Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Arthaśāstra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Nibandhasaṃgraha
Paramānandīyanāmamālā
Ratnadīpikā
Rājanighaṇṭu
Ānandakanda
Gheraṇḍasaṃhitā
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Paraśurāmakalpasūtra
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 4, 7, 6.1 ūrubhyāṃ te aṣṭhīvadbhyāṃ pārṣṇibhyāṃ prapadābhyām /
Atharvaveda (Śaunaka)
AVŚ, 2, 33, 5.1 ūrubhyāṃ te aṣṭhīvadbhyāṃ pārṣṇibhyāṃ prapadābhyām /
AVŚ, 6, 24, 2.1 yan me akṣyor ādidyota pārṣṇyoḥ prapadoś ca yat /
AVŚ, 6, 42, 3.1 abhi tiṣṭhāmi te manyuṃ pārṣṇyā prapadena ca /
AVŚ, 8, 6, 15.1 yeṣām paścāt prapadāni puraḥ pārṣṇīḥ puro mukhā /
AVŚ, 8, 6, 17.3 padā pravidhya pārṣṇyā sthālīṃ gaur iva spandanā //
AVŚ, 10, 2, 1.1 kena pārṣṇī ābhṛte pūruṣasya kena māṃsaṃ saṃbhṛtaṃ kena gulphau /
Bhāradvājagṛhyasūtra
BhārGS, 1, 25, 11.1 yadā yadā sūtikārogaḥ syād dakṣiṇasya padas taptodakena pārṣṇiṃ kledayitvā tadā tadā taṃ deśam avamārṣṭi yatrāsyā duḥkhaṃ bhavati dhanurmaṭacī puruṣasya hastayor ekaśataṃ śṛṇor aṅga te dhāpayitāras tvaṃ rogasyeśiṣe tvam u rogasya sūtikārogabhaiṣajyam asyamuṣyā iti //
Kauśikasūtra
KauśS, 5, 6, 21.0 phalīkaraṇatuṣabusāvatakṣaṇāni savyāyāṃ pādapārṣṇyāṃ nidadhāti //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 11, 21.0 nimrado 'si ny ahaṃ taṃ mṛdyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣma iti pārṣṇyāvagṛhṇīyād yadi pāpīyasā spardheta //
Pāraskaragṛhyasūtra
PārGS, 2, 17, 15.1 atha paścāt ābhuvaḥ prabhuvo bhūtirbhūmiḥ pārṣṇiḥ śunaṅkuriḥ /
Vaitānasūtra
VaitS, 7, 2, 19.1 taṃ ha snātam alaṃkṛtam utsṛjyamānaṃ sahasrabāhuḥ puruṣaḥ kena pārṣṇī ity anumantrayate //
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 24.1 aganma svaḥ saṃ jyotiṣābhūmety āhavanīyam upasthāyedam aham amuṣya prāṇaṃ niveṣṭayāmīti pārṣṇyābhidakṣiṇaṃ niveṣṭayati //
VārŚS, 1, 2, 4, 57.1 idam ahaṃ rakṣo 'vabādha idam ahaṃ rakṣo 'dhamaṃ tamo nayāmīti pārṣṇyā tuṣān avabādhate //
VārŚS, 1, 6, 5, 23.1 idam ahaṃ rakṣo 'vabādha idam ahaṃ rakṣo 'dhamaṃ tamo nayāmīti pārṣṇyā tṛṇam avabādhate //
Āpastambaśrautasūtra
ĀpŚS, 6, 18, 2.1 nimṛdo 'si ny ahaṃ taṃ mṛdyāsaṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇasya padaḥ pārṣṇyā nimṛdnīyād yadi pāpīyasā spardheta /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 4, 2.2 apa janyaṃ bhayaṃ nudety asyandayan pārṣṇīṃ prapadena dakṣiṇā pāṃsūṃs trir udupya anubrūyād bhadrād abhi śreyaḥ prehi bṛhaspatiḥ puraetā te astu /
Ṛgveda
ṚV, 1, 162, 17.1 yat te sāde mahasā śūkṛtasya pārṣṇyā vā kaśayā vā tutoda /
ṚV, 10, 163, 4.1 ūrubhyāṃ te aṣṭhīvadbhyām pārṣṇibhyām prapadābhyām /
Arthaśāstra
ArthaŚ, 10, 2, 13.1 āśrayakārī sampannaghātī pārṣṇir āsāro madhyama udāsīno vā pratikartavyaḥ saṃkaṭo mārgaḥ śodhayitavyaḥ kośo daṇḍo mitrāmitrāṭavībalaṃ viṣṭir ṛtur vā pratīkṣyāḥ kṛtadurgakarmanicayarakṣākṣayaḥ krītabalanirvedo mitrabalanirvedaś cāgamiṣyati upajapitāro vā nātitvarayanti śatrur abhiprāyaṃ vā pūrayiṣyati iti śanair yāyāt viparyaye śīghram //
Avadānaśataka
AvŚat, 1, 7.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 2, 8.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 3, 11.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 4, 9.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 6, 9.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 7, 10.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 8, 7.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 9, 9.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 10, 8.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 17, 8.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 20, 4.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 22, 4.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 23, 6.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
Buddhacarita
BCar, 5, 73.1 pratatatrikapucchamūlapārṣṇiṃ nibhṛtahrasvatanūjapucchakarṇam /
BCar, 14, 24.2 aṅkuśakliṣṭamūrdhānastāḍitāḥ pādapārṣṇibhiḥ //
Carakasaṃhitā
Ca, Vim., 8, 107.1 pārṣṇigulphajānvaratnijatrucibukaśiraḥparvasthūlāḥ sthūlāsthinakhadantāścāsthisārāḥ /
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Śār., 8, 41.3 athāsyāḥ pārṣṇyā śroṇīm ākoṭayet /
Lalitavistara
LalVis, 7, 97.31 āyatapārṣṇipādaḥ /
LalVis, 7, 98.4 tāmranakhaśca snigdhanakhaśca vṛttāṅguliśca anupūrvacitrāṅguliśca gūḍhaśiraśca gūḍhagulphaśca ghanasaṃdhiśca aviṣamasamapādaśca āyatapārṣṇiśca mahārāja sarvārthasiddhaḥ kumāraḥ /
Mahābhārata
MBh, 1, 59, 47.3 menakā sahajanyā ca pārṣṇinā puñjakastathā /
MBh, 2, 5, 48.1 pārṣṇimūlaṃ ca vijñāya vyavasāyaṃ parājayam /
MBh, 4, 40, 20.1 yo 'yaṃ kāñcanasaṃnāhaḥ pārṣṇiṃ vahati śobhanaḥ /
MBh, 4, 40, 21.1 yo 'yaṃ vahati te pārṣṇiṃ dakṣiṇām añcitodyataḥ /
MBh, 4, 48, 15.2 tasya pārṣṇiṃ grahīṣyāmo javenābhiprayāsyataḥ //
MBh, 6, 43, 16.2 dhvajam ekena cicheda pārṣṇim ekena sārathim /
MBh, 6, 50, 85.2 bhīmasenasya jagrāha pārṣṇiṃ satpuruṣocitām //
MBh, 6, 50, 92.2 pārthapārṣatayoḥ pārṣṇiṃ jagrāha puruṣarṣabhaḥ //
MBh, 6, 75, 17.2 duryodhanasya jagrāha pārṣṇiṃ satpuruṣocitām //
MBh, 7, 25, 48.1 tataḥ pārṣṇyaṅkuśāṅguṣṭhaiḥ kṛtinā codito dvipaḥ /
MBh, 7, 64, 58.2 kaśāpārṣṇyabhighātaiśca vāgbhir ugrābhir eva ca //
MBh, 7, 64, 60.1 pārṣṇyaṅguṣṭhāṅkuśair nāgāṃścodayantastathāpare /
MBh, 7, 95, 44.1 pārṣṇibhiśca kaśābhiśca tāḍayantasturaṃgamān /
MBh, 7, 137, 51.1 bhīmasya nighnataḥ śatrūn pārṣṇiṃ jagrāha pāṇḍavaḥ /
MBh, 8, 17, 5.1 tān saṃmimardiṣur nāgān pārṣṇyaṅguṣṭhāṅkuśair bhṛśam /
MBh, 8, 53, 12.2 pārṣṇiṃ hayāṃś caiva kṛpasya hatvā śikhaṇḍivāhaṃ sa tato 'bhyarohat //
MBh, 10, 13, 2.3 pārṣṇivāhau tu tasyāstāṃ meghapuṣpabalāhakau //
Agnipurāṇa
AgniPur, 248, 14.1 gulphau pārṣṇigrahau caiva sthitau pañcāṅgulāntarau /
Amarakośa
AKośa, 2, 337.1 tadgranthī ghuṭike gulphau pumānpārṣṇistayoradhaḥ /
AKośa, 2, 546.1 pratyāsāro vyūhapārṣṇiḥ sainyapṛṣṭhe pratigrahaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 17.1 viṣūcyām ativṛddhāyāṃ pārṣṇyor dāhaḥ praśasyate /
AHS, Śār., 1, 85.1 kaṭīm ākoṭayet pārṣṇyā sphijau gāḍhaṃ nipīḍayet /
AHS, Nidānasthāna, 15, 54.1 pārṣṇiṃ pratyaṅgulīnāṃ yā kaṇḍarā mārutārditā /
AHS, Utt., 30, 30.2 sthitasyordhvaṃ padaṃ mitvā tanmānena ca pārṣṇitaḥ //
AHS, Utt., 30, 31.2 pārṣṇiṃ prati dvādaśa cāṅgulāni muktvendravastiṃ ca gadānyapārśve /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 23.2 avyaktāṅgulipārṣṇyādinikṣepaṃ jāyate padam //
Daśakumāracarita
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 3, 176.1 punarapīmaṃ jātavedasaṃ sākṣīkṛtya svahṛdayena dattā iti prapadena caraṇapṛṣṭhe niṣpīḍyotkṣiptapādapārṣṇir itaretaravyatiṣaktakomalāṅgulidalena bhujalatādvayena kandharāṃ mamāveṣṭya salīlam ānanam ānamayya svayamunnamitamukhakamalā vibhrāntaviśāladṛṣṭir asakṛd abhyacumbat //
Divyāvadāna
Divyāv, 4, 26.0 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyāmantardhīyante //
Divyāv, 11, 50.1 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyāmantardhīyante //
Harivaṃśa
HV, 20, 31.1 uśanā tasya jagrāha pārṣṇim aṅgirasas tadā /
Kirātārjunīya
Kir, 17, 50.2 āskandya vegena vimuktanādaḥ kṣitiṃ vidhunvann iva pārṣṇighātaiḥ //
Kumārasaṃbhava
KumSaṃ, 1, 11.1 udvejayaty aṅgulipārṣṇibhāgān mārge śilībhūtahime 'pi yatra /
Liṅgapurāṇa
LiPur, 1, 8, 88.2 pārṣṇibhyāṃ vṛṣaṇau rakṣaṃs tathā prajananaṃ punaḥ //
Matsyapurāṇa
MPur, 150, 48.1 niṣpipeṣa mahīpṛṣṭhe bahuśaḥ pārṣṇipāṇibhiḥ /
MPur, 153, 214.2 jaghāna koṭiśo devānkarapārṣṇibhireva ca //
Suśrutasaṃhitā
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Nid., 1, 74.1 pārṣṇipratyaṅgulīnāṃ tu kaṇḍarā yānilārditā /
Su, Śār., 5, 19.0 ekaikasyāṃ tu pādāṅgulyāṃ trīṇi trīṇi tāni pañcadaśa talakūrcagulphasaṃśritāni daśa pārṣṇyāmekaṃ jaṅghāyāṃ dve jānunyekam ekamūrāviti triṃśadevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau śroṇyāṃ pañca teṣāṃ gudabhaganitambeṣu catvāri trikasaṃśritam ekaṃ pārśve ṣaṭtriṃśadekasmin dvitīye 'pyevaṃ pṛṣṭhe triṃśat aṣṭāvurasi dve aṃsaphalake grīvāyāṃ nava kaṇṭhanāḍyāṃ catvāri dve hanvor dantā dvātriṃśat nāsāyāṃ trīṇi ekaṃ tāluni gaṇḍakarṇaśaṅkheṣvekaikaṃ ṣaṭ śirasīti //
Su, Śār., 6, 24.1 ata ūrdhvaṃ pratyekaśo marmasthānāni vyākhyāsyāmastatra pādasyāṅguṣṭhāṅgulyor madhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇaṃ madhyamāṅgulīm anupūrveṇa madhye pādatalasya talahṛdayaṃ nāma tatrāpi rujābhir maraṇaṃ kṣiprasyopariṣṭād ubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavato gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujāśophau pādajaṅghayoḥ saṃdhāne gulpho nāma tatra rujaḥ stabdhapādatā khañjatā vā pārṣṇiṃ prati jaṅghāmadhye indravastis tatra śoṇitakṣayeṇa maraṇaṃ jaṅghorvoḥ saṃdhāne jānu nāma tatra khañjatā jānuna ūrdhvam ubhayatas tryaṅgulamāṇī tatra śophābhivṛddhiḥ stabdhasakthitā ca ūrumadhye ūrvī tatra śoṇitakṣayāt sakthiśoṣa ūrvyā ūrdhvamadho vaṅkṣaṇasaṃdher ūrumūle lohitākṣaṃ tatra lohitakṣayeṇa pakṣāghātaḥ sakthiśoṣo vā vaṅkṣaṇavṛṣaṇayor antare viṭapaṃ tatra ṣāṇḍhyamalpaśukratā vā bhavati evametānyekādaśa sakthimarmāṇi vyākhyātāni /
Su, Cik., 18, 25.1 pārṣṇiṃ prati dve daśa cāṅgulāni mitvendrabastiṃ parivarjya dhīmān /
Su, Utt., 56, 12.1 sādhyāsu pārṣṇyor dahanaṃ praśastam agnipratāpo vamanaṃ ca tīkṣṇam /
Tantrākhyāyikā
TAkhy, 1, 95.1 tathābhyāgatai rājapuruṣaiḥ pratyakṣadarśanāṃ tāṃ dṛṣṭvā virūpāṃ kīlapārṣṇilaguḍair atīva hataṃ paścād bāhubandhaś ca tayā saha dharmasthānam upanīto nāpitaḥ //
Viṣṇupurāṇa
ViPur, 4, 13, 80.1 kṛtodyamau ca tāvubhāvupalabhya śatadhanvā kṛtavarmāṇam upetya pārṣṇipūraṇakarmanimittam acodayat //
ViPur, 5, 35, 20.2 utthāya pārṣṇyā vasudhāṃ jaghāna sa halāyudhaḥ //
ViPur, 5, 35, 21.1 tato vidāritā pṛthvī pārṣṇighātānmahātmanaḥ /
Viṣṇusmṛti
ViSmṛ, 96, 61.1 dve pārṣṇyoḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 213.2 amedhyapārṣṇiniṣṭhyūtasparśane dviguṇas tataḥ //
YāSmṛ, 3, 86.1 ṣaṣṭyaṅgulīnāṃ dve pārṣṇyor gulpheṣu ca catuṣṭayam /
Bhāgavatapurāṇa
BhāgPur, 2, 1, 26.1 pātālam etasya hi pādamūlaṃ paṭhanti pārṣṇiprapade rasātalam /
BhāgPur, 2, 2, 19.2 svapārṣṇināpīḍya gudaṃ tato 'nilaṃ sthāneṣu ṣaṭsūnnamayej jitaklamaḥ //
BhāgPur, 4, 23, 14.1 saṃpīḍya pāyuṃ pārṣṇibhyāṃ vāyumutsārayañchanaiḥ /
BhāgPur, 11, 15, 24.1 pārṣṇyāpīḍya gudaṃ prāṇaṃ hṛduraḥkaṇṭhamūrdhasu /
Garuḍapurāṇa
GarPur, 1, 166, 51.1 pārṣṇipratyaṅgulīnābhau kaṇṭhe vā mārutārdite /
Kathāsaritsāgara
KSS, 3, 4, 92.1 so 'śvastatpārṣṇighātena yantreṇeveritaḥ śaraḥ /
Narmamālā
KṣNarm, 1, 114.2 jhāṅkārapārṣṇiprahatir vadanenāñcatā muhuḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 8.4, 13.0 cibukanāsauṣṭhaśravaṇāṅgulipārṣṇiprabhṛtīni śiṣyapraśnānantarye cibukanāsauṣṭhaśravaṇāṅgulipārṣṇiprabhṛtīni balaṃ ityatra proktā ataḥśabdo rasādīnāṃ kuto eveti pramāṇānyuktāni //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 18.1 apānaḥ pṛṣṭhapārṣṇistha udāno hṛcchiro'ntare /
Ratnadīpikā
Ratnadīpikā, 1, 17.2 ṣaṭkoṇamaṣṭapārṣṇī ca dhārā dvādaśa bhāskaraiḥ //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 79.0 gulphasyādhastu pārṣṇiḥ syāt padāgraṃ prapadaṃ matam //
Ānandakanda
ĀK, 1, 20, 86.2 mūlabandhaṃ pārṣṇibhāgādyonisthānaṃ prapīḍayet //
Gheraṇḍasaṃhitā
GherS, 3, 14.1 pārṣṇinā vāmapādasya yonim ākuñcayet tataḥ /
GherS, 3, 19.1 śanaiḥ śanaiś cālayet pārṣṇiṃ yonim ākuñcayec chanaiḥ /
GherS, 4, 13.1 pārṣṇibhyāṃ liṅgavṛṣaṇāv aspṛśan prayataḥ sthitaḥ /
Gorakṣaśataka
GorŚ, 1, 80.1 pārṣṇibhāgena saṃpīḍya yonim ākuñcayed gudam /
Haribhaktivilāsa
HBhVil, 5, 57.1 ity udīryāstramantreṇa vāmapādasya pārṣṇinā /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 19.1 pārṣṇiṃ vāmasya pādasya yonisthāne niyojayet /
HYP, Tṛtīya upadeshaḥ, 61.1 pārṣṇibhāgena saṃpīḍya yonim ākuñcayed gudam /
HYP, Tṛtīya upadeshaḥ, 63.1 gudaṃ pārṣṇyā tu saṃpīḍya vāyum ākuñcayed balāt /
Janmamaraṇavicāra
JanMVic, 1, 75.1 ṣaṣṭyaṅgulīnāṃ dve pārṣṇī gulpheṣu ca catuṣṭayam /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 14.3 iti vāmapādapārṣṇighātakarāsphoṭasamudañcitavaktras tālatrayaṃ dattvā devyahambhāvayuktaḥ svaśarīre vajrakavacanyāsajālaṃ vidadhīta //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 2.0 vedyantasaṃmitā paścātpārṣṇiḥ //