṇa
SkPur, 22, 6.2 iṣṭo mama sadā caiva mama pārśvagataḥ sadā /
SkPur, 22, 33.2 mama pārśvādanapagaḥ priyaḥ saṃmata eva ca //
SkPur, 23, 15.2 cakruḥ pādapratiṣṭhārthaṃ kalaśau cāsya pārśvagau /
SkPur, 23, 16.1 agrato 'gniṃ samādhāya vṛṣabhaṃ cāpi pārśvataḥ /
SkPur, 23, 16.2 savatsāṃ surabhiṃ cāpi tasya pārśve 'tha dakṣiṇe //
Toḍalatantra
ToḍalT, Aṣṭamaḥ paṭalaḥ, 4.1 atha pārśve tathā carme tathaiva sarvasaṃdhiṣu /
Ānandakanda
ĀK, 1, 2, 113.2 dakṣapārśve saṃniveśya pūjayettāṃ vidhānataḥ //
ĀK, 1, 2, 161.1 liṅgasya vāmapārśve tu brāhmyādīḥ sapta mātaraḥ /
ĀK, 1, 3, 12.2 devasya dakṣiṇe pārśve vistare taṇḍulān śritān //
ĀK, 1, 3, 28.2 svavāmapārśve saṃsthāpya tanmūrdhani vinikṣipet //
ĀK, 1, 5, 50.1 pārśve jyotiḥ pradṛśyeta ūrdhvaṃ dṛśyeta tena vai /
ĀK, 1, 12, 8.2 vāmapārśve'sya liṅgasya ghaṇṭāsiddheśvaraḥ sthitaḥ //
ĀK, 1, 12, 76.1 pārśve tu tasya grāmasya hastamātraṃ dharāṃ khanet /
ĀK, 1, 12, 153.1 tadgajasyottare pārśve jānudaghnāṃ khaneddharām /
ĀK, 1, 12, 180.1 taddevapārśvayoḥ sarve pāṣāṇāḥ śvetapītakāḥ /
ĀK, 1, 15, 486.2 prathame śuṣkanāsāgra uṣṇakṛcchvāsapārśvayoḥ //
ĀK, 1, 21, 77.1 dvitīyāvaraṇadvārapārśve dvau śaṅkhapadmakau /
ĀK, 1, 21, 78.1 dvārasya pārśvayordevi vilikhedbhayabhañjanau /
ĀK, 1, 23, 493.1 bāhubhyāṃ tryahavedhī syānmāsavedhī tu pārśvayoḥ /
ĀK, 1, 26, 12.1 tasminniveśya taṃ khalvaṃ pārśve bhastrikayā dhamet /
ĀK, 1, 26, 14.1 yantre lohamaye pātre pārśvayorvalayadvayam /
ĀK, 1, 26, 132.1 kumbhasya pārśve suṣiraṃ kuryādaṅguṣṭhamātrakam /
ĀK, 2, 1, 271.2 arjunasya gireḥ pārśve jātaṃ podāraśṛṅgikam //
ĀK, 2, 4, 34.1 samyaṅmṛllavaṇaiḥ sandhiṃ pārśve bhasma nidhāpayet /
ĀK, 2, 8, 54.2 koṭyaḥ pārśvāni dhārāśca ṣaḍaṣṭau dvādaśaiva ca //
ĀK, 2, 8, 57.1 hṛtpārśvapīḍāṃ pāṇḍuṃ ca tatastacchuddhirucyate /
ĀK, 2, 8, 145.2 gurutvaṃ snigdhakāntitvaṃ surāgaṃ pārśvarañjanam //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 11.2, 1.3 anadhyārūḍhānīti na mahatā pārśvasthena vṛkṣeṇākrāntāni /
Śukasaptati
Śusa, 1, 3.9 sa ca pracchannapātakajñānādbhīto vismitaśca preṣitaśca tayā dharmavyādhapārśva vārāṇasīṃ nagarīṃ yayau /
Śusa, 2, 3.14 atha śukaḥ sā yaśodevī ekāṃ śunīṃ bhojanādyairāvarjayitvā ābharaṇāni paridhāyātmanā sārdhaṃ gṛhītvā śaśiprabhāpārśve gatvā tāṃ vijane sagadgadā jagādāhaṃ ca tvaṃ ca iyaṃ ca pūrvabhave bhaginyo 'bhūvan /
Śusa, 6, 12.2 tayā cātmapatiḥ kuṭhārahastaḥ preṣito vināyakapārśve /
Śusa, 17, 3.15 so 'pi taṃ ṣaṇḍaṃ baddhvā vilāsinīpārśve yayau /
Śusa, 17, 3.19 tatastaṃ vilāsinīpārśvādgataṃ jñātvā maunaṃ vidhāya sthitā /
Śusa, 27, 2.7 tato 'sau tāṃ bahiryāntīṃ nivārya pārśvasthita eva tiṣṭhati /
Śyainikaśāstra
Śyainikaśāstra, 6, 19.1 madhye śyenadharo netā pārśvayordvau ca sainikau /
Śyainikaśāstra, 6, 20.2 pārśvayoḥ samabhāgena maṇḍalasthaścarejjanaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 185.2 pārśve bhasma nidhāyātha pātrordhvaṃ gomayaṃ jalam //
Bhāvaprakāśa
BhPr, 6, 2, 100.2 ajīrṇaṃ śūlamādhmānaṃ pārśvaśūlaṃ kaṭivyathām //
BhPr, 6, 2, 177.2 hanti śothāruciśvāsān viśeṣāt pārśvaśūlanut //
BhPr, 6, Guḍūcyādivarga, 41.2 nihanti pīnasaṃ pārśvapīḍākṛmihṛdāmayān //
BhPr, 6, Guḍūcyādivarga, 49.3 tandrāśothajvarānāhapārśvapīḍārucīr haret //
BhPr, 6, 8, 126.2 hṛtpārśvapīḍāṃ ca karotyaśuddhamabhraṃ tvaśuddhaṃ guru tāpadaṃ syāt //
BhPr, 6, 8, 177.1 aśuddhaṃ kurute vajraṃ kuṣṭhaṃ pārśvavyathāṃ tathā /
BhPr, 6, 8, 191.2 yatpārśve na tarorvṛddhir vatsanābhaḥ sa bhāṣitaḥ //
BhPr, 7, 3, 209.2 hṛtpārśvapīḍāṃ ca karotyasahyām aśuddham abhraṃ guru vahnihṛtsyāt //
BhPr, 7, 3, 240.1 aśuddhaṃ kurute vajraṃ kuṣṭhaṃ pārśvavyathāṃ tathā /
BhPr, 7, 3, 250.2 yatpārśve na tarorvṛddhirvatsanābhaḥ sa bhāṣitaḥ //
Dhanurveda
DhanV, 1, 139.2 pārśve tu dakṣiṇaṃ yāti sāyakasya na saṃśayaḥ //
DhanV, 1, 207.2 pārśvayośca hayāḥ kāryā vyūhasaṃkhyāvidhiḥ smṛtaḥ //
Gheraṇḍasaṃhitā
GherS, 1, 53.1 amandavegaṃ tundaṃ ca bhrāmayed ubhapārśvayoḥ /
GherS, 2, 12.1 jaṅghayor vajravat kṛtvā gudapārśve padāv ubhau /
GherS, 2, 16.1 pādau bhūmau ca saṃsthāpya pṛṣṭhapārśve niveśayet /
GherS, 2, 29.1 dharām avaṣṭabhya karadvayābhyāṃ tat kūrpare sthāpitanābhipārśvam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 194.1, 1.0 piṭharīmadhye haṇḍikāmadhye tāmrapātreṇa sūtakāt triguṇena punaḥ adhomukhena pārśve tatpārśve bhasma utpalādijā jāritaṃ sthāpayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 194.1, 1.0 piṭharīmadhye haṇḍikāmadhye tāmrapātreṇa sūtakāt triguṇena punaḥ adhomukhena pārśve tatpārśve bhasma utpalādijā jāritaṃ sthāpayet //
Haribhaktivilāsa
HBhVil, 4, 217.1 vāmapārśve sthito brahmā dakṣiṇe ca sadāśivaḥ /
HBhVil, 5, 7.1 prāgdvārobhayapārśve tu yajec caṇḍapracaṇḍakau /
HBhVil, 5, 9.9 dvārāntaḥpārśvayor gaṅgāṃ yamunāṃ ca tato 'rcayet /
HBhVil, 5, 9.10 tatpārśvayoḥ śaṅkhanidhiṃ tathā padmanidhiṃ yajet //
HBhVil, 5, 10.2 dvārasyāntaḥ abhyantare tatpārśvadvaye tayor gaṅgāyamunayoḥ pārśvadvaye /
HBhVil, 5, 10.2 dvārasyāntaḥ abhyantare tatpārśvadvaye tayor gaṅgāyamunayoḥ pārśvadvaye /
HBhVil, 5, 11.10 dvārāntaḥpārśvayor arcyā gaṅgā ca yamunā nadī /
HBhVil, 5, 29.2 vāme ca sthāpayet pārśve kalasaṃ pūrṇam ambhasā //
HBhVil, 5, 92.1 pārśvayoḥ pṛṣṭhato nābhau jaṭhare hṛdaye'ṃsake /
HBhVil, 5, 98.1 udyatpradyotanaśataruciṃ taptahemāvadānaṃ pārśvadvandve jaladhisutayā viśvadhātryā ca juṣṭam /
HBhVil, 5, 135.2 trike'jñānam avairāgyam anaiśvaryaṃ ca pārśvayoḥ //
HBhVil, 5, 271.2 padmā padmakarā vāme pārśve yasya vyavasthitā //
HBhVil, 5, 309.2 khaṇḍitaṃ sphuṭitaṃ bhagnaṃ pārśvabhinnaṃ vibheditam /
HBhVil, 5, 341.3 vāmapārśve gadācakre rekhe caiva tu dakṣiṇe //
HBhVil, 5, 352.1 vāmapārśve same cakre kṛṣṇavarṇaḥ sa bindukaḥ /
HBhVil, 5, 353.2 vāmapārśve tathā cakre rekhā caiva tu dakṣiṇe //
HBhVil, 5, 356.1 catasro yatra dṛśyante rekhāḥ pārśvasamīpagāḥ /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 22.2 savye dakṣiṇagulphaṃ tu pṛṣṭhapārśve niyojayet //
HYP, Prathama upadeśaḥ, 32.2 dharām avaṣṭabhya karadvayena tatkūrparasthāpitanābhipārśvaḥ //
HYP, Prathama upadeśaḥ, 53.2 gulphau ca vṛṣaṇasyādhaḥ sīvanyāḥ pārśvayoḥ kṣipet //
HYP, Prathama upadeśaḥ, 56.2 gulphau ca vṛṣaṇasyādhaḥ sīvanyāḥ pārśvayoḥ kṣipte //
HYP, Prathama upadeśaḥ, 57.2 pārśvapādau ca pāṇibhyāṃ dṛḍhaṃ baddhvā suniścalam //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 10, 1.0 vaśāṃ dakṣiṇe pārśve darbhābhyām āhanti //
KauśSDār, 5, 8, 28, 1.0 tacchundhasva devayajyāyā ity anenāvaśiṣṭā apaḥ pārśvadeśe 'vasicya kartā yathāprayojanam avaśyakāryārthaṃ gacchati //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 9-11, 1.0 dakṣiṇe pārśve darbhābhyāṃ dvābhyām adhikṣipati prajāpataye tvādhikṣipāmi ityanena mantreṇa //
KauśSKeśava, 5, 8, 28, 1.0 śeṣamudakaṃ pārśvadeśe nikṣipya yat te krūraṃ yadāsthitaṃ tacchundhasveti mantreṇa tato patnī yathārthaṃ vrajati //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 36.0 pārśve eva tat karoti //
Kokilasaṃdeśa
KokSam, 1, 6.1 atrāyāhi priyasakha nanu svāgataṃ paśya pārśve pratyagrodyanmadhurasakaṇasvedinīṃ cūtavallīm /
KokSam, 1, 51.2 pārśve pārśve paricitanamaskārajātaśramāṇāṃ kṣmādevānāṃ kṣaṇamanubhavaṃstālavṛntasya līlām //
KokSam, 1, 51.2 pārśve pārśve paricitanamaskārajātaśramāṇāṃ kṣmādevānāṃ kṣaṇamanubhavaṃstālavṛntasya līlām //
KokSam, 1, 60.1 padmopāntāduṣasi ramaṇe prāpnuvatyeva pārśvaṃ madhye mārajvaraparavaśāṃ vīkṣamāṇo rathāṅgīm /
KokSam, 1, 72.1 pārśve yasya pravahati nilā nāma kallolinī sā sandhyānṛttabhramiṣu patitā mastakājjāhnavīva /
KokSam, 1, 82.1 pārśvādasya pracalitavataḥ pāvanānāharantaḥ kundasvacchān vṛṣapatimukhāsaktaromanthaphenān /
KokSam, 2, 2.1 vaktraupamyaṃ vahati vimalaṃ paśya pārśve sudhāṃśoḥ paścādbhāgaṃ sumukhi ramaṇairitthamāvedyamānāḥ /
KokSam, 2, 14.2 pārśve cāsya stabakanamitā mādhavīmugdhavallī preyasyā me pariṇayamahaṃ prāpitau sādaraṃ yau //
KokSam, 2, 47.1 amlānā te jayati kamanīyāṅgi maṅgalyabhūṣā patyuḥ pārśvāt suhṛdahamupeto 'smi sandeśahāraḥ /
Mugdhāvabodhinī
MuA zu RHT, 2, 7.2, 12.0 pārśvayor mahiṣīkṣīracūrṇamaṇḍūraphāṇitaiḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 39.1 sadukūlaṃ sālepaṃ sābharaṇaṃ samālaṃ suprasannaṃ śiṣyaṃ pārśve niveśya mātṛkāṃ tadaṅge vinyasya vimuktamukhakarpaṭasya tasya haste trīn prathamasiktān candanokṣitān dvitīyakhaṇḍān puṣpakhaṇḍān nikṣipya tattvamantrair grāsayitvā dakṣiṇakarṇe bālam upadiśya paścād iṣṭamanuṃ vadet //
Paraśurāmakalpasūtra, 2, 5.1 atha yāgavidhiḥ gṛham āgatya sthaṇḍilam upalipya dvāradeśa ubhayapārśvayor bhadrakālyai bhairavāya dvārordhve lambodarāya namaḥ iti antaḥpraviśya āsanamantreṇa āsane sthitvā prāṇān āyamya ṣaḍaṅgāni vinyasya mūlena vyāpakaṃ kṛtvā svātmani devaṃ siddhalakṣmīsamāśliṣṭapārśvam ardhenduśekharam āraktavarṇaṃ mātuluṅgagadāpuṇḍrekṣukārmukaśūlasudarśanaśaṅkhapāśotpaladhānyamañjarīnijadantāñcalaratnakalaśapariṣkṛtapāṇyekādaśakaṃ prabhinnakaṭam ānandapūrṇam aśeṣavighnadhvaṃsanighnaṃ vighneśvaraṃ dhyātvā //
Paraśurāmakalpasūtra, 2, 5.1 atha yāgavidhiḥ gṛham āgatya sthaṇḍilam upalipya dvāradeśa ubhayapārśvayor bhadrakālyai bhairavāya dvārordhve lambodarāya namaḥ iti antaḥpraviśya āsanamantreṇa āsane sthitvā prāṇān āyamya ṣaḍaṅgāni vinyasya mūlena vyāpakaṃ kṛtvā svātmani devaṃ siddhalakṣmīsamāśliṣṭapārśvam ardhenduśekharam āraktavarṇaṃ mātuluṅgagadāpuṇḍrekṣukārmukaśūlasudarśanaśaṅkhapāśotpaladhānyamañjarīnijadantāñcalaratnakalaśapariṣkṛtapāṇyekādaśakaṃ prabhinnakaṭam ānandapūrṇam aśeṣavighnadhvaṃsanighnaṃ vighneśvaraṃ dhyātvā //
Paraśurāmakalpasūtra, 2, 9.1 trikoṇe devaḥ tasya ṣaḍasrasyāntarāle śrīśrīpatyādicaturmithunāni aṅgāni ca ṛddhyāmodādiṣaṇmithunāni ṣaḍasre mithunadvayaṃ ṣaḍasrobhayapārśvayos tatsandhiṣv aṅgāni brāhmyādyā aṣṭadale caturasrāṣṭadikṣv indrādyāḥ pūjyāḥ sarvatra devatānāmasu śrīpūrvaṃ pādukām uccārya pūjayāmīty aṣṭākṣarīṃ yojayet //
Rasakāmadhenu
RKDh, 1, 1, 19.2 tasyāṃ niveśya taṃ khallaṃ pārśve bhastrikayā dhamet /
RKDh, 1, 1, 30.1 pūritārdhodare bhāṇḍe dravais tanmukhapārśvayoḥ /
RKDh, 1, 1, 56.1 pārśvayor mahiṣīkṣīracūrṇamaṇḍūraphāṇitaiḥ /
RKDh, 1, 1, 60.3 tatpārśvanalikāmārgāddrutasattvasya vipruṣāḥ //
RKDh, 1, 1, 63.3 tathaiva pārśvanālī tu dīrghā pātrāntaraṃ gatā /
RKDh, 1, 1, 145.1 pārśvayor mahiṣīkṣīracūrṇamaṇḍūraphāṇitaiḥ /
RKDh, 1, 1, 152.1 vyāvartanavidhānena saṃyuktaṃ tvekapārśvataḥ /
RKDh, 1, 1, 152.2 paribhramaṇaśīlau ca vāraṅgau tvekapārśvayoḥ //
RKDh, 1, 1, 162.2 pārśvayoḥ kaṇikāpetaṃ dravyakvāthaprapūritam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 46.3, 6.0 ayamartho bṛhadākāraṃ kāntalauhamayaṃ pātramekaṃ nirmāya tasyāntargalād adhaḥpārśvadvaye valayadvayaṃ saṃyojanīyaṃ kṣudrākāram aparamapi tathāvidhaṃ pātramekaṃ kṛtvā bṛhatpātrasthe valaye aspṛṣṭatalabhāgaṃ yathā tathā ābadhya tatra mūrchitarasaṃ parikṣipet kāñjikena sthūlapātraṃ ca pūrayediti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 155.2, 2.0 arbudagireḥ pārśve nāgakhanisthānabhūte ca jātam utpannaṃ yad viśiṣṭaṃ kṣudrapāṣāṇātmakaṃ dravyaṃ sadalapītavarṇātmakaṃ tanmṛddāraśṛṅganāmnā prathitaṃ bhavet //
RRSṬīkā zu RRS, 9, 8.3, 10.0 tato mukhapārśvayormahiṣīkṣīrādibhiḥ saṃdhiṃ liptvā viśoṣayet //
RRSṬīkā zu RRS, 9, 12.2, 11.0 sthalakūrmayantraṃ tu kiṃcidgartāyukte bhūtale tathaiva ghaṭakharparaṃ nyubjaṃ nidhāya saṃdhilepādi kṛtvā tadupari sarvataḥ pārśvabhāge ca puṭaṃ dadyāditi //
RRSṬīkā zu RRS, 9, 41.2, 2.0 garte rājahastamātragambhīre garte hastamātrāyāmavistāre caturasre vartule vā tādṛśe garte rasānvitāṃ pāradagarbhitāṃ mallamūṣāṃ vālukāgūḍhasarvāṅgāṃ nidhāya gartakaṇṭhaparyantaṃ vālukayā prapūryopari kiṃcitpārśve ca dīptavanyopalaiḥ saṃvṛṇuyādācchādayet //
RRSṬīkā zu RRS, 9, 46.3, 2.0 yantrabhūte lohapātra ābhyantaropakaṇṭhe pārśvayor avasañjanārthaṃ valayadvayaṃ kāryaṃ //
RRSṬīkā zu RRS, 9, 49.2, 3.0 anyaghaṭaḥ pārśve nimnadeśe sthitaḥ //
Rasasaṃketakalikā
RSK, 4, 20.1 yatpārśvato'ñjayennetre jvaraṃ tatpārśvajaṃ jayet /
RSK, 4, 20.1 yatpārśvato'ñjayennetre jvaraṃ tatpārśvajaṃ jayet /
Rasataraṅgiṇī
RTar, 4, 3.1 pūritārdhodare bhāṇḍe dravaistanmukhapārśvayoḥ /
RTar, 4, 23.1 vyāvartanapidhānena saṃyuktaṃ tvekapārśvataḥ /
RTar, 4, 23.2 paribhramaṇaśīlau ca vāraṅgau pārśvayostathā //
RTar, 4, 35.2 pārśvayoḥ kaṇikāpetaṃ dravyakvāthaprapūritam //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 105.1 tacca sahasaiva mahatāgniskandhena sarvapārśveṣu sarvāvantaṃ niveśanaṃ pradīptaṃ bhavet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 5.1 vasadhvaṃ mama pārśve tu bhayaṃ tyaktvā kṣudhādijam //
SkPur (Rkh), Revākhaṇḍa, 14, 17.2 viśvarūpā mahābhāgā tasya pārśve vyavasthitā //
SkPur (Rkh), Revākhaṇḍa, 14, 24.1 mahādevastato devīmāha pārśve sthitāṃ tadā /
SkPur (Rkh), Revākhaṇḍa, 15, 23.2 tasya pārśve sthitāṃ devīṃ vimalāmbarabhūṣitām //
SkPur (Rkh), Revākhaṇḍa, 20, 21.2 viśālābhaṃ supīnāṅgaṃ pārśvasvāvartabhūṣitam //
SkPur (Rkh), Revākhaṇḍa, 20, 36.2 upāsarpaṃ tatastasya pārśvaṃ vai puruṣasya hi //
SkPur (Rkh), Revākhaṇḍa, 21, 24.2 amareśvarapārśve ca liṅgānyaṣṭottaraṃ śatam //
SkPur (Rkh), Revākhaṇḍa, 21, 26.1 māndhātṛpurapārśve ca siddheśvarayameśvarau /
SkPur (Rkh), Revākhaṇḍa, 28, 12.1 yamaṃ tu dakṣiṇe pārśve vāme kālaṃ sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 28, 102.3 sauvarṇe bhavane tiṣṭha mama pārśve 'thavā punaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 137.1 amareśvarapārśve ca tīrthaṃ śakreśvaraṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 35, 6.1 tasya pārśvagato rakṣo vinayād avaniṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 41.1 keciddevāḥ sthitāścakre kecit tuṇḍāgrapārśvayoḥ /
SkPur (Rkh), Revākhaṇḍa, 131, 29.3 tava pārśve vasiṣyāmo yāvadābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 131, 30.3 mama pārśve vasennityaṃ sarveṣāṃ bhayarakṣakaḥ //
SkPur (Rkh), Revākhaṇḍa, 141, 5.3 tava pārśve mahādeva vāso me pratidīyatām //
SkPur (Rkh), Revākhaṇḍa, 167, 27.2 liṅgasya dakṣiṇe pārśve sthāpayet kalaśaṃ śivam //
Uḍḍāmareśvaratantra
UḍḍT, 7, 7.8 pārśve candrādigrahān pūjayet /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 14, 28.0 pārśvayoḥ pātryau //
ŚāṅkhŚS, 4, 14, 29.0 sphyaṃ dakṣiṇe pārśve //