Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 22, 22.2 tato bhagavatā dṛṣṭau raṇe pāvakamārutau //
SkPur (Rkh), Revākhaṇḍa, 22, 24.1 tato dhiṣṇiḥ pāvakendro devenokto mahātmanā /
SkPur (Rkh), Revākhaṇḍa, 22, 25.1 athaivamukau tau devau raṇe pāvakamārutau /
SkPur (Rkh), Revākhaṇḍa, 28, 39.2 pāvako dhūmasaṃpṛkto dahyamānaḥ samantataḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 54.2 śirasā prāñjalir bhūtvā vijñāpayati pāvakam //
SkPur (Rkh), Revākhaṇḍa, 28, 70.1 jvālākalāpabahulaḥ prajvalatyeva pāvakaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 78.1 nirjagāma gṛhācchīghraṃ pāvakenāvaguṇṭhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 33, 39.1 mama saṃnihito nityaṃ gṛhe tiṣṭhatu pāvakaḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 38.1 āgneyīṃ dhāraṇāṃ dhyātvā janayāmāsa pāvakam /
SkPur (Rkh), Revākhaṇḍa, 60, 64.1 hataṃ taiḥ pāvake sarvaṃ revāyā uttare taṭe /
SkPur (Rkh), Revākhaṇḍa, 85, 62.1 mṛtaṃ taiḥ pāvake bhṛtyairhṛdi dhyātvā gadādharam /
SkPur (Rkh), Revākhaṇḍa, 97, 104.1 jaya candradivākaranetradhare jaya pāvakabhūṣitavaktravare /
SkPur (Rkh), Revākhaṇḍa, 155, 61.1 samāgatau tadā dṛṣṭau madhye jvalitapāvakau /
SkPur (Rkh), Revākhaṇḍa, 209, 74.1 chāyāṃ saṃprārthamānānāṃ bhṛśaṃ jvalati pāvakaḥ /