Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Pañcārthabhāṣya
Bhāratamañjarī
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 4, 14.0 pāvakā naḥ sarasvatī yajñaṃ vaṣṭu dhiyāvasur iti vāg vai dhiyāvasuḥ //
Aitareyabrāhmaṇa
AB, 1, 22, 9.0 pāvakaśoce tava hi kṣayam parīti bhakṣam ākāṅkṣate //
Atharvaprāyaścittāni
AVPr, 5, 1, 12.1 āyāhi tapasā janiṣv agne pāvako arciṣā /
AVPr, 5, 1, 12.3 ā no yāhi tapasā janeṣv āgne pāvaka dīdyat /
AVPr, 5, 6, 3.2 pāvako yad vanaspatīn yasmān minoty ajaro nabhihita iti dve //
Atharvaveda (Paippalāda)
AVP, 1, 25, 1.1 hiraṇyavarṇāḥ śucayaḥ pāvakā yāsu jātaḥ kaśyapo yāsv indraḥ /
AVP, 1, 25, 4.2 ghṛtaścutaḥ śucayo yāḥ pāvakās tā na āpaḥ śaṃ syonā bhavantu //
AVP, 12, 5, 4.2 pāvakam agnim ūtaye śucimantaṃ viṣāsahim //
Atharvaveda (Śaunaka)
AVŚ, 1, 33, 1.1 hiraṇyavarṇāḥ śucayaḥ pāvakā yāsu jātaḥ savitā yāsv agniḥ /
AVŚ, 1, 33, 4.2 ghṛtaścutaḥ śucayo yāḥ pāvakās tā na āpaḥ śaṃ syonā bhavantu //
AVŚ, 6, 62, 3.1 vaiśvānarīṃ varcasa ā rabhadhvaṃ śuddhā bhavantaḥ śucayaḥ pāvakāḥ /
AVŚ, 8, 3, 26.2 śuciḥ pāvaka īḍyaḥ //
AVŚ, 12, 2, 11.1 samindhate saṃkasukaṃ svastaye śuddhā bhavantaḥ śucayaḥ pāvakāḥ /
AVŚ, 12, 2, 28.1 vaiśvadevīṃ varcasā ārabhadhvaṃ śuddhā bhavantaḥ śucayaḥ pāvakāḥ /
AVŚ, 13, 2, 21.1 yenā pāvaka cakṣasā bhuraṇyantaṃ janāṁ anu /
Baudhāyanadharmasūtra
BaudhDhS, 1, 13, 3.4 ṛtena satyam ṛtasāpa āyañśucijanmānaḥ śucayaḥ pāvakāḥ /
BaudhDhS, 2, 8, 13.3 hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 11, 6.0 āpo hiṣṭhā mayobhuvaḥ iti tisṛbhiḥ hiraṇyavarṇāḥ śucayaḥ pāvakāḥ iti catasṛbhiḥ pavamānaḥ suvarjanaḥ ityetenānuvākena mārjayitvā //
Bhāradvājagṛhyasūtra
BhārGS, 1, 18, 2.1 āpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ity etenānuvākenāvasicya yathārthaṃ vahanti //
BhārGS, 2, 19, 10.1 saṃsṛṣṭābhir adbhir abhiṣiñcaty āpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ityetenānuvākena //
BhārGS, 3, 1, 12.3 yā te agne pāvakāpsu priyā tanūr yāntarikṣe yā vāyau yā vāmadevye yā traiṣṭubhe chandasīdaṃ te tām avarundhe tasyai te svāhā /
BhārGS, 3, 3, 1.0 etasminn evāgnāv odanaṃ śrapayitvā catasro 'nnāhutīr juhoty agnaye svāhāgnaye pavamānāya svāhāgnaye pāvakāya svāhāgnaye śucaye svāheti //
BhārGS, 3, 8, 9.0 sahāntevāsibhiḥ prācīm udīcīṃ vā diśam upaniṣkramya yatrāpaḥ sukhāvagāhā avakinyaḥ śaṅkhinyas tatra gatvāpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ity etenānuvākena mārjayitvā //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 10, 2.0 athoṣṇaśītābhir adbhiḥ snāpayaty āpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana iti caitenānuvākena //
HirGS, 2, 18, 9.4 hiraṇyavarṇāḥ śucayaḥ pāvakāḥ /
Jaiminīyabrāhmaṇa
JB, 1, 163, 18.0 yo dhārayā pāvakayā pariprasyandate suta indur aśvo na kṛtviyas taṃ duroṣam abhī naraḥ somaṃ viśvācyā dhiyā yajñāya santv adraya iti pūrvayor evaiṣa savanayor abhisaṃkramaḥ //
Kauṣītakibrāhmaṇa
KauṣB, 1, 1, 13.0 vāyau pāvakām //
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 5.1 vrajaparihitaṃ prapādya jaṭāśmaśrulomanakham abhisaṃhāryāpo hi ṣṭheti tisṛbhiḥ snāyāddhiraṇyavarṇā iti ca dvābhyāṃ hiraṇyavarṇāḥ śucayaḥ pāvakā yāsu jātaḥ kaśyapo yāsv indraḥ /
KāṭhGS, 3, 5.3 hiraṇyavarṇā śucayaḥ pāvakā vicakramur hitvāvadyam āpaḥ śataṃ pavitrā vitatā hy āsāṃ tābhir mā devāḥ savitā punātv iti śaṃ na iti ca dvābhyām //
Kāṭhakasaṃhitā
KS, 6, 6, 42.0 yadā vā agnis saṃtapyate 'tha jāyata oṣadhayaḥ pāvakāḥ //
KS, 6, 6, 43.0 oṣadhīr evāsmai pāvakā bhāgadheyam apidadhāti //
KS, 8, 8, 38.0 yat pāvakam //
KS, 8, 8, 39.0 annaṃ vai pāvakam //
KS, 8, 8, 51.0 āpo vai pāvakāḥ //
KS, 8, 8, 53.0 yad agnaye pāvakāya //
KS, 8, 9, 4.0 tā etāḥ pavamānā pāvakā śuciḥ //
KS, 8, 9, 6.0 yā pāvakāpas tayā //
KS, 8, 9, 16.0 yad agnaye pāvakāya //
KS, 21, 7, 35.0 annaṃ pāvakam //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 1, 4.1 hiraṇyavarṇāḥ śucayaḥ pāvakāḥ pracakramur hitvāvadyam āpaḥ /
MS, 1, 5, 1, 13.1 agne pāvaka rociṣā mandrayā deva jihvayā /
MS, 1, 5, 1, 14.1 sa naḥ pāvaka dīdivo 'gne devaṃ ihāvaha /
MS, 1, 6, 2, 1.1 yā vājinn agneḥ pavamānā priyā tanūs tām āvaha yā vājinn agneḥ pāvakā priyā tanūs tām āvaha yā vājinn agneḥ śuciḥ priyā tanūs tām āvaha //
MS, 1, 6, 8, 6.0 yat pāvakāyānnaṃ vai pāvakam annam evāvarunddhe //
MS, 1, 8, 9, 48.1 oṣadhayo vai pāvakāḥ //
MS, 1, 8, 9, 49.1 oṣadhīr evāsmai pāvakā bhāgadheyam apidadhāti prajananāya //
MS, 2, 7, 9, 5.1 uśik pāvako aratiḥ sumedhā martyeṣv agnir amṛto nidhāyi /
MS, 2, 7, 14, 7.1 pāvakavarcāḥ śukravarcā anūnavarcā udiyarṣi bhānunā /
MS, 2, 10, 1, 1.7 pāvako asmabhyaṃ śivo bhava //
MS, 2, 10, 1, 2.2 pāvako asmabhyaṃ śivo bhava //
MS, 2, 10, 1, 4.2 anyāṃs te asmat tapantu hetayaḥ pāvako asmabhyaṃ śivo bhava //
MS, 2, 10, 1, 5.1 agne pāvaka rociṣā /
MS, 2, 10, 1, 5.3 pāvakayā yaś citayantyā kṛpā kṣāman ruruca uṣaso na ketunā /
MS, 2, 10, 1, 6.2 anyāṃs te asmat tapantu hetayaḥ pāvako asmabhyaṃ śivo bhava //
MS, 2, 10, 1, 10.2 anyāṃs te asmat tapantu hetayaḥ pāvako asmabhyaṃ śivo bhava //
MS, 2, 13, 1, 3.1 hiraṇyavarṇāḥ śucayaḥ pāvakā yāsu jātaḥ kaśyapo yāsv indraḥ /
MS, 2, 13, 1, 4.2 madhuścutaḥ śucayo yāḥ pāvakās tā nā āpaḥ śaṃ syonā bhavantu //
Taittirīyabrāhmaṇa
TB, 1, 1, 5, 10.4 agnaye pāvakāya /
TB, 1, 1, 5, 10.8 yad agnaye pāvakāya /
TB, 1, 1, 6, 2.7 te 'gnaye pāvakāya /
TB, 1, 1, 6, 2.8 āpo vā agniḥ pāvakaḥ /
Taittirīyasaṃhitā
TS, 1, 3, 14, 3.2 kṣāmeva viśvā bhuvanāni yasmint saṃ saubhagāni dadhire pāvake /
TS, 1, 3, 14, 4.3 yaḥ pāvakaḥ purutamaḥ purūṇi pṛthūny agnir anuyāti bharvan /
TS, 1, 5, 5, 9.1 agne pāvaka rociṣā mandrayā deva jihvayā /
TS, 2, 2, 4, 2.5 agnaye pavamānāya puroḍāśam aṣṭākapālaṃ nirvaped agnaye pāvakāyāgnaye śucaye jyogāmayāvī /
TS, 2, 2, 4, 3.1 pāvakāya /
TS, 2, 2, 4, 3.7 yad agnaye pāvakāya /
TS, 5, 4, 4, 33.0 annaṃ vai pāvakaḥ //
TS, 5, 4, 4, 46.0 pāvako asmabhyaṃ śivo bhavety āha //
TS, 5, 4, 4, 47.0 annaṃ vai pāvakaḥ //
TS, 5, 4, 6, 28.0 tataḥ pāvakā āśiṣo no juṣantām ity āha //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 6, 10.0 gaṇānāṃ tveti gaṇamukhyamojo 'sīti sāvitrīṃ pāvakā naḥ sarasvatīti sarasvatīṃ ca praṇamya yathoktaṃ sāvitrīṃ paccho 'rdharcaśo vyastāṃ samastāmadhyāpayet //
Vaitānasūtra
VaitS, 2, 2, 11.1 āgnyādheyikīṣv iṣṭiṣv agneḥ pavamānasya pāvakasya śucer aditer iti pavamānaḥ punātu tveṣas te agnī rakṣāṃsy aditir dyaur iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 24.1 uśik pāvako aratiḥ sumedhā martyeṣvagnir amṛto nidhāyi /
VSM, 12, 107.1 pāvakavarcāḥ śukravarcā anūnavarcā udiyarṣi bhānunā /
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 15.3 pāvakā naḥ sarasvatī /
VārŚS, 1, 4, 4, 3.2 yā te agne pāvakāpsu priyā tanūr yāntarikṣe yā vāte yā vāmadevye yā traiṣṭubhe chandasīdaṃ te tām avarunddhe tasyai te svāhā /
VārŚS, 1, 4, 4, 25.1 dvihaviṣaṃ dvitīyam agnaye pāvakāyāgnaye ca śucaye 'ṣṭākapālau //
VārŚS, 1, 5, 1, 3.2 yā te agne utsīdataḥ pāvakāpsu priyā tanūs tayā sahāntarikṣam āroha traiṣṭubhena ca chandasā /
VārŚS, 1, 6, 3, 1.2 āpas tat pāvakāḥ śundhantu śucayaḥ śucim /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.18 taṃ ghem itthā namasvina iti prāgāthīṃ pūrvāhṇe kāṇvīm aparāhṇe 'nyatarāṃ vātyantaṃ kāṇvīṃ tv eva uttame pāvaka śoce tava hi kṣayaṃ parīty uktvā bhakṣam ākāṅkṣed vājinena bhakṣopāyo hutaṃ havir madhuhavir indratame agnāv aśyāma te deva gharma /
ĀśvŚS, 4, 13, 7.3 arcantas tveti sūkte agne pāvaka dūtaṃ va iti sūkte agnir hotā no adhvara iti tisro agnir hotāgna iḍeti catasraḥ /
Śatapathabrāhmaṇa
ŚBM, 2, 2, 1, 7.2 annaṃ vai pāvakam /
ŚBM, 2, 2, 1, 11.1 atha yad agnaye pāvakāya nirvapaty annaṃ vai pāvakam /
ŚBM, 2, 2, 1, 11.1 atha yad agnaye pāvakāya nirvapaty annaṃ vai pāvakam /
ŚBM, 2, 2, 1, 14.3 atha yat pāvakaṃ tad antarikṣe /
ŚBM, 2, 2, 1, 15.2 atha yad agnaye pāvakāya nirvapati yad evāsyāntarikṣe rūpaṃ tad evāsyaitenāpnoti /
ŚBM, 2, 2, 1, 22.2 āgneyam evāṣṭākapālam puroḍāśaṃ nirvapati parokṣam iva vā etad yad agnaye pavamānāyāgnaye pāvakāyāgnaye śucaya itīva /
ŚBM, 13, 1, 8, 5.0 sarasvatyai svāhā sarasvatyai pāvakāyai svāhā sarasvatyai bṛhatyai svāheti vāgvai sarasvatī vācaivainamudyacchati //
Ṛgveda
ṚV, 1, 3, 10.1 pāvakā naḥ sarasvatī vājebhir vājinīvatī /
ṚV, 1, 50, 6.1 yenā pāvaka cakṣasā bhuraṇyantaṃ janāṁ anu /
ṚV, 1, 60, 4.1 uśik pāvako vasur mānuṣeṣu vareṇyo hotādhāyi vikṣu /
ṚV, 1, 64, 2.2 pāvakāsaḥ śucayaḥ sūryā iva satvāno na drapsino ghoravarpasaḥ //
ṚV, 1, 64, 12.1 ghṛṣum pāvakaṃ vaninaṃ vicarṣaṇiṃ rudrasya sūnuṃ havasā gṛṇīmasi /
ṚV, 1, 142, 3.1 śuciḥ pāvako adbhuto madhvā yajñam mimikṣati /
ṚV, 1, 142, 6.2 pāvakāsaḥ puruspṛho dvāro devīr asaścataḥ //
ṚV, 3, 2, 6.1 pāvakaśoce tava hi kṣayam pari hotar yajñeṣu vṛktabarhiṣo naraḥ /
ṚV, 3, 5, 7.2 dīdyānaḥ śucir ṛṣvaḥ pāvakaḥ punaḥ punar mātarā navyasī kaḥ //
ṚV, 3, 9, 8.1 ā juhotā svadhvaraṃ śīram pāvakaśociṣam /
ṚV, 3, 11, 7.2 kṣayam pāvakaśociṣaḥ //
ṚV, 3, 31, 20.1 mihaḥ pāvakāḥ pratatā abhūvan svasti naḥ pipṛhi pāram āsām /
ṚV, 4, 7, 5.2 raṇvam pāvakaśociṣaṃ yajiṣṭhaṃ sapta dhāmabhiḥ //
ṚV, 4, 51, 2.2 vy ū vrajasya tamaso dvārocchantīr avrañchucayaḥ pāvakāḥ //
ṚV, 5, 4, 3.1 viśāṃ kaviṃ viśpatim mānuṣīṇāṃ śucim pāvakaṃ ghṛtapṛṣṭham agnim /
ṚV, 5, 22, 1.1 pra viśvasāmann atrivad arcā pāvakaśociṣe /
ṚV, 5, 26, 1.1 agne pāvaka rociṣā mandrayā deva jihvayā /
ṚV, 5, 60, 8.2 pāvakebhir viśvaminvebhir āyubhir vaiśvānara pradivā ketunā sajūḥ //
ṚV, 6, 11, 2.2 pāvakayā juhvā vahnir āsāgne yajasva tanvaṃ tava svām //
ṚV, 6, 15, 5.1 pāvakayā yaś citayantyā kṛpā kṣāman ruruca uṣaso na bhānunā /
ṚV, 6, 15, 7.1 samiddham agniṃ samidhā girā gṛṇe śucim pāvakam puro adhvare dhruvam /
ṚV, 6, 15, 14.1 agne yad adya viśo adhvarasya hotaḥ pāvakaśoce veṣ ṭvaṃ hi yajvā /
ṚV, 6, 49, 3.2 mithasturā vicarantī pāvake manma śrutaṃ nakṣata ṛcyamāne //
ṚV, 6, 51, 3.2 aryamaṇam bhagam adabdhadhītīn acchā voce sadhanyaḥ pāvakān //
ṚV, 7, 1, 8.1 ā yas te agna idhate anīkaṃ vasiṣṭha śukra dīdivaḥ pāvaka /
ṚV, 7, 3, 1.2 yo martyeṣu nidhruvir ṛtāvā tapurmūrdhā ghṛtānnaḥ pāvakaḥ //
ṚV, 7, 3, 9.2 ā yo mātror uśenyo janiṣṭa devayajyāya sukratuḥ pāvakaḥ //
ṚV, 7, 9, 1.1 abodhi jāra uṣasām upasthāddhotā mandraḥ kavitamaḥ pāvakaḥ /
ṚV, 7, 15, 10.2 śuciḥ pāvaka īḍyaḥ //
ṚV, 7, 49, 2.2 samudrārthā yāḥ śucayaḥ pāvakās tā āpo devīr iha mām avantu //
ṚV, 7, 49, 3.2 madhuścutaḥ śucayo yāḥ pāvakās tā āpo devīr iha mām avantu //
ṚV, 7, 56, 12.2 ṛtena satyam ṛtasāpa āyañchucijanmānaḥ śucayaḥ pāvakāḥ //
ṚV, 7, 57, 5.1 kṛte cid atra maruto raṇantānavadyāsaḥ śucayaḥ pāvakāḥ /
ṚV, 8, 3, 3.2 pāvakavarṇāḥ śucayo vipaścito 'bhi stomair anūṣata //
ṚV, 8, 13, 19.2 śuciḥ pāvaka ucyate so adbhutaḥ //
ṚV, 8, 20, 19.1 yūna ū ṣu naviṣṭhayā vṛṣṇaḥ pāvakāṁ abhi sobhare girā /
ṚV, 8, 43, 31.1 agnim mandram purupriyaṃ śīram pāvakaśociṣam /
ṚV, 8, 60, 3.1 agne kavir vedhā asi hotā pāvaka yakṣyaḥ /
ṚV, 8, 102, 11.1 śīram pāvakaśociṣaṃ jyeṣṭho yo dameṣv ā /
ṚV, 9, 24, 6.2 śuciḥ pāvako adbhutaḥ //
ṚV, 9, 24, 7.1 śuciḥ pāvaka ucyate somaḥ sutasya madhvaḥ /
ṚV, 9, 97, 7.2 mahivrataḥ śucibandhuḥ pāvakaḥ padā varāho abhy eti rebhan //
ṚV, 9, 101, 2.1 yo dhārayā pāvakayā pariprasyandate sutaḥ /
ṚV, 10, 21, 1.2 yajñāya stīrṇabarhiṣe vi vo made śīram pāvakaśociṣaṃ vivakṣase //
ṚV, 10, 36, 7.1 upa hvaye suhavam mārutaṃ gaṇam pāvakam ṛṣvaṃ sakhyāya śambhuvam /
ṚV, 10, 45, 7.1 uśik pāvako aratiḥ sumedhā marteṣv agnir amṛto ni dhāyi /
ṚV, 10, 46, 7.1 asyājarāso damām aritrā arcaddhūmāso agnayaḥ pāvakāḥ /
ṚV, 10, 46, 8.2 tam āyavaḥ śucayantam pāvakam mandraṃ hotāraṃ dadhire yajiṣṭham //
ṚV, 10, 140, 2.1 pāvakavarcāḥ śukravarcā anūnavarcā ud iyarṣi bhānunā /
Mahābhārata
MBh, 8, 67, 10.1 vāruṇena tataḥ karṇaḥ śamayāmāsa pāvakam /
Rāmāyaṇa
Rām, Yu, 87, 43.2 sasarjāstraṃ mahotsāhaḥ pāvakaṃ pāvakopamaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 8, 6.0 pāvakapāsakatvāt pāpam //
PABh zu PāśupSūtra, 3, 8, 8.0 ataḥ pāvakapātakapāsakatvāt pāpam //
Bhāratamañjarī
BhāMañj, 6, 163.2 nirastamohaṃ vaimalyādatisūryendupāvakam //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 23.1 tajjalena trikoṇaṣaṭkoṇavṛttacaturasramaṇḍalaṃ kṛtvā madhyaṃ vidyayā vidyākhaṇḍais trikoṇaṃ bījāvṛttyā ṣaḍaśraṃ sampūjya vācam uccārya agnimaṇḍalāya daśakalātmane arghyapātrādhārāya namaḥ iti pratiṣṭhāpya ādhāraṃ prapūjya pāvakīḥ kalāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 65.2 yadi vairaṃ surāreśca puruṣoparipāvaka //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 2, 7.0 agnaye ca pāvakāyāgnaye ca śucaye dvitīyā //
ŚāṅkhŚS, 2, 2, 9.0 agne pāvaka sa saḥ pāvaka //
ŚāṅkhŚS, 2, 2, 9.0 agne pāvaka sa saḥ pāvaka //
ŚāṅkhŚS, 2, 4, 4.0 pāvakā naḥ sarasvatīm ājuhvānāḥ //