Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Atharvavedapariśiṣṭa
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Arthaśāstra
Aṣṭādhyāyī
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Tantrākhyāyikā
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Skandapurāṇa
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 4, 18.0 yadi kasmaicid avaśyakarmaṇe jigamiṣed ādiśya pālaṃ prāṅ avaruhya caritvā tam artham evam evājapayāvṛtārohet //
Aitareyabrāhmaṇa
AB, 1, 4, 10.0 agniś ca ha vai viṣṇuś ca devānāṃ dīkṣāpālau tau dīkṣāyā īśāte tad yad āgnāvaiṣṇavaṃ havir bhavati yau dīkṣāyā īśāte tau prītau dīkṣām prayacchatāṃ yau dīkṣayitārau tau dīkṣayetām iti //
AB, 3, 26, 2.0 sā patitvā somapālān bhīṣayitvā padbhyāṃ ca mukhena ca somaṃ rājānaṃ samagṛbhṇād yāni cetare chandasī akṣarāṇy ajahitāṃ tāni copasamagṛbhṇāt //
AB, 3, 26, 3.0 tasyā anuvisṛjya kṛśānuḥ somapālaḥ savyasya pado nakham achidat tacchalyako 'bhavat tasmāt sa nakham iva yad vaśam asravat sā vaśābhavat tasmāt sā havir ivātha yaḥ śalyo yad anīkam āsīt sa sarpo nirdaṃśy abhavat sahasaḥ svajo yāni parṇāni te manthāvalā yāni snāvāni te gaṇḍūpadā yat tejanaṃ so 'ndhāhiḥ so sā tatheṣur abhavat //
Atharvaveda (Paippalāda)
AVP, 1, 22, 1.1 āśānām āśāpālebhyaś caturbhyo amṛtebhyaḥ /
AVP, 1, 22, 2.1 ya āśānām āśāpālāś catvāra sthana devāḥ /
AVP, 1, 22, 3.2 ya āśānām āśāpālas turīyo devaḥ sa naḥ subhūtam eha vakṣat //
Atharvaveda (Śaunaka)
AVŚ, 1, 31, 1.1 āśānām āśāpālebhyaś caturbhyo amṛtebhyaḥ /
AVŚ, 1, 31, 2.1 ya āśānām āśāpālāś catvāra sthana devāḥ /
AVŚ, 1, 31, 3.2 ya āśānām āśāpālas turīyo devaḥ sa naḥ subhūtam eha vakṣat //
AVŚ, 10, 8, 12.2 te nākapālaś carati vicinvan vidvān bhūtam uta bhavyam asya //
AVŚ, 19, 35, 2.1 sa no rakṣatu jaṅgiḍo dhanapālo dhaneva /
Atharvavedapariśiṣṭa
AVPariś, 32, 31.1 ya āśānām āśāpālebhyo agner manva iti sapta sūktāni yā oṣadhayaḥ somarājñīr vaiśvānaro na āgamac chumbhanī dyāvāpṛthivī yad arvācīnam agniṃ brūmo vanaspatīn iti muñcantu nā bhavāśārvā yā devīr yan mātalī rathakrītam ity etāś catasro varjayitvā aṃholiṅgagaṇaḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 21.10 eṣa bhūtapālaḥ /
Gautamadharmasūtra
GautDhS, 2, 3, 18.1 pālasaṃyukte tu tasmin //
GautDhS, 2, 3, 19.1 pathi kṣetre 'nāvṛte pālakṣetrikayoḥ //
GautDhS, 2, 6, 16.1 na bhojayet stenaklībapatitanāstikatadvṛttivīrahāgredidhiṣupatistrīgrāmayājakājāpālotsṛṣṭāgnimadyapakucarakūṭasākṣiprātihārikān //
GautDhS, 2, 8, 6.1 paśupālakṣetrakarṣakakulasaṃgatakārayitṛparicārakā bhojyānnāḥ //
Jaiminīyabrāhmaṇa
JB, 1, 287, 18.0 tasyai paretāyai somapālās trīṇy akṣarāṇy avindanta //
JB, 1, 287, 22.0 tasyai paretāyai somapālā ekam akṣaram avindanta //
JB, 3, 121, 2.0 taṃ kumārā gopālā avipālā mṛdā śakṛtpiṇḍair āsapāṃsubhir adihan //
JB, 3, 121, 7.0 tam adya kumārā gopālā avipālā mṛdā śakṛtpiṇḍair āsapāṃsubhir adhikṣan //
Kauśikasūtra
KauśS, 10, 1, 12.0 anṛkṣarā iti kumārīpālaṃ prahiṇoti //
KauśS, 10, 2, 1.1 yad duṣkṛtam iti vāsasāṅgāni pramṛjya kumārīpālāya prayacchati //
Kātyāyanaśrautasūtra
KātyŚS, 20, 2, 11.0 devā āśāpālā iti rakṣiṇo 'syādiśaty anucarījñātīyāṃs tāvatastāvataḥ kavaciniṣaṅgikalāpidaṇḍino yathāsaṃkhyam //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 2, 8.0 ajasraṃ tvāṃ sabhāpālā ity adhvaryuḥ sabhyam anvādadhati //
Vārāhaśrautasūtra
VārŚS, 3, 4, 1, 30.1 devā āśāpālā iti paridadāti //
Āpastambaśrautasūtra
ĀpŚS, 7, 16, 7.7 āśānāṃ tvāśāpālebhya ity eṣā /
ĀpŚS, 20, 5, 9.0 vibhūr mātrā prabhūḥ pitrety aśvasya dakṣiṇe karṇe yajamānam aśvanāmāni vācayitvāgnaye svāhā svāhendrāgnibhyām iti pūrvahomān hutvā bhūr asi bhuve tvā bhavyāya tvā bhaviṣyate tvety aśvam utsṛjya devā āśāpālā iti ratnibhyaḥ paridadāti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 2, 3.3 agniś ca viṣṇo tapa uttamaṃ maho dīkṣāpālāya vanataṃ hi śakrā /
Śatapathabrāhmaṇa
ŚBM, 13, 1, 6, 2.2 ādityānevainaṃ gamayati devā āśāpālā etaṃ devebhyo'śvam medhāya prokṣitaṃ rakṣateti śataṃ vai talpyā rājaputrā āśāpālās tebhya evainam paridadātīha rantiriha ramatāmiha dhṛtiriha svadhṛtiḥ svāheti saṃvatsaramāhutīrjuhoti ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhirevainam badhnāti tasmādaśvaḥ pramukto bandhanam āgacchati ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhir evainaṃ badhnāti tasmād aśvaḥ pramukto bandhanaṃ na jahāti //
ŚBM, 13, 1, 6, 2.2 ādityānevainaṃ gamayati devā āśāpālā etaṃ devebhyo'śvam medhāya prokṣitaṃ rakṣateti śataṃ vai talpyā rājaputrā āśāpālās tebhya evainam paridadātīha rantiriha ramatāmiha dhṛtiriha svadhṛtiḥ svāheti saṃvatsaramāhutīrjuhoti ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhirevainam badhnāti tasmādaśvaḥ pramukto bandhanam āgacchati ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhir evainaṃ badhnāti tasmād aśvaḥ pramukto bandhanaṃ na jahāti //
ŚBM, 13, 4, 2, 16.0 sa āha devā āśāpālāḥ etaṃ devebhyo 'śvam medhāya prokṣitaṃ rakṣatety uktā mānuṣā āśāpālā athaite daivā āpyāḥ sādhyā anvādhyā marutas tam eta ubhaye devamanuṣyāḥ saṃvidānā apratyāvartayantaḥ saṃvatsaraṃ rakṣanti tad yaṃ na pratyāvartayanty eṣa vā eṣa tapati ka u hyetam arhati pratyāvartayituṃ yaddhyenam pratyāvartayeyuḥ parāg evedaṃ sarvaṃ syāt tasmād apratyāvartayanto rakṣanti //
ŚBM, 13, 4, 2, 16.0 sa āha devā āśāpālāḥ etaṃ devebhyo 'śvam medhāya prokṣitaṃ rakṣatety uktā mānuṣā āśāpālā athaite daivā āpyāḥ sādhyā anvādhyā marutas tam eta ubhaye devamanuṣyāḥ saṃvidānā apratyāvartayantaḥ saṃvatsaraṃ rakṣanti tad yaṃ na pratyāvartayanty eṣa vā eṣa tapati ka u hyetam arhati pratyāvartayituṃ yaddhyenam pratyāvartayeyuḥ parāg evedaṃ sarvaṃ syāt tasmād apratyāvartayanto rakṣanti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 8, 34.0 eṣa lokapālaḥ //
Arthaśāstra
ArthaŚ, 1, 16, 33.1 preṣaṇaṃ saṃdhipālatvaṃ pratāpo mitrasaṃgrahaḥ /
ArthaŚ, 2, 2, 7.1 nāgavanādhyakṣaḥ pārvataṃ nādeyaṃ sārasamānūpaṃ ca nāgavanaṃ viditaparyantapraveśaniṣkāsaṃ nāgavanapālaiḥ pālayet //
ArthaŚ, 2, 2, 10.1 nāgavanapālā hastipakapādapāśikasaumikavanacarakapārikarmikasakhā hastimūtrapurīṣacchannagandhā bhallātakīśākhāpracchannāḥ pañcabhiḥ saptabhir vā hastibandhakībhiḥ saha carantaḥ śayyāsthānapadyāleṇḍakūlaghātoddeśena hastikulaparyagraṃ vidyuḥ //
ArthaŚ, 2, 6, 3.1 sītā bhāgo baliḥ karo vaṇik nadīpālastaro nāvaḥ pattanaṃ vivicitaṃ vartanī rajjuścorarajjuśca rāṣṭram //
ArthaŚ, 2, 17, 1.1 kupyādhyakṣo dravyavanapālaiḥ kupyam ānāyayet //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 78.0 gotantiyavaṃ pāle //
Lalitavistara
LalVis, 2, 19.1 samudīkṣante pālāścaturo ye tubhya dāsyate pātram /
Mahābhārata
MBh, 1, 2, 166.2 atra te pṛthivīpālāḥ prāyaśo nidhanaṃ gatāḥ /
MBh, 1, 39, 33.4 adaśat pṛthivīpālaṃ takṣakaḥ pannageśvaraḥ //
MBh, 1, 45, 19.2 sa rājā pṛthivīpālaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 1, 58, 10.2 tāḥ prajāḥ pṛthivīpāla dharmavrataparāyaṇāḥ /
MBh, 1, 60, 9.2 brahmaṇaḥ pṛthivīpāla putraḥ putravatāṃ varaḥ //
MBh, 1, 82, 2.3 avasat pṛthivīpālo dīrghakālam iti śrutiḥ //
MBh, 1, 94, 13.2 śaṃtanau pṛthivīpāle nāvartata vṛthā nṛpa //
MBh, 1, 96, 12.1 tā imāḥ pṛthivīpālā jihīrṣāmi balād itaḥ /
MBh, 1, 96, 12.3 sthito 'haṃ pṛthivīpālā yuddhāya kṛtaniścayaḥ //
MBh, 1, 103, 1.3 atyanyān pṛthivīpālān pṛthivyām adhirājyabhāk //
MBh, 1, 189, 49.16 babhūvuḥ pṛthivīpālāḥ sarvaiḥ samuditā guṇaiḥ /
MBh, 1, 217, 1.20 vanapālaistadā devaiḥ śamito vāriṇāgamat /
MBh, 2, 41, 17.1 kathaṃ bhojasya puruṣe vargapāle durātmani /
MBh, 2, 58, 35.2 ā gopālāvipālebhyaḥ sarvaṃ veda kṛtākṛtam //
MBh, 3, 61, 78.2 āhūya pṛthivīpālaḥ satyadharmaparāyaṇaḥ /
MBh, 3, 91, 6.2 tīrthānāṃ pṛthivīpāla vratānāṃ ca viśāṃ pate //
MBh, 3, 93, 1.3 krameṇa pṛthivīpāla naimiṣāraṇyam āgatāḥ //
MBh, 3, 122, 17.1 tataḥ sa pṛthivīpālaḥ sāmnā cogreṇa ca svayam /
MBh, 3, 126, 5.2 so 'yajat pṛthivīpāla kratubhir bhūridakṣiṇaiḥ //
MBh, 3, 186, 38.2 nṛpāṇāṃ pṛthivīpāla pratigṛhṇanti vai dvijāḥ //
MBh, 3, 186, 39.2 bhikṣārthaṃ pṛthivīpāla cañcūryante dvijair diśaḥ //
MBh, 3, 186, 45.1 tathā ca pṛthivīpāla yo bhaved dharmasaṃyutaḥ /
MBh, 3, 186, 62.2 adhastāt pṛthivīpāla sarvaṃ nāśayate kṣaṇāt //
MBh, 3, 186, 82.2 paryaṅke pṛthivīpāla divyāstaraṇasaṃstṛte //
MBh, 3, 186, 84.1 tato me pṛthivīpāla vismayaḥ sumahān abhūt /
MBh, 3, 193, 27.2 nirdagdhuṃ pṛthivīpāla sa hi varṣaśatair api //
MBh, 3, 222, 50.2 ā gopālāvipālebhyaḥ sarvaṃ veda kṛtākṛtam //
MBh, 3, 241, 20.2 tavādya pṛthivīpālā vaśyāḥ sarve nṛpottama //
MBh, 3, 241, 29.1 ya ime pṛthivīpālāḥ karadās tava pārthiva /
MBh, 3, 294, 22.3 śaktyarthaṃ pṛthivīpāla karṇaṃ vākyam athābravīt //
MBh, 4, 9, 14.3 paśūn sapālān bhavate dadāmyahaṃ tvadāśrayā me paśavo bhavantviha //
MBh, 4, 21, 63.2 prahṛṣṭā gatasaṃtāpā sabhāpālān uvāca ha //
MBh, 4, 33, 11.2 tvāṃ hi matsyo mahīpālaḥ śūnyapālam ihākarot //
MBh, 4, 67, 18.2 samastākṣauhiṇīpālā yajvāno bhūridakṣiṇāḥ /
MBh, 5, 49, 7.1 ā gopālāvipālebhyo nandamānaṃ yudhiṣṭhiram /
MBh, 5, 118, 21.1 vimānapālāḥ śataśaḥ svargadvārābhirakṣiṇaḥ /
MBh, 5, 118, 21.2 pṛṣṭā āsanapālāśca na jānīmetyathābruvan //
MBh, 6, 58, 59.1 yathā paśūnāṃ saṃghātaṃ yaṣṭyā pālaḥ prakālayet /
MBh, 6, 74, 29.2 kālayāmāsa balavān pālaḥ paśugaṇān iva //
MBh, 6, 105, 17.1 yathā paśugaṇān pālaḥ saṃkālayati kānane /
MBh, 7, 35, 35.1 ghaṇṭāḥ śuṇḍān viṣāṇāgrān kṣurapālān padānugān /
MBh, 7, 148, 42.2 kālyamānā yathā gāvaḥ pālena raṇamūrdhani //
MBh, 9, 28, 73.1 ā gopālāvipālebhyo dravanto nagaraṃ prati /
MBh, 12, 64, 11.1 purā vasumatīpālo yajñaṃ cakre didṛkṣayā /
MBh, 12, 119, 14.2 saṃgrāhyo vasudhāpālair bhṛtyo bhṛtyavatāṃ vara //
MBh, 12, 121, 20.2 dharmapālo 'kṣaro devaḥ satyago nityago grahaḥ //
MBh, 12, 336, 39.1 kukṣināmne 'tha pradadau diśāṃ pālāya dharmiṇe /
MBh, 13, 8, 27.1 daṇḍapāṇir yathā goṣu pālo nityaṃ sthiro bhavet /
MBh, 13, 17, 112.2 hiraṇyabāhuśca tathā guhāpālaḥ praveśinām //
MBh, 14, 64, 10.1 śaṅkhādīṃśca nidhīn sarvānnidhipālāṃśca sarvaśaḥ /
MBh, 14, 82, 11.2 vasubhir vasudhāpāla gaṅgayā ca mahāmate //
MBh, 15, 29, 21.2 niryāntu kośapālāśca kurukṣetrāśramaṃ prati //
Manusmṛti
ManuS, 8, 5.2 krayavikrayānuśayo vivādaḥ svāmipālayoḥ //
ManuS, 8, 229.1 paśuṣu svāmināṃ caiva pālānāṃ ca vyatikrame /
ManuS, 8, 230.1 divā vaktavyatā pāle rātrau svāmini tadgṛhe /
ManuS, 8, 230.2 yogakṣeme 'nyathā cet tu pālo vaktavyatām iyāt //
ManuS, 8, 231.2 gosvāmyanumate bhṛtyaḥ sā syāt pāle 'bhṛte bhṛtiḥ //
ManuS, 8, 232.2 hīnaṃ puruṣakāreṇa pradadyāt pāla eva tu //
ManuS, 8, 233.1 vighuṣya tu hṛtaṃ caurair na pālo dātum arhati /
ManuS, 8, 235.1 ajāvike tu saṃruddhe vṛkaiḥ pāle tv anāyati /
ManuS, 8, 235.2 yāṃ prasahya vṛko hanyāt pāle tat kilbiṣaṃ bhavet //
ManuS, 8, 236.2 yām utplutya vṛko hanyān na pālas tatra kilbiṣī //
ManuS, 8, 240.2 sapālaḥ śatadaṇḍārho vipālān vārayet paśūn //
ManuS, 8, 242.2 sapālān vā vipālān vā na daṇḍyān manur abravīt //
ManuS, 8, 244.2 svāmināṃ ca paśūnāṃ ca pālānāṃ ca vyatikrame //
Rāmāyaṇa
Rām, Bā, 16, 20.1 tair meghavṛndācalatulyakāyair mahābalair vānarayūthapālaiḥ /
Rām, Ār, 1, 17.1 dharmapālo janasyāsya śaraṇyaś ca mahāyaśāḥ /
Rām, Ki, 28, 29.1 yathā senā samagrā me yūthapālāś ca sarvaśaḥ /
Rām, Su, 41, 11.1 tena śabdena mahatā caityapālāḥ śataṃ yayuḥ /
Rām, Su, 60, 6.1 te prahṛṣṭā madhuvanaṃ pālān ākramya vīryataḥ /
Rām, Su, 60, 7.1 utpatya ca tataḥ sarve vanapālān samāgatāḥ /
Rām, Su, 60, 13.1 ye 'pyatra madhupālāḥ syuḥ preṣyā dadhimukhasya tu /
Rām, Su, 60, 22.2 abhyakrāmanta te vīrāḥ pālāstatra sahasraśaḥ //
Rām, Su, 60, 33.1 evam uktvā dadhimukho vanapālān mahābalaḥ /
Rām, Su, 60, 33.2 jagāma sahasotpatya vanapālaiḥ samanvitaḥ //
Rām, Su, 60, 36.2 harir dadhimukhaḥ pālaiḥ pālānāṃ parameśvaraḥ //
Rām, Su, 60, 36.2 harir dadhimukhaḥ pālaiḥ pālānāṃ parameśvaraḥ //
Rām, Su, 61, 20.3 vāritāḥ sahitāḥ pālāstathā jānubhir āhatāḥ //
Rām, Su, 61, 25.3 vanapālaṃ punar vākyaṃ sugrīvaḥ pratyabhāṣata //
Rām, Yu, 47, 1.1 tasmin hate rākṣasasainyapāle plavaṃgamānām ṛṣabheṇa yuddhe /
Rām, Yu, 47, 4.2 sūditaḥ sainyapālo me sānuyātraḥ sakuñjaraḥ //
Rām, Yu, 58, 26.1 sa taiḥ śaraughair abhivarṣyamāṇo vibhinnagātraḥ kapisainyapālaḥ /
Agnipurāṇa
AgniPur, 9, 16.2 vanaṃ babhañja tatpālān hatvā dantanakhādibhiḥ //
AgniPur, 12, 16.1 sarvasya jagataḥ pālau gopālau tau babhūvatuḥ /
Bodhicaryāvatāra
BoCA, 5, 4.2 sarve narakapālāś ca ḍākinyo rākṣasāstathā //
BoCA, 6, 89.2 yato narakapālāstvāṃ krītvā pakṣyanti kumbhiṣu //
BoCA, 6, 130.1 yasmān narakapālāś ca kṛpāvantaśca tadbalam /
BoCA, 8, 171.2 tvaṃ māṃ narakapāleṣu pradāsyasi na saṃśayaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 232.1 gatvā ca tvarayāpaśyaṃ yāṣṭīkaṃ pālam agrataḥ /
Daśakumāracarita
DKCar, 1, 1, 57.4 sāhaṃ mohaṃ gatā kenāpi kṛpālunā vṛṣṇipālena svakuṭīramāveśya viropitavraṇābhavam /
Harivaṃśa
HV, 4, 10.2 diśāṃ pālān atha tataḥ sthāpayāmāsa bhārata //
Harṣacarita
Harṣacarita, 1, 86.1 anyedyur udite bhagavati tribhuvanaśekhare khaṇakhaṇāyamānaskhalatkhalīnakṣatanijaturagamukhakṣiptena kṣatajeneva pāṭalitavapuṣyudayācalacūḍāmaṇau jaratkṛkavākucūḍāruṇāruṇapuraḥsare virocane nātidūravartī vivicya pitāmahavimānahaṃsakulapālaḥ paryaṭannaparavaktramuccairagāyat /
Kumārasaṃbhava
KumSaṃ, 2, 36.2 udyānapālasāmānyam ṛtavas tam upāsate //
Kūrmapurāṇa
KūPur, 1, 24, 76.1 namaste prāṇapālāya ghaṇṭānādapriyāya ca /
Liṅgapurāṇa
LiPur, 1, 18, 35.2 namaḥ pālādhipataye pālāśākṛntate namaḥ //
LiPur, 1, 21, 62.1 namaste prāṇapālāya muṇḍamālādharāya ca /
LiPur, 1, 35, 11.1 svecchayaiva naro bhūtvā narapālo babhūva saḥ /
Matsyapurāṇa
MPur, 23, 19.2 rakṣaḥpālaḥ śivo'smākamāstāṃ śūladharo haraḥ //
MPur, 36, 2.2 avasatpṛthivīpālo dīrghakālamiti śrutiḥ //
MPur, 137, 10.1 vāpīpālāstato'bhyetya nabhaḥ kāla ivāmbudāḥ /
MPur, 137, 13.1 vāpīpālavacaḥ śrutvā mayo'sau dānavaprabhuḥ /
MPur, 138, 1.3 lokapālā yayuḥ sarve gaṇapālāśca sarvaśaḥ //
MPur, 138, 48.2 vada vacanaṃ taḍinmālin kiṃ kimetadgaṇapālā yuyudhuryayurgajendrāḥ //
Nāradasmṛti
NāSmṛ, 2, 6, 16.1 ajāvike tathāruddhe vṛkaiḥ pāle tv anāyati /
NāSmṛ, 2, 6, 16.2 yat prasahya vṛko hanyāt pāle tatkilbiṣam bhavet //
NāSmṛ, 2, 6, 17.2 yām utpatya vṛko hanyān na pālas tatra kilbiṣī //
NāSmṛ, 2, 6, 18.1 vighuṣya tu hṛtaṃ caurair na pālo dātum arhati /
NāSmṛ, 2, 6, 19.1 etena sarvapālānāṃ vivādaḥ samudāhṛtaḥ /
NāSmṛ, 2, 6, 19.2 mṛteṣu ca viśuddhiḥ syāt pālasyāṅkādidarśanāt //
NāSmṛ, 2, 11, 25.2 pālaḥ śāsyo bhavet tatra na cecchaktyā nivārayet //
NāSmṛ, 2, 11, 26.2 vadhena pālo mucyeta daṇḍaṃ svāmini pātayet //
NāSmṛ, 2, 11, 31.1 yā naṣṭāḥ pāladoṣeṇa gāvaḥ kṣetraṃ samāśritāḥ /
NāSmṛ, 2, 11, 31.2 na tatra gomino daṇḍaḥ pālas taṃ daṇḍam arhati //
NāSmṛ, 2, 11, 33.2 na tatra doṣaḥ pālasya na ca doṣo 'sti gominām //
NāSmṛ, 2, 11, 35.2 anāvṛte cet tannāśe na pālasya vyatikramaḥ //
NāSmṛ, 2, 19, 24.2 sāmantān mārgapālāṃś ca dikpālāṃś caiva dāpayet //
Tantrākhyāyikā
TAkhy, 1, 242.1 śayyāpālair api svāmyādeśāt sunipuṇam anviṣadbhir vastraṃ parivartayadbhir antarlīnā mandavisarpiṇī samāsāditā vyāpāditā ca //
TAkhy, 1, 592.1 kiṃtvasmāt sthānād ekānte 'vasthānaṃ kurudhvam yāvad aham enaṃ nidhipālaṃ kṛṣṇasarpaṃ parājayāmi //
Viṃśatikākārikā
ViṃKār, 1, 4.2 narakapālādidarśane taiśca bādhane //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 4.2, 1.0 yathā hi narakeṣu nārakāṇāṃ narakapālādidarśanaṃ deśakālaniyamena siddhaṃ śvavāyasāyasaparvatādyāgamanagamanadarśanaṃ cetyādigrahaṇena sarveṣāṃ ca naikasyaiva taiśca tadbādhanaṃ siddhamasatsvapi narakapālādiṣu samānasvakarmavipākādhipatyāt //
ViṃVṛtti zu ViṃKār, 1, 4.2, 1.0 yathā hi narakeṣu nārakāṇāṃ narakapālādidarśanaṃ deśakālaniyamena siddhaṃ śvavāyasāyasaparvatādyāgamanagamanadarśanaṃ cetyādigrahaṇena sarveṣāṃ ca naikasyaiva taiśca tadbādhanaṃ siddhamasatsvapi narakapālādiṣu samānasvakarmavipākādhipatyāt //
ViṃVṛtti zu ViṃKār, 1, 4.2, 3.0 kiṃ punaḥ kāraṇaṃ narakapālāste ca śvāno vāyasāśca sattvā neṣyante //
ViṃVṛtti zu ViṃKār, 1, 4.2, 7.0 parasparaṃ yātayatāmime nārakā ime narakapālā iti vyavasthā na syāt //
ViṃVṛtti zu ViṃKār, 1, 4.2, 12.0 evaṃ narakeṣu tiryakpretaviśeṣāṇāṃ narakapālādīnāṃ saṃbhavaḥ syāt //
ViṃVṛtti zu ViṃKār, 1, 5.2, 2.0 na caivaṃ narakapālādayo nārakaṃ duḥkhaṃ pratyanubhavanti //
ViṃVṛtti zu ViṃKār, 1, 5.2, 4.0 teṣāṃ tarhi nārakāṇāṃ karmabhistatra bhūtaviśeṣāḥ sambhavanti varṇākṛtipramāṇabalaviśiṣṭā ye narakapālādisaṃjñāṃ pratilabhante //
Viṣṇupurāṇa
ViPur, 1, 22, 8.1 evaṃ vibhajya rājyāni diśāṃ pālān anantaram /
ViPur, 2, 6, 11.1 sādhvīvikrayakṛd bandhapālaḥ kesarivikrayī /
ViPur, 5, 6, 26.2 yūthaśo vatsapālāṃśca kālayanto vrajaukasaḥ //
ViPur, 5, 6, 31.1 vatsapālau ca saṃvṛttau rāmadāmodarau tataḥ /
ViPur, 5, 6, 35.2 sarvasya jagataḥ pālau vatsapālau babhūvatuḥ //
ViPur, 5, 6, 35.2 sarvasya jagataḥ pālau vatsapālau babhūvatuḥ //
Viṣṇusmṛti
ViSmṛ, 5, 137.1 divā paśūnāṃ vṛkādyupaghāte pāle tv anāyati pāladoṣaḥ //
ViSmṛ, 5, 137.1 divā paśūnāṃ vṛkādyupaghāte pāle tv anāyati pāladoṣaḥ //
ViSmṛ, 5, 140.1 mahiṣī cet sasyanāśaṃ kuryāt tatpālas tv aṣṭau māṣān daṇḍyaḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 163.2 pālo yeṣāṃ na te mocyā daivarājapariplutāḥ //
YāSmṛ, 2, 165.1 pāladoṣavināśe tu pāle daṇḍo vidhīyate /
YāSmṛ, 2, 165.1 pāladoṣavināśe tu pāle daṇḍo vidhīyate /
Abhidhānacintāmaṇi
AbhCint, 1, 4.1 svāt pāladhanabhugnetṛpatimatvarthakādayaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 9, 14.2 sapālo yadvaśe loko vāyoriva ghanāvaliḥ //
BhāgPur, 1, 18, 33.1 aho adharmaḥ pālānāṃ pīvnāṃ balibhujām iva /
BhāgPur, 1, 18, 46.1 dharmapālo narapatiḥ sa tu samrāḍbṛhacchravāḥ /
BhāgPur, 2, 7, 28.1 yadvai vraje vrajapaśūn viṣatoyapītānpālāṃstvajīvayadanugrahadṛṣṭivṛṣṭyā /
BhāgPur, 2, 8, 11.1 puruṣāvayavairlokāḥ sapālāḥ pūrvakalpitāḥ /
BhāgPur, 2, 8, 11.2 lokairamuṣyāvayavāḥ sapālairiti śuśruma //
BhāgPur, 3, 14, 29.1 brahmādayo yatkṛtasetupālā yatkāraṇaṃ viśvam idaṃ ca māyā /
BhāgPur, 3, 14, 39.2 lokān sapālāṃs trīṃś caṇḍi muhur ākrandayiṣyataḥ //
BhāgPur, 3, 17, 19.2 vaśe sapālān lokāṃs trīn akutomṛtyur uddhataḥ //
BhāgPur, 4, 6, 6.1 āśāsānā jīvitam adhvarasya lokaḥ sapālaḥ kupite na yasmin /
BhāgPur, 4, 7, 14.2 tad brāhmaṇān parama sarvavipatsu pāsi pālaḥ paśūn iva vibho pragṛhītadaṇḍaḥ //
BhāgPur, 4, 14, 8.2 dāruṇyubhayato dīpte iva taskarapālayoḥ //
BhāgPur, 4, 14, 20.2 lokāḥ sapālā hyetasmai haranti balimādṛtāḥ //
BhāgPur, 4, 17, 9.2 yadābhiṣiktaḥ pṛthuraṅga viprairāmantrito janatāyāśca pālaḥ /
BhāgPur, 4, 21, 10.2 lokāḥ sapālā upajīvanti kāmamadyāpi tanme vada karma śuddham //
BhāgPur, 4, 24, 39.2 namastrailokyapālāya saha ojobalāya ca //
BhāgPur, 11, 5, 33.2 bhṛtyārtihaṃ praṇatapāla bhavābdhipotaṃ vande mahāpuruṣa te caraṇāravindam //
Garuḍapurāṇa
GarPur, 1, 15, 17.1 satyapālaśca sannābhaḥ siddheśaḥ siddhavanditaḥ /
Kathāsaritsāgara
KSS, 1, 6, 73.2 udyānapālaḥ pṛṣṭo 'bhūnmayā tatra tadāgamam //
KSS, 1, 6, 86.1 udānapālād ityevaṃ taddeśe devyanugraham /
KSS, 3, 4, 107.2 śmaśānapālaś cauro vā ko 'pyasāviti vādinaḥ //
Narmamālā
KṣNarm, 2, 142.2 so 'tha gāruḍakalpajñaḥ prayātaḥ sasyapālatām //
KṣNarm, 2, 143.1 so 'pi grāmagaṇeśasya prāptaḥ prāsādapālatām /
Skandapurāṇa
SkPur, 25, 30.2 ītīnāṃ dvārapālaśca pramathānāṃ tathaiva ca //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 49.2 tataḥ prajāḥ prajāpālāḥ sarve sattvavivarjitāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 49, 21.1 rakṣāpālāṃs tato muktvā śataṃ sāṣṭavināyakān /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 4, 5.0 aśvapālānāṃ samānajātīyāḥ śataṃ śatam anucaryas tāḥ pratyabhimethanti //