Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Ānandakanda
Kaiyadevanighaṇṭu
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 3, 4.0 audumbarāṇi kāṣṭhāni preṅkhasya bhavanti pālāśāni miśrāṇi vā //
Aitareyabrāhmaṇa
AB, 2, 1, 10.0 pālāśaṃ yūpaṃ kurvīta tejaskāmo brahmavarcasakāmas tejo vai brahmavarcasaṃ vanaspatīnām palāśaḥ //
AB, 2, 1, 11.0 tejasvī brahmavarcasī bhavati ya evaṃ vidvān pālāśaṃ yūpaṃ kurute //
AB, 2, 1, 12.0 yad eva pālāśāṃ sarveṣāṃ vā eṣa vanaspatīnāṃ yonir yat palāśas tasmāt palāśasyaiva palāśenācakṣate 'muṣya palāśam amuṣya palāśam iti //
Atharvaprāyaścittāni
AVPr, 3, 8, 8.0 śarīrādarśane pālāśatsarūṇy āhṛtyāthaitāni puruṣākṛtīni kṛtvā ghṛtenābhyajya māṃsatvagasthy asya ghṛtaṃ ca bhavatīti ha vijñāyate //
Baudhāyanadharmasūtra
BaudhDhS, 2, 6, 4.1 pālāśam āsanaṃ pāduke dantadhāvanam iti varjayet //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 13.1 atha śamyāḥ paridhāti khādirī darvī tejaskāmasyaudumbaryannādyakāmasya pālāśī brahmavarcasakāmasya iti //
BaudhGS, 1, 3, 15.1 pālāśena sruveṇety ātreyaḥ //
BaudhGS, 2, 5, 9.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pālāśīṃ samidham ājyenāktvābhyādhāpayan vācayati āyurdā deva jarasaṃ gṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne /
BaudhGS, 2, 5, 17.1 athāsmai daṇḍaṃ prayacchati pālāśaṃ bailvaṃ vā brāhmaṇasya /
BaudhGS, 2, 5, 18.1 somo 'si somapaṃ mā kuru iti pālāśam //
BaudhGS, 2, 5, 35.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprārohāḥ prādeśamātrīr apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati yājñikānāṃ vā vṛkṣāṇāṃ anyatamasya //
BaudhGS, 2, 5, 66.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprārohāḥ prādeśamātrīr apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati yājñikānāṃ vā vṛkṣāṇām anyatamasya //
BaudhGS, 2, 6, 7.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pālāśīṃ samidham ājyenāktvā madhyaṃdine 'bhyādadhāti //
BaudhGS, 3, 2, 10.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprarohāḥ prādeśamātrā apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati //
BaudhGS, 3, 2, 23.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprarohāḥ pradeśamātrā apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati //
BaudhGS, 3, 2, 35.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprarohāḥ prādeśamātrā apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati //
BaudhGS, 3, 2, 48.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprarohāḥ prādeśamātrā apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati //
Bhāradvājagṛhyasūtra
BhārGS, 1, 1, 2.0 sa purastādeva saṃbhārān upakalpayate pālāśam idhmaṃ khādiram audumbaraṃ vaikaṅkataṃ vā //
BhārGS, 1, 2, 3.0 dakṣiṇenāgniṃ brahmāyatane darbhān saṃstīrya mayi gṛhṇāmy agre agnim iti dvābhyām ātmanyagniṃ dhyātvottareṇāgniṃ pātrebhyaḥ saṃstīrya yathārthaṃ dravyāṇi prayunakty aśmānam ahataṃ vāso 'jinaṃ mauñjīṃ mekhalāṃ trivṛtaṃ brāhmaṇasya maurvīṃ rājanyasya sautrīṃ vaiśyasya bailvaṃ pālāśaṃ vā daṇḍaṃ brāhmaṇasya naiyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya //
BhārGS, 2, 18, 1.0 vedam adhītya snāsyann upakalpayate pālāśīṃ samidham udapātraṃ cairakāṃ copabarhaṇaṃ ca snānīyapiṇḍaṃ ca sārvasurabhipiṣṭaṃ candanaṃ ca sūtraṃ sopadhānaṃ maṇiṃ sapāśaṃ bādaraṃ maṇim uttarāsaṅgaṃ ca sāntaram ahate ca pravartau ca srajaṃ cāñjanaṃ cādarśopānahau daṇḍaṃ ca chatraṃ ca //
BhārGS, 2, 18, 6.1 antarlomnā carmaṇā dvāram apidhāya pūrvārdhe vrajasyāgnim upasamādhāya madhyaṃdine pālāśīṃ samidham ādadhāti /
BhārGS, 2, 22, 14.2 tūṣṇīm eva tīrthe snātvodetya tūṣṇīṃ pālāśīṃ samidham ādadhāti //
BhārGS, 3, 4, 4.1 catasraḥ pālāśīḥ samidho ghṛtānvaktā ādadhāti yājñikānāṃ vā vṛkṣāṇām anyatamasya /
Bhāradvājaśrautasūtra
BhārŚS, 1, 5, 2.1 ekaviṃśatidārum idhmaṃ karoti pālāśaṃ khādiraṃ vā //
BhārŚS, 1, 5, 6.1 pālāśāḥ kārṣmaryamayā vā śuṣkā vārdrā vā savalkalāḥ //
BhārŚS, 7, 2, 7.0 tryaratnir vaiva caturaratnir vā pālāśo nirūḍhapaśubandhayūpo 'thetare saumyasyādhvarasyety ekeṣām //
Gautamadharmasūtra
GautDhS, 1, 1, 23.0 bailvapālāśau brāhmaṇadaṇḍau //
GautDhS, 1, 9, 44.1 pālāśam āsanaṃ pāduke dantadhāvanam iti ca varjayet //
Gobhilagṛhyasūtra
GobhGS, 1, 5, 14.0 athedhmān upakalpayate khādirān vā pālāśān vā //
GobhGS, 1, 5, 15.0 khādirapālāśālābhe vibhītakatilvakabādhakanīvanimbarājavṛkṣaśalmalyaraludadhitthakovidāraśleṣmātakavarjam sarvavanaspatīnām idhmo yathārthaṃ syāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 17.0 aśmānam ahataṃ vāso 'jinaṃ mauñjīṃ mekhalāṃ trivṛtāṃ brāhmaṇasya jyāṃ rājanyasyāvīsūtraṃ vaiśyasya bailvaṃ pālāśaṃ vā daṇḍaṃ brāhmaṇasya naiyyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya //
HirGS, 1, 7, 1.0 atha sapta pālāśīḥ samidha ārdrā apracchinnāgrāḥ prādeśamātrīr ghṛtānvaktā ābhyādhāpayati //
HirGS, 1, 9, 4.0 yatrāpastadgatvāgnimupasamādhāya vyāhṛtiparyantaṃ kṛtvā pālāśīṃ samidhamādadhātīmaṃ stomamarhate jātavedase ratham iva saṃmahemā manīṣayā bhadrā hi naḥ pramatirasya saṃsady agne sakhye mā riṣāmā vayaṃ tava svāheti //
HirGS, 1, 26, 19.1 araṇīkalpena khādiraḥ pālāśa audumbara āśvatthaśca //
Jaiminigṛhyasūtra
JaimGS, 1, 1, 13.0 khādiraḥ pālāśo vedhmaḥ //
JaimGS, 1, 12, 37.0 pālāśaṃ brāhmaṇasya bailvaṃ brahmavarcasakāmasya naiyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya pālāśaṃ vā sarveṣām //
JaimGS, 1, 12, 37.0 pālāśaṃ brāhmaṇasya bailvaṃ brahmavarcasakāmasya naiyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya pālāśaṃ vā sarveṣām //
JaimGS, 1, 19, 35.0 pālāśaṃ svastyayanakāmaḥ svastyayano 'sīti //
JaimGS, 2, 9, 6.0 khādiram aṅgārakāya pālāśaṃ somāyāpāmārgaṃ budhāyāśvatthaṃ bṛhaspataya audumbaraṃ śukrāya śamīṃ śanaiścarāya rāhor dūrvāḥ ketoḥ kuśāgram ity aṣṭāviṃśatim ājyāhutīr juhoti //
Jaiminīyabrāhmaṇa
JB, 1, 353, 25.0 yadi taṃ na vindeyur audumbaraṃ vā pālāśaṃ vā kṛtvā tenābhiṣuṇuyuḥ //
Kauśikasūtra
KauśS, 5, 7, 20.0 ye agnaya iti pālāśyā darvyā mantham upamathya kāmpīlībhyām upamanthanībhyām //
KauśS, 7, 7, 2.1 mitrāvaruṇayos tvā hastābhyāṃ prasūtaḥ praśiṣā prayacchāmīti pālāśaṃ daṇḍaṃ prayacchati //
KauśS, 7, 8, 4.0 mitrāvaruṇayos tvā hastābhyāṃ prasūtaḥ praśiṣā prayacchāmīti pālāśaṃ daṇḍaṃ brāhmaṇāya prayacchati //
KauśS, 11, 3, 25.1 ye agnaya iti pālāśyā darvyā mantham upamathya kāmpīlībhyām upamanthanībhyāṃ tṛtīyasyām asthīnyabhijuhoti //
KauśS, 11, 4, 4.0 dve niḥśīyamāne nīlalohite sūtre savyarajjuṃ śāntavṛkṣasya caturaḥ śaṅkūṃścaturaḥ paridhīn vāraṇaṃ śāmīlam audumbaraṃ pālāśaṃ vṛkṣasya śāntauṣadhīḥ //
KauśS, 11, 6, 16.0 paścān mītvā śāntam agham iti pālāśaṃ paridhiṃ paridadhāti śaṅkuṃ ca nicṛtati //
KauśS, 14, 3, 2.1 dadhisaktūn pālāśaṃ daṇḍam ahate vasane śuddham ājyaṃ śāntā oṣadhīr navam udakumbham //
Kauṣītakibrāhmaṇa
KauṣB, 2, 2, 10.0 pālāśīṃ samidham abhyādadhāti //
KauṣB, 10, 1, 10.0 pālāśaṃ brahmavarcasakāmaḥ kurvīta //
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 34.0 pālāśī juhūḥ //
KātyŚS, 6, 1, 8.0 pālāśaṃ bahulaparṇam aśuṣkāgram ūrdhvaśakalaśākhaṃ madhyāgropanatam avraṇam //
KātyŚS, 15, 2, 2.0 sruve pālāśe vaikaṅkate vāpāmārgataṇḍulān kṛtvā //
KātyŚS, 15, 4, 48.0 pātrāṇi ca tūṣṇīṃ pālāśaudumbaranaiyagrodhapādāśvatthāny abhiṣekāya //
KātyŚS, 15, 5, 30.0 sthitaṃ prāñcam abhiṣiñcati purohito 'dhvaryur vā purastāt pālāśena prathamam paścād itare dvitīyena svastṛtīyena mitryo rājanyo vaiśyaś caturthena somasya tvā dyumneneti pratimantram //
KātyŚS, 15, 6, 10.0 pālāśe śeṣān āsicya putrāya prayacchati priyatamāyedaṃ me karmedaṃ vīryaṃ putro 'nusaṃtanotv iti //
KātyŚS, 15, 6, 12.0 āgnīdhrīye pālāśena śeṣān juhoti rudra yat ta ity uttarārdhe //
KātyŚS, 20, 4, 19.0 ṣaṭ ṣaḍ bailvakhādirapālāśāḥ //
KātyŚS, 21, 3, 31.0 pālāśaṃ purastācchāmīlavāraṇadehaśaṅkūn anyāsu //
Kāṭhakagṛhyasūtra
KāṭhGS, 4, 18.0 pālāśyaḥ samidho nityāḥ paridhivṛkṣāṇāṃ vā //
KāṭhGS, 41, 21.1 pālāśam ekasaraṃ daṇḍaṃ navanītenābhyajya tasya chāyāyāṃ vācayati suśravaḥ suśravā asi yathā tvaṃ suśravā asy evaṃ mā suśravaḥ sauśravasaṃ kuru /
KāṭhGS, 41, 22.1 pālāśaṃ daṇḍaṃ brāhmaṇāya prayacchaty āśvatthaṃ rājanyāya naiyagrodhaṃ vaiśyāya //
Pāraskaragṛhyasūtra
PārGS, 2, 5, 25.0 pālāśo brāhmaṇasya daṇḍaḥ //
PārGS, 3, 8, 10.0 lohitaṃ pālāśeṣu kūrceṣu rudrāya senābhyo baliṃ harati yāste rudra purastāt senās tābhya eṣa balistābhyaste namo yāste rudra dakṣiṇataḥ senāstābhya eṣa balis tābhyaste namo yāste rudra paścāt senās tābhya eṣa balistābhyaste namo yāste rudrottarataḥ senās tābhya eṣa balis tābhyaste namo yāste rudropariṣṭāt senās tābhya eṣa balis tābhyaste namo yāste rudrādhastāt senās tābhya eṣa balis tābhyaste nama iti //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 19, 8.0 samidasi tejo 'si tejo mayi dhehi svāhā pālāśam //
VaikhGS, 2, 4, 1.0 brāhmaṇasya pālāśo bailvo vā keśānto nirvraṇo 'numṛṣṭo 'nudvejano yūpavad avakro daṇḍaḥ kṛṣṇamṛgasyājinaṃ mauñjī mekhalā //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 1.0 uttareṇa gārhapatyam agnihotrasthālīṃ sruvam agnihotrahavaṇīṃ ca prakṣālya kūrce prayunakti pālāśīṃ samidhaṃ ca //
VaikhŚS, 2, 4, 5.0 eṣā te agne samid iti pālāśīṃ samidham ādadhāti //
VaikhŚS, 3, 5, 1.0 tūṣṇīṃ tridhātu śulbaṃ kṛtvā yat kṛṣṇo rūpam iti pālāśena khādireṇa yājñikair vā vṛkṣair ekaviṃśatidārum idhmaṃ saṃbhṛtya kṛṣṇo 'sy ākharestha iti saṃnahya pūṣā ta iti pradakṣiṇaṃ granthiṃ kṛtvā barhiḥkalpena barhiṣā saha nidadhāti //
VaikhŚS, 10, 1, 8.0 pālāśo nirūḍhapaśubandhasyāto 'nye saumyādhvarasya //
Vasiṣṭhadharmasūtra
VasDhS, 11, 52.1 pālāśo vā daṇḍo brāhmaṇasya //
VasDhS, 12, 34.1 pālāśam āsanaṃ pāduke dantadhāvanam iti varjayet //
Vārāhagṛhyasūtra
VārGS, 5, 27.1 pālāśaṃ daṇḍaṃ brāhmaṇāya prayacchati naiyagrodhaṃ kṣatriyāyāśvatthaṃ vaiśyāya /
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 30.1 pālāśaṃ khādiraṃ vāṣṭādaśadārum idhmaṃ saṃnahyati trīṃś ca paridhīn sahaśalkān kārṣmaryamayān bilvapalāśakhadirarohītakodumbarāṇāṃ vā //
VārŚS, 1, 2, 4, 2.1 uttarataḥ pṛṣṭhyāyāḥ pātrebhyaḥ saṃstīrya dvaṃdvaṃ pātrāṇi prayuṇakti sphyaṃ kapālāny agnihotrahavaṇīṃ śūrpaṃ kṛṣṇājinaṃ śamyām ulūkhalamusalaṃ dṛṣadupalaṃ khādiraṃ sruvaṃ pālāśīṃ juhūm āśvatthīm upabhṛtaṃ vaikaṅkatīṃ dhruvāṃ śamīmayīr vāratnimātrīḥ //
VārŚS, 1, 5, 2, 33.1 eṣā te agne samid ity āhavanīye prādeśamātrīṃ pālāśīṃ samidham ādadhāti //
VārŚS, 3, 2, 7, 14.1 tasmin pālāśam āśvattham audumbaraṃ naiyagrodham iti pātrāṇi //
VārŚS, 3, 3, 2, 28.0 apo devīr ity abhimantryānibhṛṣṭam asīti śatakṛṣṇalaṃ rukmaṃ śatātṛṇṇam ādāya tena saha śukrā vaḥ śukreṇa punāmīti pūyovāvadito 'nuṣajaty astho gāyatryā trī rukmeṇotpūya pālāśam āśvattham audumbaraṃ naiyagrodham iti pātrāṇi teṣu rājasūyā ity apo vyānayati //
VārŚS, 3, 3, 2, 48.0 somasya tvā dyumnenety enam āsandyām ūrdhvabāhuṃ tiṣṭhantam abhiṣiñcati pālāśena brāhmaṇa āśvatthena vaiśya audumbareṇa bhrātṛvyo yo janyo mitraṃ sa naiyagrodhena //
VārŚS, 3, 3, 2, 50.0 pālāśe śeṣān samavanīya kṛṣṇaviṣāṇayā vāsāṃsi visrasyendrasya yonir asīti vāsa upādatte //
VārŚS, 3, 4, 1, 55.1 itareṣāṃ vā ṣaṭ pālāśān ṣaḍ bailvān saṃminoti yathaikādaśinā //
VārŚS, 3, 4, 5, 3.1 prājāpatyaṃ caruśeṣaṃ pālāśapātreṣv āsicya madhyataḥkāriṇo 'bhiṣiñcanti //
Āpastambadharmasūtra
ĀpDhS, 1, 2, 38.0 pālāśo daṇḍo brāhmaṇasya naiyyagrodhaskandhajo 'vāṅgro rājanyasya bādara audumbaro vā vaiśyasya vārkṣo daṇḍa ity avarṇasaṃyogenaika upadiśanti //
ĀpDhS, 1, 32, 9.0 pālāśam āsanaṃ pāduke dantaprakṣālanam iti ca varjayet //
Āpastambagṛhyasūtra
ĀpGS, 10, 9.1 snātam agner upasamādhānādyājyabhāgānte pālāśīṃ samidham uttarayādhāpyottareṇāgniṃ dakṣiṇena padāśmānam āsthāpayaty ātiṣṭheti //
ĀpGS, 11, 15.1 pālāśo daṇḍo brāhmaṇasya naiyagrodhaḥ skandhajo 'vāgagro rājanyasya bādara audumbaro vā vaiśyasya //
ĀpGS, 12, 3.1 madhyandine 'gner upasamādhānādyājyabhāgānte pālāśīṃ samidham uttarayādhāyāpareṇāgniṃ kaṭa erakāyāṃ vopaviśyottarayā kṣuram abhimantryottareṇa yajuṣā vaptre pradāyāpāṃ saṃsarjanādy ā keśanidhānāt samānam //
ĀpGS, 17, 7.1 pālāśaṃ śamīmayaṃ vedhmam ādīpyottarayarcāgnim uddhṛtyottareṇa yajuṣāgāraṃ prapādyottarapūrvadeśe 'gārasyottarayāgniṃ pratiṣṭhāpayati //
Āpastambaśrautasūtra
ĀpŚS, 6, 8, 5.1 daśahotrā cābhimṛśya pālāśīṃ samidhaṃ prādeśamātrīm upari dhārayan gārhapatyasya samayārcir harati //
ĀpŚS, 6, 9, 3.1 vidyud asi vidya me pāpmānam ṛtāt satyam upaimīti hoṣyann apa upaspṛśya pālāśīṃ samidham ādadhāty ekāṃ dve tisro vā //
ĀpŚS, 7, 1, 16.1 pālāśaṃ tejaskāmo yajñakāmo vā /
ĀpŚS, 7, 2, 17.0 tryaratniś caturaratnir vā pālāśo nirūḍhapaśubandhasyāto 'nyaḥ saumyasyādhvarasyeti vājasaneyakam //
ĀpŚS, 16, 1, 7.0 ṛcā stomaṃ samardhayety aparaṃ caturgṛhītaṃ gṛhītvā devasya tvā savituḥ prasava iti caturbhir abhrim ādatte vaiṇavīṃ kalmāṣīṃ suṣirām asuṣirāṃ vobhayataḥkṣṇūm anyatarataḥkṣṇūṃ vā prādeśamātrīm aratnimātrīṃ vyāyāmamātrīm aparimitāṃ vā khādirīṃ pālāśīm audumbarīm arkamayīṃ kārṣmaryamayīṃ vaikaṅkatīṃ śamīmayīṃ vā yo vā yajñiyo vṛkṣaḥ phalagrahiḥ //
ĀpŚS, 18, 13, 21.2 pālāśa audumbara āśvatthe naiyagrodhe ca //
ĀpŚS, 18, 16, 1.1 pālāśena purastād adhvaryuḥ //
ĀpŚS, 20, 9, 7.6 trayaḥ pālāśā dakṣiṇataḥ /
ĀpŚS, 20, 9, 8.1 khādirāḥ pālāśā vāntata ity eke //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 19, 13.0 teṣāṃ daṇḍāḥ pālāśo brāhmaṇasyaudumbaraḥ kṣatriyasya bailvo vaiśyasya //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 3, 19.1 te vai pālāśāḥ syuḥ /
ŚBM, 1, 3, 3, 19.2 brahma vai palāśo brahmāgnir agnayo hi tasmāt pālāśāḥ syuḥ //
ŚBM, 1, 3, 3, 20.1 yadi pālāśānna vindet /
ŚBM, 5, 2, 4, 15.1 sa pālāśe vā sruve vaikaṅkate vā /
ŚBM, 5, 2, 4, 18.1 sa yadi pālāśaḥ sruvo bhavati /
ŚBM, 5, 3, 5, 11.1 pālāśam bhavati /
ŚBM, 6, 6, 3, 7.1 athaitā uttarāḥ pālāśyo bhavanti /
ŚBM, 6, 6, 3, 7.2 brahma vai palāśo brahmaṇaivainam etat saminddhe yad v eva pālāśyaḥ somo vai palāśa eṣo ha paramāhutir yat somāhutis tām asminn etajjuhoti tayainam etat prīṇāti //
ŚBM, 13, 4, 4, 5.0 ekaviṃśatir yūpāḥ sarva ekaviṃśatyaratnayo rājjudālo 'gniṣṭho bhavati paitudāravāvabhitaḥ ṣaḍbailvāstraya itthāt traya itthāt ṣaṭ khādirās traya evetthāt traya itthāt ṣaṭ pālāśās traya evetthāttraya itthāt //
ŚBM, 13, 4, 4, 10.0 māṃsebhya evāsya palāśaḥ samabhavat tasmāt sa bahuraso lohitaraso lohitamiva hi māṃsaṃ tenaivainaṃ tad rūpeṇa samardhayaty antare khādirā bhavanti bāhye pālāśā antarāṇi hyasthīni bāhyāni māṃsāni sva evaināṃstadāyatane dadhāti //
ŚBM, 13, 8, 4, 1.2 pālāśam purastāt /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 1, 18.0 pālāśo bailvo vā daṇḍo brāhmaṇasya //
ŚāṅkhGS, 5, 10, 4.0 prādeśamātrīḥ pālāśīḥ samidhaḥ saptadaśa hutvā paścāt sruvagrahaṇam //
Carakasaṃhitā
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Ca, Śār., 8, 10.3 tatropaviṣṭaḥ pālāśībhir aiṅgudībhir audumbarībhir mādhūkībhir vā samidbhir agnim upasamādhāya kuśaiḥ paristīrya paridhibhiśca paridhāya lājaiḥ śuklābhiśca gandhavatībhiḥ sumanobhirupakiret /
Mahābhārata
MBh, 14, 46, 4.2 dhārayīta sadā daṇḍaṃ bailvaṃ pālāśam eva vā //
Manusmṛti
ManuS, 2, 45.1 brāhmaṇo bailvapālāśau kṣatriyo vāṭakhādirau /
Amarakośa
AKośa, 2, 453.1 pālāśo daṇḍa āṣāḍho vrate rāmbhastu vaiṇavaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 20, 5.2 pālāśaṃ vā kṣāraṃ yathābalaṃ phāṇitopetam //
Harivaṃśa
HV, 6, 37.2 pālāśaṃ pātram ādāya chinnadagdhaprarohaṇam //
Kūrmapurāṇa
KūPur, 2, 12, 15.1 dhārayed bailvapālāśau daṇḍau keśāntakau dvijaḥ /
KūPur, 2, 19, 29.2 nānuvaṃśaṃ na pālāśe śayane vā kadācana //
Liṅgapurāṇa
LiPur, 1, 15, 22.1 tāmre vā padmapātre vā pālāśe vā dale śubhe /
LiPur, 1, 25, 22.1 śṛṅgeṇa parṇapuṭakaiḥ pālāśaiḥ kṣālitais tathā /
LiPur, 1, 27, 38.1 tāmreṇa padmapatreṇa pālāśena dalena vā /
LiPur, 1, 85, 198.1 hutvā ca tāvatpālāśair evaṃ vārogyam aśnute /
LiPur, 1, 85, 208.1 pālāśasamidhair devi tasya śāntirbhaviṣyati /
LiPur, 2, 22, 6.1 śṛṅgeṇa parṇapuṭakaiḥ pālāśena dalena vā /
LiPur, 2, 28, 56.2 sarvahomāgrahome ca samit pālāśam ucyate /
Matsyapurāṇa
MPur, 10, 27.2 pālāśapātre dogdhā tu śālaḥ puṣpalatākulaḥ //
Suśrutasaṃhitā
Su, Śār., 2, 8.2 granthibhūte śaṭīsiddhaṃ pālāśe vāpi bhasmani //
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 10, 12.1 trivṛcchyāmāgnimanthasaptalākevukaśaṅkhinītilvakatriphalāpalāśaśiṃśapānāṃ svarasamādāya pālāśyāṃ droṇyāmabhyāsicya khadirāṅgārataptam ayaḥpiṇḍaṃ trisaptakṛtvo nirvāpya tamādāya punarāsicya sthālyāṃ gomayāgninā vipacet tataścaturthabhāgāvaśiṣṭamavatārya parisrāvya bhūyo 'gnitaptānyayaḥpatrāṇi prakṣipet sidhyati cāsmin pippalyādicūrṇabhāgaṃ dvau madhunastāvadghṛtasyeti dadyāt tataḥ praśāntamāyase pātre svanuguptaṃ nidadhyāt tato yathāyogaṃ śuktiṃ prakuñcaṃ vopayuñjīta jīrṇe yathāvyādhyāhāram upaseveta /
Su, Cik., 10, 12.3 sālasārādikvātham āsicya pālāśyāṃ droṇyām ayoghanāṃstaptān nirvāpya kṛtasaṃskāre kalaśe 'bhyāsicya pippalyādicūrṇabhāgaṃ kṣaudraṃ guḍamiti ca dattvā svanuguptaṃ nidadhyāt etāṃ mahauṣadhāyaskṛtiṃ māsamardhamāsaṃ vā sthitāṃ yathābalam upayuñjīta /
Su, Cik., 20, 14.2 ajakarṇaiḥ sapālāśamūlakalkaiḥ pralepayet //
Su, Utt., 10, 7.1 pālāśaṃ syācchoṇitaṃ cāñjanārthe śallakyā vā śarkarākṣaudrayuktam /
Su, Utt., 42, 40.2 tilekṣurakapālāśasārṣapaṃ yāvanālajam //
Su, Utt., 42, 107.2 pālāśaṃ dhānvanaṃ vāpi pibedyūṣaṃ saśarkaram //
Viṣṇusmṛti
ViSmṛ, 27, 21.1 pālāśakhādiraudumbarā daṇḍāḥ //
ViSmṛ, 61, 1.1 atha pālāśaṃ dantadhāvanaṃ nādyāt //
ViSmṛ, 70, 6.1 na pālāśe śayane //
Bhāratamañjarī
BhāMañj, 19, 35.1 vṛkṣaiḥ pālāśapātre ca dugdhā puṣpaṃ phalaṃ tataḥ /
Garuḍapurāṇa
GarPur, 1, 48, 10.1 nyagrodhodumbarāśvatthabailvapālāśakhādirāḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 236.2 brāhmaṇo bailvapālāśau kṣatriyo vāṭakhādirau /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 306.2 pālāśyaḥ samidhaḥ kāryāḥ khādiryas tadalābhataḥ /
Rasaratnākara
RRĀ, Ras.kh., 2, 117.1 sarvaṃ pālāśatailena mardayed dinasaptakam /
RRĀ, Ras.kh., 2, 120.1 pālāśabījajaṃ tailaṃ kṣaudrairlehyaṃ palāṣṭakam /
RRĀ, Ras.kh., 3, 47.2 pālāśabījajaṃ tailaṃ gokṣīraiḥ karṣamātrakam //
RRĀ, Ras.kh., 8, 3.1 pālāśacāṭunā grāhyaṃ kṣipedalābupātrake /
Rasendracintāmaṇi
RCint, 8, 261.2 cyutakṣudrāmrakaṃ bījaṃ pālāśaṃ kṣudradugdhikā //
Rasārṇava
RArṇ, 12, 216.1 āptvā pālāśapattreṇa kaṭukālābuke kṣipet /
RArṇ, 12, 220.2 gṛhītvā pūrvavat pattraiḥ pālāśair veṣṭayedbahiḥ //
RArṇ, 17, 27.1 pītagandhakapālāśaniryāsena pralepitam /
Ānandakanda
ĀK, 1, 23, 225.2 sadyojātasya bālasya viṣṭhāṃ pālāśabījakam //
ĀK, 1, 23, 435.1 gṛhītvā pūrvavatpatraiḥ pālāśairveṣṭayedbahiḥ /
ĀK, 1, 23, 598.1 nārīkusumapālāśabījatailasamanvitaiḥ /
ĀK, 1, 24, 131.2 pālāśamūlatoyaṃ ca mardayettena sūtakam //
Kaiyadevanighaṇṭu
KaiNigh, 2, 131.1 pālāśaḥ karmasu śreṣṭhaḥ sarveṣvapi niratyayaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 36.1 piṇyākamapare 'bhujan kecit pālāśabhojanāḥ /
Yogaratnākara
YRā, Dh., 100.2 ciñcāpippalapālāśakāṣṭhāgnau yāti pañcatām //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 8, 22.0 uttareṇa gārhapatyaṃ srucam upasādya prādeśamātrīṃ pālāśīṃ samidham ādāya srucaṃ ca samayātihṛtya gārhapatyam āhavanīyasya paścād udagagreṣu kuśeṣu srucam upasādya samidham abhyādadhāty aśanāyāpipāsīyena samidhāhavanīyena vīreṇeti vikāraḥ //
ŚāṅkhŚS, 4, 16, 3.3 śamīmayam idhmaṃ pālāśaṃ vā /