Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Nibandhasaṃgraha
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa

Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 5.7 oṃ brahmapārṣadāṃs tarpayāmi /
BaudhDhS, 2, 9, 6.26 oṃ rudrapārṣadāṃs tarpayāmi /
BaudhDhS, 2, 9, 7.10 oṃ vighnapārṣadāṃs tarpayāmi /
BaudhDhS, 2, 9, 8.9 oṃ skandapārṣadāṃs tarpayāmi /
BaudhDhS, 2, 9, 10.18 oṃ viṣṇupārṣadāṃs tarpayāmi /
BaudhDhS, 2, 9, 11.12 oṃ vaivasvatapārṣadāṃs tarpayāmi /
BaudhDhS, 2, 9, 12.6 oṃ dhanvantaripārṣadāṃs tarpayāmi /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 3, 34.1 etena dhātrantaraśaivabahurūpapārṣadaskandendrāṇāṃ vratānāṃ samāpanaṃ brahmābhyased ṛksāma yajur vā chandasām anusavanaṃ labheta kāmam iti ha smāha bodhāyanaḥ //
Mahābhārata
MBh, 3, 108, 3.2 saṃvṛtaḥ pārṣadair ghorair nānāpraharaṇodyataiḥ //
MBh, 3, 217, 1.2 skandasya pārṣadān ghorāñśṛṇuṣvādbhutadarśanān /
MBh, 3, 221, 68.3 skandasya pārṣadair hatvā bhakṣitāḥ śatasaṃghaśaḥ //
MBh, 5, 38, 19.1 kṛtāni sarvakāryāṇi yasya vā pārṣadā viduḥ /
MBh, 7, 57, 66.1 tathetyuktvā tu tau vīrau taṃ śarvaṃ pārṣadaiḥ saha /
MBh, 9, 44, 39.2 pūṣā ca pārṣadau prādāt kārttikeyāya bhārata //
MBh, 13, 19, 17.1 prahṛṣṭaiḥ pārṣadair juṣṭaṃ nṛtyadbhir vividhānanaiḥ /
Kūrmapurāṇa
KūPur, 2, 35, 34.1 sahomayā sapārṣadaḥ sarājapuṅgavo haraḥ /
Liṅgapurāṇa
LiPur, 1, 97, 41.2 jalandharaṃ hataṃ dṛṣṭvā devagandharvapārṣadāḥ //
Matsyapurāṇa
MPur, 135, 4.2 reme nityaṃ bhavo yatra sahāyaiḥ pārṣadairgaṇaiḥ //
MPur, 135, 30.1 mārjāramṛgabhīmāsyān pārṣadānvikṛtānanān /
MPur, 135, 32.2 ityevaṃ paruṣāṇyuktvā dānavāḥ pārṣadarṣabhān //
MPur, 135, 51.1 ghaṇṭākarṇaḥ śaṅkukarṇo mahākālaśca pārṣadāḥ /
MPur, 135, 73.1 kṛtaprahārāturadīnadānavaṃ tatastvabhajyanta balaṃ hi pārṣadāḥ /
Suśrutasaṃhitā
Su, Śār., 3, 24.2 devatāpratimāyāṃ tu prasūte pārṣadopamam /
Abhidhānacintāmaṇi
AbhCint, 2, 115.2 brāhmyādyā mātaraḥ sapta pramathāḥ pārṣadā gaṇāḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 9, 14.2 sunandanandaprabalārhaṇādibhiḥ svapārṣadāgraiḥ parisevitaṃ vibhum //
BhāgPur, 3, 16, 2.2 etau tau pārṣadau mahyaṃ jayo vijaya eva ca /
BhāgPur, 3, 16, 35.1 tāv eva hy adhunā prāptau pārṣadapravarau hareḥ /
BhāgPur, 3, 19, 6.1 taṃ vyagracakraṃ ditiputrādhamena svapārṣadamukhyena viṣajjamānam /
BhāgPur, 3, 19, 29.1 etau tau pārṣadāv asya śāpād yātāv asadgatim /
BhāgPur, 4, 4, 4.2 sapārṣadayakṣā maṇimanmadādayaḥ purovṛṣendrās tarasā gatavyathāḥ //
BhāgPur, 4, 4, 31.2 dakṣaṃ tatpārṣadā hantum udatiṣṭhann udāyudhāḥ //
BhāgPur, 4, 5, 1.3 svapārṣadasainyaṃ ca tadadhvararbhubhir vidrāvitaṃ krodham apāram ādadhe //
BhāgPur, 4, 5, 6.1 anvīyamānaḥ sa tu rudrapārṣadair bhṛśaṃ nadadbhir vyanadat subhairavam /
BhāgPur, 4, 12, 24.2 pārṣadāviha samprāptau netuṃ tvāṃ bhagavatpadam //
BhāgPur, 4, 12, 29.1 parītyābhyarcya dhiṣṇyāgryaṃ pārṣadāvabhivandya ca /
BhāgPur, 4, 19, 5.2 sunandanandapramukhāḥ pārṣadapravarā hareḥ //
BhāgPur, 4, 27, 18.1 sa eva puryāṃ madhubhuk pañcāleṣu svapārṣadaiḥ /
BhāgPur, 11, 2, 28.2 manye bhagavataḥ sākṣāt pārṣadān vo madhudviṣaḥ /
BhāgPur, 11, 3, 52.1 sāṅgopāṅgāṃ sapārṣadāṃ tāṃ tāṃ mūrtiṃ svamantrataḥ /
BhāgPur, 11, 5, 32.1 kṛṣṇavarṇaṃ tviṣākṛṣṇaṃ sāṅgopāṅgāstrapārṣadam /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 21.2, 12.0 sarvadā tṛtīyaṃ aupadhenavādayaḥ vyākhyāsyāma gayī dīptāgnes atra nanu kutaḥ visram abhiṣutam avyatiricyeti adhidantā vidyudaśanikṛtā kena pārṣadopamam tṛtīye aupadhenavādayaḥ dīptāgnes avyatiricyeti vidyudaśanikṛtā pārṣadopamam avyatiricyeti vidyudaśanikṛtā iti vyādhibhedaṃ tu suśrutāntāḥ iti kecit āmagandhi //
NiSaṃ zu Su, Sū., 24, 5.5, 12.0 adhikā latākārā bhūtātmanā pārṣadeṣu nirdiśannāha upasargādayaḥ tarpaṇādi latākārā āṅ doṣetyādi //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 44.1 prakṛtyā pārṣadaiḥ sākam atra viṣṇo vasāmy aham /
GokPurS, 2, 19.1 ity uktvā praṇanāmātha pārvatyā saha pārṣadaiḥ /
GokPurS, 2, 44.1 ete vimānagatayaḥ sahitāḥ pārṣadaiḥ svakaiḥ /
Haribhaktivilāsa
HBhVil, 5, 6.4 evam agre'pi saparivārebhyaḥ śrīkṛṣṇapārṣadebhyo namaḥ ityādi prayogo draṣṭavyaḥ /
HBhVil, 5, 6.5 dvārāgre saparīvārān bhūpīṭhe kṛṣṇapārṣadān /
HBhVil, 5, 9.4 tatrāpy ādau dvārasyāgre yat bhūrūpaṃ pīṭhaṃ tatra samastaparivārānvitān śrīkṛṣṇapārṣadān yajet pūjayet /
HBhVil, 5, 11.4 parivārārāḥ kṛtāḥ sarve punaḥ śrīviṣṇupārṣadāḥ /