Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 622.1 tatsmṛtvā prāpya taṃ droṇo vayasyaṃ pārṣataṃ nṛpam /
BhāMañj, 1, 876.2 bhavitā pārṣatapure samāje jagatībhujām //
BhāMañj, 1, 1019.1 adhṛṣyaṃ kārmukaṃ yatra rādhāyantraṃ ca pārṣataḥ /
BhāMañj, 1, 1078.1 ityuktvā pārṣataṃ sarve bhāsvatkanakakaṅkakāḥ /
BhāMañj, 1, 1105.1 tānbhuktottaramāsīnān pūjayitvātha pārṣataḥ /
BhāMañj, 5, 539.1 māgadhaḥ pārṣataśceti tatsenāpatayo 'bhavan /
BhāMañj, 6, 329.1 bhīmaphalguṇasaubhadramatsyasātyakipārṣataiḥ /
BhāMañj, 6, 341.2 vimohaṃ vidadhe teṣāṃ mohanāstreṇa pārṣataḥ //
BhāMañj, 6, 450.1 tamabravīcchāntanavaḥ kāmaṃ prahara pārṣata /
BhāMañj, 6, 453.1 uktvaitadbāṇajālena pārṣataḥ samapūrayat /
BhāMañj, 7, 310.1 vyūhadvāre mayā ruddhā bhīmasātyakipārṣatāḥ /
BhāMañj, 7, 376.2 bhīmapārṣataguptasya satyaṃ me na bhaviṣyati //
BhāMañj, 7, 406.2 khaḍgapāṇirabhidrāvya pārṣato hantumudyayau //
BhāMañj, 7, 714.1 droṇo 'tha pārṣatasutānhatvā vipulavikramān /
BhāMañj, 7, 716.2 bhīmapārṣatasaineyaphalgunādyān ayodhayan //
BhāMañj, 7, 746.1 kṛtvādya pārṣatapaśuṃ krodhāgnerupahāratām /
BhāMañj, 7, 754.1 ityukte bhīmasenena pārṣato 'rjunamabravīt /
BhāMañj, 7, 767.1 uvāca pārṣatamukhānvīkṣamāṇaḥ kirīṭinam /
BhāMañj, 7, 784.1 sa sātyakiṃ pārṣataṃ ca jitvā vidrāvya vāhinīm /
BhāMañj, 8, 119.2 kirīṭinā pārṣatena śaineyena śikhaṇḍinā //
BhāMañj, 9, 15.1 pārthapārṣataśaineyadraupadeyaśikhaṇḍinaḥ /