Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 6, 1.2 pavamānaḥ pāvakaś ca śuciragniś ca te smṛtāḥ /
LiPur, 1, 6, 1.3 nirmathyaḥ pavamānastu vaidyutaḥ pāvakaḥ smṛtaḥ //
LiPur, 1, 17, 52.2 uttare pāvakaprakhyamukāraṃ puruṣarṣabhaḥ //
LiPur, 1, 27, 26.1 prāptistathottaraṃ patraṃ prākāmyaṃ pāvakasya tu /
LiPur, 1, 27, 27.2 somasyādhas tathā sūryastasyādhaḥ pāvakaḥ svayam //
LiPur, 1, 31, 2.3 devadāruvanasthāṃstu tapasā pāvakaprabhān //
LiPur, 1, 41, 31.1 paśūnāṃ pataye caiva pāvakāyātitejase /
LiPur, 1, 48, 15.1 tejasvinī nāma purī āgneyyāṃ pāvakasya tu /
LiPur, 1, 48, 24.2 somasya varuṇasyātha nirṛteḥ pāvakasya ca //
LiPur, 1, 53, 55.2 yakṣaṃ gatvā niścayātpāvakādyāḥ śaktikṣīṇāścābhavan yattato'pi //
LiPur, 1, 54, 45.1 stanitaṃ ceha vāyavyaṃ vaidyutaṃ pāvakodbhavam /
LiPur, 1, 58, 3.2 ādityānāṃ tathā viṣṇuṃ vasūnāṃ pāvakaṃ tathā //
LiPur, 1, 59, 13.1 mānavānāṃ ca kukṣistho nāgniḥ śāmyati pāvakaḥ /
LiPur, 1, 69, 90.1 praviṣṭā pāvakaṃ viprāḥ sā ca bhartṛpathaṃ gatā /
LiPur, 1, 71, 61.2 praviśya naṣṭāste sarve śalabhā iva pāvakam //
LiPur, 1, 72, 60.1 yamapāvakavitteśā vāyurnirṛtireva ca /
LiPur, 1, 82, 45.2 vāsavaḥ pāvakaścaiva yamo nirṛtireva ca //
LiPur, 1, 91, 3.1 ariśmavantam ādityaṃ raśmivantaṃ ca pāvakam /
LiPur, 1, 95, 8.1 vāyuḥ somastatheśānaḥ pāvako mama yaḥ samaḥ /
LiPur, 1, 98, 163.2 tasmādavatatārāśu maṇḍalātpāvakasya ca //
LiPur, 2, 12, 34.2 mūrtiḥ pāvakasaṃsthā yā śaṃbhoratyantapūjitā //
LiPur, 2, 27, 56.1 yāmyapāvakayormadhye laghimāṃ kamale nyaset /