Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Baudhāyanadharmasūtra
Vasiṣṭhadharmasūtra
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Rasaprakāśasudhākara
Rasaratnākara
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 18, 3.0 patiriti bharturabhāve pālanādhikṛtaniyamārtham //
Baudhāyanadharmasūtra
BaudhDhS, 1, 18, 4.1 viṭsv adhyayanayajanadānakṛṣivāṇijyapaśupālanasaṃyuktaṃ karmaṇāṃ vṛddhyai //
Vasiṣṭhadharmasūtra
VasDhS, 2, 17.1 śastreṇa ca prajāpālanaṃ svadharmas tena jīvet //
VasDhS, 19, 1.1 svadharmo rājñaḥ pālanaṃ bhūtānāṃ tasyānuṣṭhānāt siddhiḥ //
VasDhS, 19, 5.1 ubhayasya pālanāt //
Buddhacarita
BCar, 10, 9.2 taṃ bhikṣuveṣaṃ kṣitipālanārhaṃ saṃcukṣubhe rājagṛhasya lakṣmīḥ //
BCar, 10, 24.2 hastaḥ prajāpālanayogya eṣa bhoktuṃ na cārhaḥ paradattamannam //
Mahābhārata
MBh, 1, 2, 48.2 pāṇḍavānāṃ praveśaśca samayasya ca pālanam /
MBh, 1, 2, 80.1 pratijñāpālanaṃ caiva rakṣā citrāṅgadasya ca /
MBh, 1, 209, 6.1 śaraṇaṃ ca prapannānāṃ śiṣṭāḥ kurvanti pālanam /
MBh, 2, 14, 11.1 hitvā karān yauvanāśvaḥ pālanācca bhagīrathaḥ /
MBh, 2, 22, 58.2 tad rājā dharmataścakre rājyapālanakīrtimān //
MBh, 3, 2, 42.1 arthasyopārjane duḥkhaṃ pālane ca kṣaye tathā /
MBh, 3, 2, 50.2 bharaṇaṃ pālanaṃ cāpi na kuryād anuyāyinām //
MBh, 3, 3, 2.2 na cāsmi pālane śakto bahuduḥkhasamanvitaḥ //
MBh, 3, 27, 12.1 caran naiḥśreyasaṃ dharmaṃ prajāpālanakāritam /
MBh, 3, 34, 53.1 prajāpālanasambhūtaṃ phalaṃ tava na garhitam /
MBh, 3, 34, 70.2 vidhinā pālanaṃ bhūmer yat kṛtaṃ naḥ pitāmahaiḥ //
MBh, 3, 149, 35.2 pālanaṃ kṣatriyāṇāṃ vai vaiśyadharmaś ca poṣaṇam //
MBh, 3, 149, 52.1 kṣatraṃ yāti tathā svargaṃ bhuvi nigrahapālanaiḥ /
MBh, 3, 193, 12.1 pālane hi mahān dharmaḥ prajānām iha dṛśyate /
MBh, 3, 193, 13.2 prajānāṃ pālane yo vai purā rājarṣibhiḥ kṛtaḥ /
MBh, 3, 198, 59.2 ācārapālanaṃ caiva dvitīyaṃ śiṣṭalakṣaṇam //
MBh, 5, 121, 11.1 bahuvarṣasahasrāntaṃ prajāpālanavardhitam /
MBh, 5, 121, 13.2 bahuvarṣasahasrāntaṃ prajāpālanavardhitam /
MBh, 5, 130, 20.2 prajāpālanasambhūtaṃ kiṃcit prāpa phalaṃ nṛpaḥ //
MBh, 6, 13, 12.2 tṛtīyaṃ vai rathākāraṃ caturthaṃ pālanaṃ smṛtam //
MBh, 12, 21, 18.1 prajānāṃ pālane yuktā damam uttamam āsthitāḥ /
MBh, 12, 25, 24.1 yat karma vai nigrahe śātravāṇāṃ yogaścāgryaḥ pālane mānavānām /
MBh, 12, 26, 32.1 dīkṣāṃ yajñe pālanaṃ yuddham āhur yogaṃ rāṣṭre daṇḍanītyā ca samyak /
MBh, 12, 32, 2.1 prajānāṃ pālanaṃ dharmo rājñāṃ rājīvalocana /
MBh, 12, 63, 1.2 jyākarṣaṇaṃ śatrunibarhaṇaṃ ca kṛṣir vaṇijyā paśupālanaṃ ca /
MBh, 12, 64, 26.1 ātmatyāgaḥ sarvabhūtānukampā lokajñānaṃ mokṣaṇaṃ pālanaṃ ca /
MBh, 12, 65, 2.1 bhuvaḥ saṃskāraṃ rājasaṃskārayogam abhaikṣacaryāṃ pālanaṃ ca prajānām /
MBh, 12, 65, 5.2 cāturvarṇyasthāpanāt pālanācca taistair yogair niyamair aurasaiśca //
MBh, 12, 66, 9.1 pālanāt sarvabhūtānāṃ svarāṣṭraparipālanāt /
MBh, 12, 66, 18.2 pālanaṃ puruṣavyāghra gṛhāśramapadaṃ bhavet //
MBh, 12, 66, 33.2 dharmaṃ puruṣaśārdūla prāpsyase pālane rataḥ //
MBh, 12, 66, 34.2 pālane yatnam ātiṣṭha sarvalokasya cānagha //
MBh, 12, 66, 37.2 dharmaṃ puruṣaśārdūla prāpsyase pālane rataḥ //
MBh, 12, 76, 2.3 upavāsatapaḥśīlaḥ prajānāṃ pālane rataḥ //
MBh, 12, 76, 21.2 prajāpālanasambhūtaṃ prāptā dharmaphalaṃ hyasi //
MBh, 12, 86, 2.2 vyavahāreṇa śuddhena prajāpālanatatparaḥ /
MBh, 12, 118, 16.2 eṣṭavyo dharmaparamaḥ prajāpālanatatparaḥ //
MBh, 12, 120, 39.1 kṣayaṃ śatroḥ saṃcayaṃ pālanaṃ cāpy ubhau cārthau sahitau dharmakāmau /
MBh, 12, 128, 29.2 viśeṣataḥ kuruśreṣṭha prajāpālanam īpsatā //
MBh, 12, 141, 2.2 mahān dharmo mahārāja śaraṇāgatapālane /
MBh, 12, 280, 22.1 rājñā jetavyāḥ sāyudhāśconnatāśca samyak kartavyaṃ pālanaṃ ca prajānām /
MBh, 12, 281, 11.1 vācaḥ śeṣāvahāryeṇa pālanenātmano 'pi ca /
MBh, 12, 309, 63.2 yathāgṛhītam utthitaṃ tvarasva dharmapālane //
MBh, 12, 317, 18.1 duḥkham arthā hi tyajyante pālane na ca te sukhāḥ /
MBh, 13, 107, 139.2 prajāpālanayuktaśca na kṣatiṃ labhate kvacit //
MBh, 13, 120, 7.2 prajāpālanadharmeṇa pretya vipratvam āgataḥ //
MBh, 13, 128, 47.1 kṣatriyasya smṛto dharmaḥ prajāpālanam āditaḥ /
MBh, 13, 128, 48.2 tasya dharmārjitā lokāḥ prajāpālanasaṃcitāḥ //
MBh, 14, 92, 14.1 pālanena viśastuṣṭāḥ kāmaistuṣṭā varastriyaḥ /
MBh, 14, 93, 26.1 pālanāddhi patistvaṃ me bhartāsi bharaṇānmama /
MBh, 15, 16, 13.2 samarthāstridivasyāpi pālane kiṃ punaḥ kṣiteḥ //
Manusmṛti
ManuS, 7, 88.1 saṃgrāmeṣv anivartitvaṃ prajānāṃ caiva pālanam /
ManuS, 7, 144.1 kṣatriyasya paro dharmaḥ prajānām eva pālanam /
ManuS, 9, 249.2 narendrās tridivaṃ yānti prajāpālanatatparāḥ //
Rāmāyaṇa
Rām, Bā, 13, 40.1 na bhūmyā kāryam asmākaṃ na hi śaktāḥ sma pālane /
Rām, Ay, 4, 35.1 amba pitrā niyukto 'smi prajāpālanakarmaṇi /
Rām, Ay, 20, 33.2 vasūnāṃ ca vimokṣasya suhṛdāṃ pālanasya ca //
Rām, Ay, 21, 1.1 taṃ samīkṣya tv avahitaṃ pitur nirdeśapālane /
Rām, Ay, 98, 56.1 kva cāraṇyaṃ kva ca kṣātraṃ kva jaṭāḥ kva ca pālanam /
Rām, Ay, 98, 63.1 abhiṣiktas tvam asmābhir ayodhyāṃ pālane vraja /
Rām, Utt, 74, 19.1 prajānāṃ pālanaṃ dharmo rājñāṃ yajñena saṃmitaḥ /
Saundarānanda
SaundĀ, 2, 35.2 pālanācca dvijān brahma nirudvignān amīmapat //
Agnipurāṇa
AgniPur, 2, 2.3 avatārakriyā duṣṭanaṣṭyai satpālanāya hi //
AgniPur, 2, 11.1 manunokto 'bravīnmatsyo manuṃ vai pālane ratam /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 81.1 asamarthe ca rājyāgneḥ pālane patite mayi /
BKŚS, 18, 639.2 kuṭumbapālanālāpas tava jāto 'tidurbhagaḥ //
Kāmasūtra
KāSū, 4, 1, 32.7 kṛṣipaśupālanacintāvāhanavidhānayogāḥ /
Liṅgapurāṇa
LiPur, 1, 70, 105.1 kramaṇaḥ kramaṇīyatvāt pālakaścāpi pālanāt /
LiPur, 1, 70, 228.2 rakṣeti pālane cāpi dhātureṣa vibhāṣyate //
LiPur, 1, 86, 25.2 arthānām arjane'pyevaṃ pālane ca vyaye tathā //
Matsyapurāṇa
MPur, 153, 166.1 lokāvasādamekatra jagatpālanamekataḥ /
Nāradasmṛti
NāSmṛ, 2, 18, 45.2 baliḥ sa tasya vihitaḥ prajāpālanavetanam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 40, 3.0 āptipālanavat //
PABh zu PāśupSūtra, 5, 20, 7.0 sa khalu vaśīkaraṇāveśanapālanādipravīṇaḥ //
PABh zu PāśupSūtra, 5, 20, 21.0 pātakena vā apātakena vā samastābhyāṃ vā vaśīkaraṇāveśanapālanādiṣu pravartamāno na lipyate na saṃyujyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 43, 13.0 patiḥ pālane patirdarśane bhoge ca //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 12.2, 2.5 yathā rājā sadodyuktaḥ prajāpālane duṣṭanigrahe śiṣṭānāṃ sukham utpādayati duṣṭānāṃ duḥkhaṃ mohaṃ caivaṃ rajaḥ sattvatamasor vṛttiṃ janayati /
Tantrākhyāyikā
TAkhy, 1, 253.1 aham ākhaṇḍalājñayā sakalaśvāpadakulapālanakṣamaḥ kṣititalam āgata iti //
Viṣṇupurāṇa
ViPur, 1, 13, 24.2 mamājñāpālanaṃ dharmo bhavatāṃ ca tathā dvijāḥ //
ViPur, 1, 22, 19.1 na hi pālanasāmarthyam ṛte sarveśvaraṃ harim /
ViPur, 2, 8, 58.2 vālakhilyādibhiścaiva jagataḥ pālanodyataḥ //
ViPur, 2, 11, 8.1 saiṣa viṣṇuḥ sthitaḥ sthityāṃ jagataḥ pālanodyataḥ /
ViPur, 3, 8, 28.1 dharitrīpālanenaiva kṛtakṛtyo narādhipaḥ /
ViPur, 4, 7, 28.1 tacca viparītaṃ kurvantyās tavātiraudrāstradhāraṇapālananiṣṭhaḥ kṣatriyācāraḥ putro bhaviṣyati tasyāś copaśamarucir brāhmaṇācāra ity ākarṇyaiva sā tasya pādau jagrāha //
ViPur, 4, 10, 19.1 samyak ca prajāpālanam akarot //
ViPur, 5, 7, 53.1 kopaḥ svalpo 'pi te nāsti sthitipālanameva te /
ViPur, 5, 10, 28.1 kṛṣirvaṇijyā tadvacca tṛtīyaṃ paśupālanam /
ViPur, 5, 30, 77.2 tenodbhavapralayapālanakāraṇena vrīḍā kathaṃ bhavati devi nirākṛtasya //
ViPur, 5, 37, 26.2 yāsyāmyamaralokasya pālanāya bravīhi tān //
ViPur, 6, 2, 26.1 tasyārjane mahān kleśaḥ pālane ca dvijottamāḥ /
ViPur, 6, 5, 54.1 dravyanāśe tathotpattau pālane ca tathā nṛṇām /
Viṣṇusmṛti
ViSmṛ, 2, 7.1 vaiśyasya paśupālanam //
Śatakatraya
ŚTr, 1, 48.1 ājñā kīrtiḥ pālanaṃ brāhmaṇānāṃ dānaṃ bhogo mitrasaṃrakṣaṇaṃ ca /
Bhāgavatapurāṇa
BhāgPur, 4, 17, 18.2 trāhi māmapi bhūtānāṃ pālane 'vasthito bhavān //
BhāgPur, 4, 20, 14.1 śreyaḥ prajāpālanameva rājño yatsāmparāye sukṛtātṣaṣṭhamaṃśam /
Bhāratamañjarī
BhāMañj, 1, 586.1 tataḥ kathaṃcitsaṃpreṣya pṛthāṃ tanayapālane /
BhāMañj, 13, 86.1 lokasya pālanātsamyagrājānaḥ svargagāminaḥ /
BhāMañj, 13, 95.2 prajānāṃ pālanaṃ samyaksvadharmaste mahīpate //
BhāMañj, 13, 201.2 saṃjayaṃ vyayacintāsu nakulaṃ sainyapālane //
BhāMañj, 13, 258.1 prajānāṃ pālane dharmaṃ pūrvaṃ papraccha dharmajaḥ /
BhāMañj, 13, 260.2 nityaṃ dvijātimānyatvaṃ prajāpālanarañjanam //
BhāMañj, 13, 357.2 pṛthivīpālane rājankuru kaṇṭhakaśodhanam //
BhāMañj, 13, 1543.1 tathāpyeko na tatyāja gāṃ pratigrahapālanāt /
BhāMañj, 17, 4.2 tatpālane samādiśya subhadraṃ satyaśāsanaḥ //
Garuḍapurāṇa
GarPur, 1, 33, 11.1 pālanārthāya lokānāṃ duṣṭāsuravināśine /
GarPur, 1, 144, 11.3 mathurāyāṃ cograsenaṃ pālanaṃ ca divaukasām //
GarPur, 1, 168, 38.1 samasya pālanaṃ kāryaṃ viṣame vātanigrahaḥ /
Hitopadeśa
Hitop, 2, 111.26 pradoṣasamaye paśūnāṃ pālanaṃ kṛtvā svageham āgato gopaḥ svavadhūṃ dūtyā saha kimapi mantrayantīm apaśyat /
Hitop, 3, 88.1 prathamaṃ yuddhakāritvaṃ samastabalapālanam /
Rasaprakāśasudhākara
RPSudh, 1, 1.2 jananapālanasaṃharaṇātmakaṃ hariharaṃ prathamaṃ praṇamāmyaham //
Rasaratnākara
RRĀ, V.kh., 2, 1.1 bhaktyā śāstravicāraṇādanudinaṃ pūjāvidheḥ pālanāt svātmānandanimajjanāt parahitāt kāryakriyāgopanāt /
RRĀ, V.kh., 19, 140.2 tatsarvaṃ dhanavardhanaṃ nigaditaṃ bhūyiṣṭhamadhvāṃ kvacid bhūpānāṃ viduṣāṃ mahāmatimatāṃ vidvān bhavet pālanaiḥ //
Tantrāloka
TĀ, 1, 104.2 śāsanarodhanapālanapācanayogātsa sarvamupakurute /
Vetālapañcaviṃśatikā
VetPV, Intro, 11.1 sādhūnāṃ pālanaṃ samyag duṣṭānāṃ nigrahas tathā /
Ānandakanda
ĀK, 1, 4, 504.1 viṣṇuriva pālanārthe saṃhartā rudradevavatsatkalam /
ĀK, 1, 6, 91.2 devāgniguruviprāṇāṃ vandanaṃ śrutipālanam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 27.1, 11.0 janipālanadharmatvāj japa ity abhidhīyate //
ŚSūtraV zu ŚSūtra, 3, 27.1, 13.0 japaḥ so 'pi janasyokto janipālanayogataḥ //
Śukasaptati
Śusa, 1, 11.14 pratipannapālane supuruṣāṇāṃ yad bhavatu tad bhavatu //
Śusa, 3, 2.22 yato rājñāṃ duṣṭanigrahaḥ śiṣṭapālanaṃ ca svargāya /
Śusa, 11, 10.2 pratipannapālane supuruṣāṇāṃ yad bhavatu tad bhavatu //
Śusa, 23, 10.1 kiṃ tasya varṇyate rājñaḥ prajāpālanaśālinaḥ /
Śyainikaśāstra
Śyainikaśāstra, 1, 24.1 śrūyate janako rājā prajāpālanatatparaḥ /
Mugdhāvabodhinī
MuA zu RHT, 19, 64.2, 11.0 punaḥ bhartā pālanārthaṃ trikasya viṣṇuriva ca bhavati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 20.1 sṛṣṭipālanasaṃhārāṃstvaṃ sadā kuruṣe namaḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 8.1 mṛgayāyāṃ gamiṣyāmi tiṣṭhadhvaṃ rājyapālane /
SkPur (Rkh), Revākhaṇḍa, 95, 27.1 sarvaiśvaryaguṇairyuktaḥ prajāpālanatatparaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 62.3 pālanāya jagatsarvaṃ viṣṇormāhātmyamuttamam //
SkPur (Rkh), Revākhaṇḍa, 133, 32.2 teṣāṃ bhaviṣyate nūnaṃ ye prajāpālane ratāḥ //
SkPur (Rkh), Revākhaṇḍa, 186, 25.1 viśvasya pālane viṣṇoryā śaktiḥ paripālikā /
SkPur (Rkh), Revākhaṇḍa, 192, 91.2 tathā nareṇa sahito jagataḥ pālanodyataḥ //
Sātvatatantra
SātT, 2, 70.2 jāto dviṣaṇmanuyuge yugapālanāya viprāt svaśaktimahasaḥ sunṛtākhyato vai //