Occurrences

Mahābhārata
Bhāratamañjarī

Mahābhārata
MBh, 1, 122, 1.3 abravīt pārṣataṃ rājan sakhāyaṃ viddhi mām iti /
MBh, 1, 128, 4.64 pārṣataṃ śarajālena kṣipraṃ pracchādya pāṇḍavaḥ /
MBh, 1, 128, 4.105 vegena mahatā rājann abhyadhāvata pārṣatam /
MBh, 1, 192, 7.203 kṛtārthaṃ drupadaṃ cocur dhṛṣṭadyumnaṃ ca pārṣatam /
MBh, 5, 3, 17.2 ko jijīviṣur āsīded dhṛṣṭadyumnaṃ ca pārṣatam //
MBh, 5, 25, 3.1 pāñcālānām adhipaṃ caiva vṛddhaṃ dhṛṣṭadyumnaṃ pārṣataṃ yājñasenim /
MBh, 5, 78, 13.2 drupadaṃ ca sahāmātyaṃ dhṛṣṭadyumnaṃ ca pārṣatam //
MBh, 6, 46, 39.1 tam abravīt tataḥ pārthaḥ pārṣataṃ pṛtanāpatim /
MBh, 6, 49, 33.1 yad enaṃ śaravarṣeṇa vārayāmāsa pārṣatam /
MBh, 6, 49, 36.2 pārṣataṃ ca tadā tūrṇam anyam āropayad ratham //
MBh, 6, 57, 35.1 tataḥ sāṃyamaniḥ kruddhaḥ pārṣataṃ paravīrahā /
MBh, 6, 57, 36.1 tathaiva pārṣataṃ śūraṃ śalyaḥ samitiśobhanaḥ /
MBh, 6, 77, 24.2 svayaṃ duryodhano rājā pārṣataṃ samupādravat //
MBh, 6, 78, 48.2 padātir asim udyamya prādravat pārṣataṃ prati //
MBh, 6, 82, 32.2 vindānuvindāvāvantyau pārṣataṃ pratyupasthitau //
MBh, 6, 82, 33.2 chādayāmāsatur ubhau śaravarṣeṇa pārṣatam //
MBh, 6, 83, 15.2 yudhiṣṭhiro 'bravīt tūrṇaṃ pārṣataṃ pṛtanāpatim //
MBh, 6, 107, 39.1 vārṣṇeyaḥ pārṣataṃ śūraṃ viddhvā pañcabhir āyasaiḥ /
MBh, 6, 112, 44.2 chittvā pañcāśateṣūṇāṃ pārṣataṃ samavidhyata //
MBh, 6, 112, 51.2 pārṣataṃ ca maheṣvāsaṃ pīḍayāmāsa saṃyuge //
MBh, 6, 114, 9.2 drupadaṃ ca virāṭaṃ ca dhṛṣṭadyumnaṃ ca pārṣatam //
MBh, 7, 6, 39.2 svam anīkaṃ mahābāhuḥ pārṣataṃ samupādravat //
MBh, 7, 6, 40.1 sa bāṇavarṣaṃ sumahad asṛjat pārṣataṃ prati /
MBh, 7, 19, 21.2 ajayyam aribhiḥ saṃkhye pārṣataṃ vākyam abravīt //
MBh, 7, 19, 30.2 nānāliṅgaiḥ śaravrātaiḥ pārṣataṃ samamohayat //
MBh, 7, 135, 28.1 drauṇir evam athābhāṣya pārṣataṃ paravīrahā /
MBh, 7, 135, 35.1 nirdahann iva cakṣurbhyāṃ pārṣataṃ so 'bhyavaikṣata /
MBh, 7, 145, 54.1 sātyakiṃ yadi hanyāmo dhṛṣṭadyumnaṃ ca pārṣatam /
MBh, 7, 148, 1.2 tataḥ karṇo raṇe dṛṣṭvā pārṣataṃ paravīrahā /
MBh, 7, 164, 77.1 sa pārṣatam abhidrutya jighāṃsur mṛtyum ātmanaḥ /
MBh, 7, 165, 64.1 abravīcca tadā bhīmaḥ pārṣataṃ śatrutāpanam /
MBh, 7, 167, 38.2 rakṣatvidānīṃ sāmātyo yadi śaknoṣi pārṣatam //
MBh, 7, 167, 39.2 sarve vayaṃ paritrātuṃ na śakṣyāmo 'dya pārṣatam //
MBh, 7, 169, 7.1 arjunastu kaṭākṣeṇa jihmaṃ prekṣya ca pārṣatam /
MBh, 7, 171, 34.3 sakrodho bhayam utsṛjya abhidudrāva pārṣatam //
MBh, 8, 17, 1.3 dhṛṣṭadyumnaṃ jighāṃsantaḥ kruddhāḥ pārṣatam abhyayuḥ //
MBh, 8, 18, 50.2 pārṣataṃ chādayāmāsa niśceṣṭaṃ sarvamarmasu //
MBh, 8, 18, 60.2 pārṣataṃ prādravad yantaṃ mahendra iva śambaram //
MBh, 8, 18, 72.1 kṛtavarmā mahārāja pārṣataṃ niśitaiḥ śaraiḥ /
MBh, 8, 32, 6.1 pārṣataṃ tv abhi saṃtasthur draupadeyā yuyutsavaḥ /
MBh, 8, 34, 6.1 so 'bravīt sātyakiṃ vīraṃ dhṛṣṭadyumnaṃ ca pārṣatam /
MBh, 8, 38, 8.2 vyaśvasūtarathaṃ cakre pārṣataṃ tu dvijottamaḥ //
MBh, 8, 38, 31.2 kṛtavarmābravīddhṛṣṭas tiṣṭha tiṣṭheti pārṣatam //
MBh, 8, 38, 34.2 pārṣataṃ sarathaṃ sāśvaṃ chādayāmāsa sāyakaiḥ //
MBh, 8, 42, 8.3 tāḍayāmāsa saṃkruddhaḥ pārṣataṃ navabhiḥ śaraiḥ //
MBh, 8, 42, 11.1 tathaiva rājan karṇo 'pi pārṣataṃ śatrutāpanam /
MBh, 8, 42, 18.2 pārṣataṃ śatrudamanaṃ śatruvīryāsunāśanam //
MBh, 8, 42, 20.2 pārṣataṃ chādayāmāsa ghorarūpaiḥ sutejanaiḥ /
MBh, 8, 42, 21.1 yathā hi samare drauṇiḥ pārṣataṃ vīkṣya māriṣa /
MBh, 8, 42, 22.2 krodhena niḥśvasan vīraḥ pārṣataṃ samupādravat /
MBh, 8, 42, 38.2 atha tyaktvā dhanur vīraḥ pārṣataṃ tvarito 'nvagāt //
MBh, 8, 42, 41.1 taṃ mocaya mahābāho pārṣataṃ śatrutāpanam /
MBh, 8, 42, 48.2 apovāha rathenājau pārṣataṃ śatrutāpanam //
MBh, 8, 42, 54.2 mokṣitaṃ pārṣataṃ dṛṣṭvā droṇaputraṃ ca pīḍitam //
MBh, 8, 57, 19.2 śikhaṇḍinaṃ sātyakiṃ ca dhṛṣṭadyumnaṃ ca pārṣatam //
MBh, 9, 14, 3.1 rājā tu pārṣataṃ viddhvā śaraiḥ pañcabhir āyasaiḥ /
MBh, 9, 14, 5.2 mahatyā senayā sārdhaṃ parivavruḥ sma pārṣatam //
MBh, 9, 16, 80.1 pāṇḍavān sarathān dṛṣṭvā dhṛṣṭadyumnaṃ ca pārṣatam /
MBh, 9, 18, 40.1 bhīmasenaṃ tadā rājan dhṛṣṭadyumnaṃ ca pārṣatam /
MBh, 9, 20, 33.1 pāṇḍūṃśca sarvān saṃkruddho dhṛṣṭadyumnaṃ ca pārṣatam /
MBh, 11, 26, 34.1 śikhaṇḍinaṃ ca pāñcālyaṃ dhṛṣṭadyumnaṃ ca pārṣatam /
Bhāratamañjarī
BhāMañj, 1, 622.1 tatsmṛtvā prāpya taṃ droṇo vayasyaṃ pārṣataṃ nṛpam /
BhāMañj, 1, 1078.1 ityuktvā pārṣataṃ sarve bhāsvatkanakakaṅkakāḥ /
BhāMañj, 7, 784.1 sa sātyakiṃ pārṣataṃ ca jitvā vidrāvya vāhinīm /