Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 15, 9.1 tato vai yajamānasya pāvakād atulaprabham /
Rām, Bā, 30, 3.1 abhivādya muniśreṣṭhaṃ jvalantam iva pāvakam /
Rām, Bā, 35, 18.2 divyaṃ śaravaṇaṃ caiva pāvakādityasaṃnibham /
Rām, Bā, 36, 12.1 devatānāṃ pratijñāya gaṅgām abhyetya pāvakaḥ /
Rām, Bā, 36, 14.1 samantatas tadā devīm abhyaṣiñcata pāvakaḥ /
Rām, Bā, 53, 22.2 nirdagdhaṃ tad balaṃ sarvaṃ pradīptair iva pāvakaiḥ //
Rām, Bā, 73, 19.1 taṃ dṛṣṭvā bhīmasaṃkāśaṃ jvalantam iva pāvakam /
Rām, Ay, 14, 18.2 tataḥ pāvakasaṃkāśam āruroha rathottamam //
Rām, Ay, 16, 18.1 ahaṃ hi vacanād rājñaḥ pateyam api pāvake /
Rām, Ay, 34, 6.1 yo 'haṃ pāvakasaṃkāśaṃ paśyāmi purataḥ sthitam /
Rām, Ay, 90, 12.2 didhakṣann iva tāṃ senāṃ ruṣitaḥ pāvako yathā //
Rām, Ay, 93, 23.1 prāgudaksravaṇāṃ vediṃ viśālāṃ dīptapāvakām /
Rām, Ay, 93, 25.2 dadarśa rāmam āsīnam abhitaḥ pāvakopamam //
Rām, Ār, 1, 15.1 tato rāmasya satkṛtya vidhinā pāvakopamāḥ /
Rām, Ār, 3, 12.2 nipetuḥ śoṇitādigdhā dharaṇyāṃ pāvakopamāḥ //
Rām, Ār, 4, 34.1 sa ca pāvakasaṃkāśaḥ kumāraḥ samapadyata /
Rām, Ār, 7, 7.2 dharmanityais tapodāntair viśikhair iva pāvakaiḥ //
Rām, Ār, 10, 49.2 pāvakasyāśramasthasya dhūmāgraṃ sampradṛśyate //
Rām, Ār, 11, 31.1 sampūrṇau niśitair bāṇair jvaladbhir iva pāvakaiḥ /
Rām, Ār, 25, 16.1 tataḥ pāvakasaṃkāśair hemavajravibhūṣitaiḥ /
Rām, Ār, 25, 17.1 te rukmapuṅkhā viśikhāḥ sadhūmā iva pāvakāḥ /
Rām, Ār, 27, 13.2 āsasāda raṇe rāmaṃ pataṃga iva pāvakam //
Rām, Ār, 29, 24.1 tataḥ pāvakasaṃkāśaṃ vadhāya samare śaram /
Rām, Ār, 30, 5.2 rukmavedigataṃ prājyaṃ jvalantam iva pāvakam //
Rām, Ār, 60, 32.1 dīptapāvakasaṃkāśo dyutimān samaradhvajaḥ /
Rām, Ār, 63, 21.2 īdṛśīyaṃ mamālakṣmīr nirdahed api pāvakam //
Rām, Ār, 64, 27.1 saumitre hara kāṣṭhāni nirmathiṣyāmi pāvakam /
Rām, Ār, 68, 1.2 giripradaram āsādya pāvakaṃ visasarjatuḥ //
Rām, Ār, 68, 3.2 medasā pacyamānasya mandaṃ dahati pāvakaḥ //
Rām, Ār, 70, 26.2 jvalatpāvakasaṃkāśā svargam eva jagāma sā //
Rām, Ki, 1, 23.2 tāṃ vicintayataḥ kāntāṃ pāvakapratimo mama //
Rām, Ki, 5, 14.2 kāṣṭhayoḥ svena rūpeṇa janayāmāsa pāvakam //
Rām, Ki, 17, 19.1 satāṃ veṣadharaṃ pāpaṃ pracchannam iva pāvakam /
Rām, Ki, 30, 29.2 babhūva naraśārdūlaḥ sadhūma iva pāvakaḥ //
Rām, Ki, 66, 4.2 ambarīṣopamaṃ dīptaṃ vidhūma iva pāvakaḥ //
Rām, Su, 1, 17.2 vamantaḥ pāvakaṃ ghoraṃ dadaṃśur daśanaiḥ śilāḥ //
Rām, Su, 1, 18.2 jajvaluḥ pāvakoddīptā bibhiduśca sahasradhā //
Rām, Su, 1, 160.1 vajrāśanisamāghātaiḥ pāvakair upaśobhite /
Rām, Su, 32, 31.2 roṣapramuktair iṣubhir jvaladbhir iva pāvakaiḥ //
Rām, Su, 40, 26.2 abhipetur mahāvegāḥ pataṅgā iva pāvakam //
Rām, Su, 45, 2.2 samutpapātātha sadasyudīrito dvijātimukhyair haviṣeva pāvakaḥ //
Rām, Su, 51, 33.2 pituśca mama sakhyena na māṃ dahati pāvakaḥ //
Rām, Su, 53, 19.2 svacāritrābhiguptāṃ tāṃ spraṣṭum arhati pāvakaḥ //
Rām, Su, 56, 64.2 jajvāla sahasā kopāccitāstha iva pāvakaḥ //
Rām, Yu, 2, 7.2 tvatpriyārthaṃ kṛtotsāhāḥ praveṣṭum api pāvakam //
Rām, Yu, 10, 18.1 dīptapāvakasaṃkāśaiḥ śitaiḥ kāñcanabhūṣaṇaiḥ /
Rām, Yu, 26, 16.3 teṣāṃ prabhāvo durdharṣaḥ pradīpta iva pāvakaḥ //
Rām, Yu, 34, 22.2 te 'pi naṣṭāḥ samāsādya pataṃgā iva pāvakam //
Rām, Yu, 40, 36.2 vānarā dadṛśuḥ sarve jvalantam iva pāvakam //
Rām, Yu, 45, 34.1 vamantyaḥ pāvakajvālāḥ śivā ghorā vavāśire //
Rām, Yu, 47, 2.1 gatvā tu rakṣo'dhipateḥ śaśaṃsuḥ senāpatiṃ pāvakasūnuśastam /
Rām, Yu, 47, 9.1 sa śailajīmūtanikāśarūpair māṃsāśanaiḥ pāvakadīptanetraiḥ /
Rām, Yu, 47, 22.1 yaścaiṣa cāpāsiśaraughajuṣṭaṃ patākinaṃ pāvakadīptarūpam /
Rām, Yu, 49, 27.2 vyāttāsyo bhakṣayel lokān saṃkruddha iva pāvakaḥ //
Rām, Yu, 49, 33.1 gaccha sainyāni sarvāṇi vyūhya tiṣṭhasva pāvake /
Rām, Yu, 51, 39.1 yadi śakro yadi yamo yadi pāvakamārutau /
Rām, Yu, 53, 14.1 raktamālyamahādāma svataścodgatapāvakam /
Rām, Yu, 53, 36.2 nirdahiṣyāmi saṃkruddhaḥ śalabhān iva pāvakaḥ //
Rām, Yu, 55, 32.1 yathā śuṣkāṇyaraṇyāni grīṣme dahati pāvakaḥ /
Rām, Yu, 60, 21.2 juhuve pāvakaṃ tatra rākṣasendraḥ pratāpavān //
Rām, Yu, 60, 25.2 havistat pratijagrāha pāvakaḥ svayam utthitaḥ //
Rām, Yu, 60, 27.1 tasminn āhūyamāne 'stre hūyamāne ca pāvake /
Rām, Yu, 60, 28.1 sa pāvakaṃ pāvakadīptatejā hutvā mahendrapratimaprabhāvaḥ /
Rām, Yu, 60, 28.1 sa pāvakaṃ pāvakadīptatejā hutvā mahendrapratimaprabhāvaḥ /
Rām, Yu, 60, 33.2 savisphuliṅgojjvalapāvakāni vavarṣa tīvraṃ plavagendrasainye //
Rām, Yu, 60, 39.2 pāvakākṣaṃ nalaṃ caiva kumudaṃ caiva vānaram //
Rām, Yu, 61, 14.2 prajāpatisutaṃ vīraṃ śāmyantam iva pāvakam //
Rām, Yu, 61, 64.2 sahasradhāreṇa sapāvakena cakreṇa khe viṣṇur ivoddhṛtena //
Rām, Yu, 62, 11.2 adahat pāvakastatra jajvāla ca punaḥ punaḥ //
Rām, Yu, 62, 45.2 abhyayāt pratyaribalaṃ pataṃga iva pāvakam //
Rām, Yu, 64, 7.2 prajajvāla saghoṣaśca vidhūma iva pāvakaḥ //
Rām, Yu, 66, 35.2 pāvakāstraṃ tato rāmaḥ saṃdadhe svaśarāsane //
Rām, Yu, 67, 4.2 yajñabhūmau sa vidhivat pāvakaṃ juhuvendrajit //
Rām, Yu, 67, 9.2 havistat pratijagrāha pāvakaḥ svayam utthitaḥ //
Rām, Yu, 67, 13.1 jāmbūnadamahākambur dīptapāvakasaṃnibhaḥ /
Rām, Yu, 69, 23.2 nikumbhilām adhiṣṭhāya pāvakaṃ juhuve indrajit //
Rām, Yu, 69, 24.1 yajñabhūmyāṃ tu vidhivat pāvakastena rakṣasā /
Rām, Yu, 75, 17.2 śuśubhe lakṣmaṇaḥ śrīmān vidhūma iva pāvakaḥ //
Rām, Yu, 76, 32.2 babhrājuḥ sarvagātrāṇi jvalanta iva pāvakāḥ //
Rām, Yu, 77, 28.1 na tadānīṃ vavau vāyur na jajvāla ca pāvakaḥ /
Rām, Yu, 78, 44.1 śāntaraśmir ivādityo nirvāṇa iva pāvakaḥ /
Rām, Yu, 84, 2.2 na śekuḥ sahituṃ dīptaṃ pataṃgā iva pāvakam //
Rām, Yu, 84, 3.2 pāvakārciḥsamāviṣṭā dahyamānā yathā gajāḥ //
Rām, Yu, 85, 6.2 praviveśārisenāṃ sa pataṃga iva pāvakam //
Rām, Yu, 87, 43.2 sasarjāstraṃ mahotsāhaḥ pāvakaṃ pāvakopamaḥ //
Rām, Yu, 88, 37.2 babhūva saṃrabdhataro yugānta iva pāvakaḥ //
Rām, Yu, 90, 3.1 dīptapāvakasaṃkāśaiḥ śaraiḥ kāñcanabhūṣaṇaiḥ /
Rām, Yu, 91, 22.2 rāvaṇasya mahāśūlaḥ pataṃgān iva pāvakaḥ //
Rām, Yu, 97, 6.1 yasya vājeṣu pavanaḥ phale pāvakabhāskarau /
Rām, Yu, 99, 42.1 sa dadau pāvakaṃ tasya vidhiyuktaṃ vibhīṣaṇaḥ /
Rām, Yu, 103, 11.2 prabhūtājyāvasiktasya pāvakasyeva dīpyataḥ //
Rām, Yu, 104, 24.2 tathā lokasya sākṣī māṃ sarvataḥ pātu pāvakaḥ //
Rām, Yu, 106, 4.1 abravīcca tadā rāmaṃ sākṣī lokasya pāvakaḥ /
Rām, Utt, 6, 49.2 āsan puraḥsarāsteṣāṃ kratūnām iva pāvakāḥ //
Rām, Utt, 9, 3.1 taṃ dṛṣṭvāmarasaṃkāśaṃ gacchantaṃ pāvakopamam /
Rām, Utt, 9, 10.2 agnihotram upātiṣṭhaccaturtha iva pāvakaḥ //
Rām, Utt, 20, 21.2 cintayāmāsa viprendro vidhūma iva pāvakaḥ //
Rām, Utt, 22, 19.2 jvālāmālo viniśvāso vadanāt krodhapāvakaḥ //
Rām, Utt, 22, 20.2 krodhajaṃ pāvakaṃ dīptaṃ didhakṣantaṃ ripor balam //
Rām, Utt, 22, 28.2 pāvakasparśasaṃkāśo mudgaro mūrtimān sthitaḥ //
Rām, Utt, 23, 30.1 tataste rāvaṇaṃ yuddhe śaraiḥ pāvakasaṃnibhaiḥ /
Rām, Utt, 28, 44.2 nipātayāmāsa śarān pāvakādityavarcasaḥ //
Rām, Utt, 30, 11.1 mameṣṭaṃ nityaśo deva havyaiḥ sampūjya pāvakam /
Rām, Utt, 32, 38.1 krodhadūṣitanetrastu sa tato 'rjunapāvakaḥ /
Rām, Utt, 32, 38.2 prajajvāla mahāghoro yugānta iva pāvakaḥ //
Rām, Utt, 34, 38.2 tvayā saha ciraṃ sakhyaṃ susnigdhaṃ pāvakāgrataḥ //
Rām, Utt, 34, 43.2 dharṣitaśca kṛtaścāpi bhrātā pāvakasaṃnidhau //
Rām, Utt, 35, 7.2 laṅkā bhasmīkṛtā tena pāvakeneva medinī //
Rām, Utt, 36, 43.1 pravīvikṣor iva sāgarasya lokān didhakṣor iva pāvakasya /
Rām, Utt, 98, 12.1 sa dadarśa mahātmānaṃ jvalantam iva pāvakam /
Rām, Utt, 99, 2.1 agnihotraṃ vrajatvagre sarpir jvalitapāvakam /