Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājaśrautasūtra
Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Saṃvitsiddhi
Suśrutasaṃhitā
Sūryasiddhānta
Sūryaśataka
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendratantra
Nibandhasaṃgraha
Paramānandīyanāmamālā
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Sūryaśatakaṭīkā
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Haribhaktivilāsa
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 12, 10.0 ghṛtavantaḥ pāvaka te stokā ścotanti medasa iti medasaś ca hy eva hi ghṛtasya ca bhavanti //
Atharvaveda (Śaunaka)
AVŚ, 6, 47, 1.2 sa naḥ pāvako draviṇe dadhātv āyuṣmantaḥ sahabhakṣāḥ syāma //
AVŚ, 18, 4, 59.2 sūro na hi dyutā tvaṃ kṛpā pāvaka rocase //
Baudhāyanadharmasūtra
BaudhDhS, 1, 4, 8.1 bhaikṣasyācaraṇe doṣaḥ pāvakasyāsamindhane /
BaudhDhS, 1, 6, 2.2 apsu caiva kuśastambe pāvakaḥ paripaṭhyate //
Bhāradvājaśrautasūtra
BhārŚS, 7, 4, 7.1 trir anūktāyāṃ prathamāyām idhmam ādāya sikatā upayamanīḥ kṛtvodyatahomaṃ juhoti yat te pāvaka cakṛmā kaccid āgaḥ pūrvaḥ sann aparo yad bhavāsi /
Gautamadharmasūtra
GautDhS, 3, 8, 10.1 anusavanam udakopasparśanam āpo hi ṣṭheti tisṛbhiḥ pavitravatībhir mārjayīta hiraṇyavarṇāḥ śucayaḥ pāvakā ityaṣṭābhiḥ //
GautDhS, 3, 8, 20.1 namaḥ satyāya pāvakāya pāvakavarṇāya kāmāya kāmarūpiṇe namaḥ //
GautDhS, 3, 8, 20.1 namaḥ satyāya pāvakāya pāvakavarṇāya kāmāya kāmarūpiṇe namaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 21, 5.4 hiraṇyavarṇāḥ śucayaḥ pāvakāḥ /
Jaiminīyabrāhmaṇa
JB, 1, 65, 16.0 atha yājyā yo agniṃ devavītaye haviṣmaṃ āvivāsati tasmai pāvaka mṛḍayeti tasmai pāvaka mṛḍayeti //
JB, 1, 65, 16.0 atha yājyā yo agniṃ devavītaye haviṣmaṃ āvivāsati tasmai pāvaka mṛḍayeti tasmai pāvaka mṛḍayeti //
Kauśikasūtra
KauśS, 9, 5, 1.1 purodayād astamayāc ca pāvakaṃ prabodhayed gṛhiṇī śuddhahastā /
KauśS, 9, 5, 1.2 samatīte saṃdhivarṇe 'tha hāvayet susamiddhe pāvaka āhutīṣahiḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 32.1 bhaikṣasyācaraṇe doṣaḥ pāvakasyāsamindhane /
Maitrāyaṇīsaṃhitā
MS, 1, 3, 36, 1.2 sa naḥ pāvako draviṇaṃ dadhātv āyuṣmantaḥ sahabhakṣāḥ syāma //
MS, 1, 6, 8, 3.0 yat pāvakāya punāty enam //
MS, 1, 6, 8, 6.0 yat pāvakāyānnaṃ vai pāvakam annam evāvarunddhe //
MS, 1, 6, 8, 14.0 atha yaṃ kāmayed uttaraṃ vasīyāñ śreyānt syād iti tasyāgnaye pavamānāya nirupyātha pāvakāya ca śucaye cottare haviṣī samānabarhiṣi nirvapet //
MS, 2, 10, 1, 3.3 semaṃ no yajñaṃ pāvakavarṇaṃ śivaṃ kṛdhi //
MS, 2, 10, 1, 5.2 sa naḥ pāvaka dīdivaḥ /
Muṇḍakopaniṣad
MuṇḍU, 2, 1, 1.2 yathā sudīptāt pāvakād visphuliṅgāḥ sahasraśaḥ prabhavante sarūpāḥ /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 11.1 śociṣkeśo ghṛtanirṇik pāvakaḥ /
Taittirīyasaṃhitā
TS, 1, 5, 5, 10.1 sa naḥ pāvaka dīdivo 'gne devāṁ ihāvaha /
TS, 3, 1, 9, 1.4 sa naḥ pāvako draviṇaṃ dadhātu //
TS, 5, 4, 6, 29.0 annaṃ vai pāvakaḥ //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 5, 4.0 āhavanīye 'gnipraṇayanīyān idhmān ādīpyāgnaye praṇīyamānāyānubrūhīti saṃpreṣya dīptān idhmāñcharāva uddhṛtya sikatāpūritena pātreṇopayamyedhmaṃ codyamya jānudaghne 'gnau dhāryamāṇe yat te pāvaketi śiṣṭe 'gnāv udyatahomaṃ juhoti //
Vasiṣṭhadharmasūtra
VasDhS, 12, 15.1 apsu pāṇau ca kāṣṭhe ca kathitaṃ pāvake śuciḥ /
Vārāhaśrautasūtra
VārŚS, 1, 6, 2, 1.1 yat te pāvaka cakṛmā kaccid āgaḥ pūrvo yaḥ sann aparo bhavati /
Āpastambaśrautasūtra
ĀpŚS, 7, 6, 5.1 udyamyāgnim āhavanīya udyatahomaṃ juhoti yat te pāvaka cakṛmā kaccid āgaḥ pūrvo yat sann aparo bhavāsi /
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 38.2 adhvaro vai yajñaḥ samidhyamāno yajña ityevaitadāhāgniḥ pāvaka īḍya iti pāvako hyeṣa īḍyo hyeṣa śociṣkeśastamīmaha iti śocantīva hyetasya keśāḥ samiddhasya samiddho agna āhutety ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidho 'pavṛṅkta iva hy etaddhotā yad vā anyat samidha idhmasyātiricyate tasmād ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidhaḥ //
ŚBM, 1, 4, 1, 38.2 adhvaro vai yajñaḥ samidhyamāno yajña ityevaitadāhāgniḥ pāvaka īḍya iti pāvako hyeṣa īḍyo hyeṣa śociṣkeśastamīmaha iti śocantīva hyetasya keśāḥ samiddhasya samiddho agna āhutety ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidho 'pavṛṅkta iva hy etaddhotā yad vā anyat samidha idhmasyātiricyate tasmād ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidhaḥ //
ŚBM, 2, 2, 1, 7.1 athāgnaye pāvakāya nirvapati /
Ṛgveda
ṚV, 1, 12, 9.2 tasmai pāvaka mṛḍaya //
ṚV, 1, 12, 10.1 sa naḥ pāvaka dīdivo 'gne devāṁ ihā vaha /
ṚV, 1, 13, 1.2 hotaḥ pāvaka yakṣi ca //
ṚV, 1, 95, 11.1 evā no agne samidhā vṛdhāno revat pāvaka śravase vi bhāhi /
ṚV, 1, 96, 9.1 evā no agne samidhā vṛdhāno revat pāvaka śravase vi bhāhi /
ṚV, 2, 3, 1.2 hotā pāvakaḥ pradivaḥ sumedhā devo devān yajatv agnir arhan //
ṚV, 2, 7, 4.1 śuciḥ pāvaka vandyo 'gne bṛhad vi rocase /
ṚV, 3, 10, 8.1 sa naḥ pāvaka dīdihi dyumad asme suvīryam /
ṚV, 3, 17, 1.2 śociṣkeśo ghṛtanirṇik pāvakaḥ suyajño agnir yajathāya devān //
ṚV, 3, 21, 2.1 ghṛtavantaḥ pāvaka te stokā ścotanti medasaḥ /
ṚV, 3, 27, 4.1 samidhyamāno adhvare 'gniḥ pāvaka īḍyaḥ /
ṚV, 4, 5, 6.1 idam me agne kiyate pāvakāminate gurum bhāraṃ na manma /
ṚV, 4, 6, 7.2 adhā mitro na sudhitaḥ pāvako 'gnir dīdāya mānuṣīṣu vikṣu //
ṚV, 5, 4, 7.1 vayaṃ te agna ukthair vidhema vayaṃ havyaiḥ pāvaka bhadraśoce /
ṚV, 5, 7, 4.2 pāvako yad vanaspatīn pra smā mināty ajaraḥ //
ṚV, 5, 23, 4.2 agna eṣu kṣayeṣv ā revan naḥ śukra dīdihi dyumat pāvaka dīdihi //
ṚV, 6, 1, 8.2 pretīṣaṇim iṣayantam pāvakaṃ rājantam agniṃ yajataṃ rayīṇām //
ṚV, 6, 2, 6.2 sūro na hi dyutā tvaṃ kṛpā pāvaka rocase //
ṚV, 6, 4, 3.2 vi ya inoty ajaraḥ pāvako 'śnasya cic chiśnathat pūrvyāṇi //
ṚV, 6, 5, 2.2 kṣāmeva viśvā bhuvanāni yasmin saṃ saubhagāni dadhire pāvake //
ṚV, 6, 6, 2.2 yaḥ pāvakaḥ purutamaḥ purūṇi pṛthūny agnir anuyāti bharvan //
ṚV, 6, 10, 4.2 adha bahu cit tama ūrmyāyās tiraḥ śociṣā dadṛśe pāvakaḥ //
ṚV, 6, 48, 7.2 bharadvāje samidhāno yaviṣṭhya revan naḥ śukra dīdihi dyumat pāvaka dīdihi //
ṚV, 8, 23, 19.2 pāvakaṃ kṛṣṇavartaniṃ vihāyasam //
ṚV, 8, 44, 13.1 ūrjo napātam ā huve 'gnim pāvakaśociṣam /
ṚV, 8, 44, 28.2 tasmai pāvaka mṛᄆaya //
ṚV, 8, 60, 11.1 ā no agne vayovṛdhaṃ rayim pāvaka śaṃsyam /
ṚV, 8, 74, 11.2 sa pāvaka śrudhī havam //
ṚV, 10, 46, 4.2 viśām akṛṇvann aratim pāvakaṃ havyavāhaṃ dadhato mānuṣeṣu //
Buddhacarita
BCar, 7, 17.1 kecijjalaklinnajaṭākalāpā dviḥ pāvakaṃ juhvati mantrapūrvam /
BCar, 11, 8.2 na pāvakebhyo 'nilasaṃhitebhyo yathā bhayaṃ me viṣayebhya eva //
BCar, 11, 26.1 ye rājacaurodakapāvakebhyaḥ sādhāraṇatvājjanayanti duḥkham /
BCar, 11, 33.1 yeṣāṃ kṛte vāriṇi pāvake ca kravyātsu cātmānam ihotsṛjanti /
Carakasaṃhitā
Ca, Sū., 13, 31.2 pāvakaścottamabalo yeṣāṃ ye cottamā bale //
Ca, Vim., 5, 10.2 annavāhīni duṣyanti vaiguṇyāt pāvakasya ca //
Ca, Cik., 3, 151.1 tasyāgnirdīpyate tābhiḥ samidbhiriva pāvakaḥ /
Mahābhārata
MBh, 1, 1, 14.1 asmin yajñe mahābhāgāḥ sūryapāvakavarcasaḥ /
MBh, 1, 5, 6.5 varuṇasya kratau jātaḥ pāvakād iti naḥ śrutam /
MBh, 1, 5, 17.2 tam apṛcchat tato rakṣaḥ pāvakaṃ jvalitaṃ tadā //
MBh, 1, 5, 18.2 satyastvam asi satyaṃ me vada pāvaka pṛcchate //
MBh, 1, 13, 10.8 itastataḥ paricaran dīptapāvakasaprabhaḥ //
MBh, 1, 18, 8.1 sarpasatre vartamāne pāvako vaḥ pradhakṣyati /
MBh, 1, 49, 15.2 bhrātaraṃ caiva me tasmāt trātum arhasi pāvakāt //
MBh, 1, 51, 5.2 yathā śāstrāṇi naḥ prāhur yathā śaṃsati pāvakaḥ /
MBh, 1, 51, 7.2 vaseha tvaṃ matsakāśe sugupto na pāvakastvāṃ pradahiṣyatīti //
MBh, 1, 51, 11.12 mantraśaktyā pāvakārciḥsamīpam avaśo gataḥ /
MBh, 1, 52, 19.2 na śakyāḥ parisaṃkhyātuṃ ye dīptaṃ pāvakaṃ gatāḥ //
MBh, 1, 53, 3.1 hūyamāne bhṛśaṃ dīpte vidhivat pāvake tadā /
MBh, 1, 55, 17.2 adāhayacca viśrabdhān pāvakena punastadā //
MBh, 1, 57, 91.2 vaitāne karmaṇi tate pāvakāt samajāyata /
MBh, 1, 64, 16.1 nānāvṛkṣasamākīrṇaṃ samprajvalitapāvakam /
MBh, 1, 65, 37.1 tādṛśaṃ tapasā yuktaṃ pradīptam iva pāvakam /
MBh, 1, 99, 9.4 yamunātīravinyastān pradīptān iva pāvakān /
MBh, 1, 105, 13.2 pāṇḍupāvakam āsādya vyadahyanta narādhipāḥ //
MBh, 1, 114, 56.1 parjanyaścaiva viṣṇuśca ādityāḥ pāvakārciṣaḥ /
MBh, 1, 117, 28.2 praviṣṭā pāvakaṃ mādrī hitvā jīvitam ātmanaḥ //
MBh, 1, 118, 7.2 nirhṛtāḥ pāvakā dīptāḥ pāṇḍo rājapurohitaiḥ /
MBh, 1, 129, 18.63 śokapāvakam udbhūtaṃ karmaṇā tena nāśaya /
MBh, 1, 130, 21.2 śokapāvakam udbhūtaṃ karmaṇaitena nāśaya //
MBh, 1, 138, 29.12 punar dīnamanā bhūtvā śāntārcir iva pāvakaḥ /
MBh, 1, 153, 10.1 kathaṃ drupadaputrasya dhṛṣṭadyumnasya pāvakāt /
MBh, 1, 155, 37.3 uttasthau pāvakāt tasmāt kumāro devasaṃnibhaḥ //
MBh, 1, 157, 16.21 jāto yaḥ pāvakācchūraḥ saśaraḥ saśarāsanaḥ /
MBh, 1, 172, 5.1 trayāṇāṃ pāvakānāṃ sa satre tasmin mahāmuniḥ /
MBh, 1, 172, 5.2 āsīt purastād dīptānāṃ caturtha iva pāvakaḥ //
MBh, 1, 172, 16.1 sarvarākṣasasatrāya saṃbhṛtaṃ pāvakaṃ muniḥ /
MBh, 1, 175, 9.2 susamiddhe mahābāhuḥ pāvake pāvakaprabhaḥ /
MBh, 1, 175, 9.2 susamiddhe mahābāhuḥ pāvake pāvakaprabhaḥ /
MBh, 1, 183, 8.1 diṣṭyā tasmāt pāvakāt sampramuktā yūyaṃ sarve pāṇḍavāḥ śatrusāhāḥ /
MBh, 1, 189, 10.2 so 'paśyad yoṣām atha pāvakaprabhāṃ yatra gaṅgā satataṃ samprasūtā //
MBh, 1, 189, 37.1 tato divyān hemakirīṭamālinaḥ śakraprakhyān pāvakādityavarṇān /
MBh, 1, 206, 14.1 dadarśa pāṇḍavastatra pāvakaṃ susamāhitam /
MBh, 1, 214, 32.2 dṛṣṭvā jagāma manasā pāvako 'yam iti prabhuḥ /
MBh, 1, 215, 5.1 nāham annaṃ bubhukṣe vai pāvakaṃ māṃ nibodhatam /
MBh, 1, 215, 11.122 paramaṃ yatnam ātiṣṭhan pāvakasya praśāntaye /
MBh, 1, 215, 11.124 siṣicuḥ pāvakaṃ kruddhāḥ śataśo 'tha sahasraśaḥ /
MBh, 1, 215, 11.126 mumucuḥ pāvakābhyāśe satvarāḥ krodhamūrchitāḥ /
MBh, 1, 215, 11.128 vilayaṃ pāvakaṃ śīghram anayan bharatottama /
MBh, 1, 215, 19.1 pauruṣeṇa tu yat kāryaṃ tat kartārau sva pāvaka /
MBh, 1, 216, 2.1 sa ca taccintitaṃ jñātvā darśayāmāsa pāvakam /
MBh, 1, 216, 4.3 dadānītyeva varuṇaḥ pāvakaṃ pratyabhāṣata //
MBh, 1, 216, 21.1 vajranābhaṃ tataścakraṃ dadau kṛṣṇāya pāvakaḥ /
MBh, 1, 216, 22.1 abravīt pāvakaścainam etena madhusūdana /
MBh, 1, 216, 25.10 pāvakāya namaskṛtya vavande gāṇḍivaṃ dhanuḥ /
MBh, 1, 216, 26.1 tataḥ pāvakam abrūtāṃ prahṛṣṭau kṛṣṇapāṇḍavau /
MBh, 1, 216, 29.2 aham apyutsahe lokān vijetuṃ yudhi pāvaka /
MBh, 1, 217, 1.14 gatvā pitāmahaṃ devaṃ namaskṛtvā ca pāvakaḥ /
MBh, 1, 217, 12.2 ūrdhvam utpatya vegena nipetuḥ pāvake punaḥ //
MBh, 1, 217, 19.2 abhyavarṣat sahasrākṣaḥ pāvakaṃ khāṇḍavaṃ prati //
MBh, 1, 217, 20.2 kha eva samaśuṣyanta na kāścit pāvakaṃ gatāḥ //
MBh, 1, 218, 11.2 pāvako vāsudevaśca apratiṣṭho bhaved iti //
MBh, 1, 218, 22.2 vivaśāścāpatan dīptaṃ dehābhāvāya pāvakam //
MBh, 1, 219, 39.2 na hantum aicchad dāśārhaḥ pāvako na dadāha ca /
MBh, 1, 219, 39.4 tad vanaṃ pāvako dhīmān dināni daśa pañca ca /
MBh, 1, 220, 22.3 tvam antaḥ sarvabhūtānāṃ gūḍhaścarasi pāvaka //
MBh, 1, 220, 30.2 evaṃ stutastatastena mandapālena pāvakaḥ /
MBh, 1, 222, 18.3 jaritāristato vācaṃ śrāvayāmāsa pāvakam //
MBh, 1, 225, 6.1 vasāmedovahāḥ kulyās tatra pītvā ca pāvakaḥ /
MBh, 1, 225, 15.1 pāvakaś cāpi taṃ dāvaṃ dagdhvā samṛgapakṣiṇam /
MBh, 1, 225, 18.1 evaṃ tau samanujñātau pāvakena mahātmanā /
MBh, 2, 0, 1.11 kṛṣṇācca pāvakāccaiva pārthenāmitatejasā /
MBh, 2, 1, 1.6 etāni pāvakāt prāpya mudā paramayā yutaḥ /
MBh, 2, 1, 3.1 asmācca kṛṣṇāt saṃkruddhāt pāvakācca didhakṣataḥ /
MBh, 2, 7, 18.2 prācī dig yajñavāhāśca pāvakāḥ saptaviṃśatiḥ //
MBh, 2, 12, 8.10 anukarṣaṃ ca niṣkarṣaṃ vyādhipāvakamūrchanam /
MBh, 2, 17, 15.2 vināśam upayāsyanti śalabhā iva pāvakam //
MBh, 2, 28, 27.1 upaspṛśya śucir bhūtvā so 'bravīt pāvakaṃ tataḥ /
MBh, 2, 28, 28.1 mukhaṃ tvam asi devānāṃ yajñastvam asi pāvaka /
MBh, 2, 28, 28.2 pāvanāt pāvakaścāsi vahanāddhavyavāhanaḥ //
MBh, 2, 28, 30.2 vidhivat puruṣavyāghraḥ pāvakaṃ pratyupāviśat //
MBh, 2, 28, 35.2 pūjayāmāsa mādreyaḥ pāvakaṃ puruṣarṣabhaḥ //
MBh, 2, 28, 36.1 pāvake vinivṛtte tu nīlo rājābhyayāt tadā /
MBh, 2, 30, 5.1 avarṣaṃ cātivarṣaṃ ca vyādhipāvakamūrchanam /
MBh, 2, 63, 15.1 kruddhasya tasya srotobhyaḥ sarvebhyaḥ pāvakārciṣaḥ /
MBh, 2, 64, 14.2 sadhūmaḥ sasphuliṅgārciḥ pāvakaḥ samajāyata //
MBh, 2, 66, 32.1 baddhaṃ setuṃ ko nu bhindyāddhamecchāntaṃ ca pāvakam /
MBh, 2, 71, 39.1 yājopayājatapasā putraṃ lebhe sa pāvakāt /
MBh, 3, 13, 84.2 bhrātṝn āryāṃ ca balavān mokṣayāmāsa pāvakāt //
MBh, 3, 27, 6.2 homavelāṃ kuruśreṣṭha samprajvalitapāvakām //
MBh, 3, 33, 25.1 tile tailaṃ gavi kṣīraṃ kāṣṭhe pāvakam antataḥ /
MBh, 3, 34, 28.2 prakṛtiḥ sā hi kāmasya pāvakasyāraṇir yathā //
MBh, 3, 36, 11.1 amarṣajo hi saṃtāpaḥ pāvakād dīptimattaraḥ /
MBh, 3, 40, 48.2 samajāyata gātreṣu pāvako 'ṅgāradhūmavān //
MBh, 3, 43, 29.1 na tatra sūryaḥ somo vā dyotate na ca pāvakaḥ /
MBh, 3, 67, 12.2 vāyunā dhūyamāno hi vanaṃ dahati pāvakaḥ //
MBh, 3, 84, 12.1 satataṃ śaradhārābhiḥ pradīptaṃ karṇapāvakam /
MBh, 3, 105, 25.2 tapasā dīpyamānaṃ taṃ jvālābhir iva pāvakam //
MBh, 3, 133, 2.3 na pāvako vidyate vai laghīyān indro 'pi nityaṃ namate brāhmaṇānām //
MBh, 3, 138, 2.1 taṃ sma dṛṣṭvā purā sarve pratyuttiṣṭhanti pāvakāḥ /
MBh, 3, 145, 33.1 prītās te tasya satkāraṃ vidhinā pāvakopamāḥ /
MBh, 3, 168, 3.1 cūrṇyamāne 'śmavarṣe tu pāvakaḥ samajāyata /
MBh, 3, 168, 3.2 tatrāśmacūrṇam apatat pāvakaprakarā iva //
MBh, 3, 170, 1.3 puraṃ kāmacaraṃ divyaṃ pāvakārkasamaprabham //
MBh, 3, 172, 9.1 na babhāse sahasrāṃśur na jajvāla ca pāvakaḥ /
MBh, 3, 186, 72.2 sughoram aśivaṃ raudraṃ nāśayanti ca pāvakam //
MBh, 3, 186, 98.2 jājvalyamānaṃ tejobhiḥ pāvakārkasamaprabhaiḥ /
MBh, 3, 195, 9.2 uttaṅkasyāśramābhyāśe niḥśvasan pāvakārciṣaḥ //
MBh, 3, 195, 24.1 āsyād vaman pāvakaṃ sa saṃvartakasamaṃ tadā /
MBh, 3, 203, 18.1 vastimūle gude caiva pāvakaḥ samupāśritaḥ /
MBh, 3, 203, 23.2 samanvitas tvadhiṣṭhānaṃ samyak pacati pāvakaḥ //
MBh, 3, 203, 25.2 sa ūrdhvam āgamya punaḥ samutkṣipati pāvakam //
MBh, 3, 207, 14.3 bhavantam eva jñāsyanti pāvakaṃ na tu māṃ janāḥ //
MBh, 3, 209, 8.1 bharato bharatasyāgneḥ pāvakas tu prajāpateḥ /
MBh, 3, 209, 15.2 tasya putraḥ svano nāma pāvakaḥ sa rujaskaraḥ //
MBh, 3, 209, 16.2 taṃ prāhur adhyātmavido viśvajin nāma pāvakam //
MBh, 3, 209, 18.2 brāhmaṇāḥ pūjayantyenaṃ pākayajñeṣu pāvakam //
MBh, 3, 209, 22.1 yaḥ praśānteṣu bhūteṣu manyur bhavati pāvakaḥ /
MBh, 3, 209, 23.2 atulyatvāt kṛto devair nāmnā kāmas tu pāvakaḥ //
MBh, 3, 209, 24.2 samare nāśayecchatrūn amogho nāma pāvakaḥ //
MBh, 3, 210, 6.2 janayat pāvakaṃ ghoraṃ pitṝṇāṃ sa prajāḥ sṛjan //
MBh, 3, 211, 1.2 gurubhir niyamair yukto bharato nāma pāvakaḥ /
MBh, 3, 211, 15.2 manor evābhavad bhāryā suṣuve pañca pāvakān //
MBh, 3, 211, 16.1 pūjyate haviṣāgryeṇa cāturmāsyeṣu pāvakaḥ /
MBh, 3, 211, 23.1 imān anyān samasṛjat pāvakān prathitān bhuvi /
MBh, 3, 212, 1.3 bhūpatir bhuvabhartā ca janayat pāvakaṃ param //
MBh, 3, 212, 2.1 bhūtānāṃ cāpi sarveṣāṃ yaṃ prāhuḥ pāvakaṃ patim /
MBh, 3, 212, 3.2 bhagavān sa mahātejā nityaṃ carati pāvakaḥ //
MBh, 3, 212, 4.2 hutaṃ vahati yo havyam asya lokasya pāvakaḥ //
MBh, 3, 212, 18.1 atharvā tv asṛjallokān ātmanālokya pāvakam /
MBh, 3, 212, 25.2 yāvantaḥ pāvakāḥ proktāḥ somās tāvanta eva ca //
MBh, 3, 213, 52.1 ahaṃ saptarṣipatnīnāṃ kṛtvā rūpāṇi pāvakam /
MBh, 3, 214, 1.4 jagāma pāvakābhyāśaṃ taṃ covāca varāṅganā //
MBh, 3, 214, 8.2 te brāhmaṇīnām anṛtaṃ doṣaṃ vakṣyanti pāvake //
MBh, 3, 214, 13.2 patnīsarūpatāṃ kṛtvā kāmayāmāsa pāvakam //
MBh, 3, 215, 2.2 te 'bruvann eṣa no 'narthaḥ pāvakenāhṛto mahān /
MBh, 3, 215, 7.2 pāvakaṃ kāmasaṃtaptam adṛṣṭaḥ pṛṣṭhato 'nvagāt /
MBh, 3, 216, 5.3 saṃharṣayan devasenāṃ jighāṃsuḥ pāvakātmajam //
MBh, 3, 216, 9.2 visasarja mukhāt kruddhaḥ pravṛddhāḥ pāvakārciṣaḥ /
MBh, 3, 216, 11.1 dahyamānāḥ prapannās te śaraṇaṃ pāvakātmajam /
MBh, 3, 218, 24.2 yathaiva susamiddhasya pāvakasyātmamaṇḍalam //
MBh, 3, 218, 27.3 pāvakasyendriyaṃ śvete kṛttikābhiḥ kṛtaṃ nage //
MBh, 3, 218, 31.1 araje vāsasī rakte vasānaḥ pāvakātmajaḥ /
MBh, 3, 220, 4.1 na ca māṃ kāminīṃ putra samyag jānāti pāvakaḥ /
MBh, 3, 220, 7.3 pāvakena samāyuktā bhartrā skandam apūjayat //
MBh, 3, 221, 37.1 asurair vadhyamānaṃ tat pāvakair iva kānanam /
MBh, 3, 233, 3.2 pāṇḍavāḥ pratyadṛśyanta jvalitā iva pāvakāḥ //
MBh, 3, 273, 21.1 tasyāsūn pāvakasparśaiḥ saumitriḥ pattribhis tribhiḥ /
MBh, 4, 2, 11.1 yo 'yam āsādya taṃ dāvaṃ tarpayāmāsa pāvakam /
MBh, 4, 34, 14.1 yadā tat pāvako dāvam adahat khāṇḍavaṃ mahat /
MBh, 4, 38, 34.1 kasya hemamaye kośe sutapte pāvakaprabhe /
MBh, 4, 41, 4.1 manasā cintayāmāsa prasādaṃ pāvakasya ca /
MBh, 4, 44, 14.1 samiddhaṃ pāvakaṃ vāpi ghṛtamedovasāhutam /
MBh, 4, 56, 7.2 śataṃ mārgā bhaviṣyanti pāvakasyeva kānane /
MBh, 4, 58, 10.1 yathā balāhake vidyut pāvako vā śiloccaye /
MBh, 4, 65, 3.2 niṣeduḥ pāvakaprakhyāḥ sarve dhiṣṇyeṣv ivāgnayaḥ //
MBh, 4, 65, 5.1 śrīmataḥ pāṇḍavān dṛṣṭvā jvalataḥ pāvakān iva /
MBh, 5, 16, 7.2 na te 'styaviditaṃ kiṃcit triṣu lokeṣu pāvaka //
MBh, 5, 18, 2.1 pāvakaśca mahātejā maharṣiśca bṛhaspatiḥ /
MBh, 5, 26, 5.1 yathedhyamānasya samiddhatejaso bhūyo balaṃ vardhate pāvakasya /
MBh, 5, 37, 58.1 evam eva kule jātāḥ pāvakopamatejasaḥ /
MBh, 5, 38, 14.1 nityaṃ santaḥ kule jātāḥ pāvakopamatejasaḥ /
MBh, 5, 45, 15.1 evaṃ devo mahātmā sa pāvakaṃ puruṣo giran /
MBh, 5, 52, 11.2 taṃ sarvaguṇasampannaṃ samiddham iva pāvakam //
MBh, 5, 56, 27.2 gāṇḍīvāgniṃ pravekṣyanti pataṅgā iva pāvakam //
MBh, 5, 56, 29.2 sūryapāvakayostulyāstejasā samitiṃjayāḥ //
MBh, 5, 56, 46.2 arciṣmato maheṣvāsān haviṣā pāvakān iva //
MBh, 5, 73, 2.1 girer iva laghutvaṃ tacchītatvam iva pāvake /
MBh, 5, 73, 3.1 saṃtejayaṃstadā vāgbhir mātariśveva pāvakam /
MBh, 5, 73, 6.2 apraśāntamanā bhīma sadhūma iva pāvakaḥ //
MBh, 5, 80, 40.2 nidhāya hṛdaye manyuṃ pradīptam iva pāvakam //
MBh, 5, 81, 9.2 upatasthe vivasvantaṃ pāvakaṃ ca janārdanaḥ //
MBh, 5, 81, 26.1 mantrāhutimahāhomair hūyamānaśca pāvakaḥ /
MBh, 5, 120, 11.1 yathā satyena me dharmo yathā satyena pāvakaḥ /
MBh, 5, 128, 20.2 āsādya na bhaviṣyanti pataṃgā iva pāvakam //
MBh, 5, 128, 48.1 varuṇo nirjito rājā pāvakaścāmitaujasā /
MBh, 5, 129, 4.3 aṅguṣṭhamātrāstridaśā mumucuḥ pāvakārciṣaḥ //
MBh, 5, 129, 11.2 prādurāsanmahāraudrāḥ sadhūmāḥ pāvakārciṣaḥ /
MBh, 5, 129, 20.2 niścakrāma tataḥ śauriḥ sadhūma iva pāvakaḥ //
MBh, 5, 139, 44.2 vaitāne karmaṇi tate jāto yaḥ kṛṣṇa pāvakāt //
MBh, 5, 140, 5.2 śrīmān dhvajaḥ karṇa dhanaṃjayasya samucchritaḥ pāvakatulyarūpaḥ //
MBh, 5, 149, 7.2 yaḥ saheta raṇe bhīṣmaṃ śarārciḥpāvakopamam //
MBh, 5, 149, 26.1 yamadūtasamān vege nipāte pāvakopamān /
MBh, 5, 152, 8.1 citrānīkāḥ suvapuṣo jvalitā iva pāvakāḥ /
MBh, 5, 155, 7.1 gāṇḍīvaṃ pāvakāl lebhe khāṇḍave pākaśāsaniḥ /
MBh, 5, 155, 29.2 varuṇaṃ pāvakaṃ caiva kṛpaṃ droṇaṃ ca mādhavam //
MBh, 5, 176, 23.2 tataḥ sābhyagamad rāmaṃ jvalantam iva pāvakam //
MBh, 5, 181, 32.2 abhitāpāt svabhāvācca pāvakaḥ samajāyata //
MBh, 6, 3, 15.1 śyāmo grahaḥ prajvalitaḥ sadhūmaḥ sahapāvakaḥ /
MBh, 6, 3, 17.1 vakrānuvakraṃ kṛtvā ca śravaṇe pāvakaprabhaḥ /
MBh, 6, 4, 16.2 prasannabhāḥ pāvaka ūrdhvaraśmiḥ pradakṣiṇāvartaśikho vidhūmaḥ /
MBh, 6, 7, 9.1 ādityataruṇābhāso vidhūma iva pāvakaḥ /
MBh, 6, 16, 30.1 kāñcanā maṇicitrāṅgā jvalanta iva pāvakāḥ /
MBh, 6, 18, 6.2 kāñcanāṅgadino rejur jvalitā iva pāvakāḥ //
MBh, 6, BhaGī 2, 23.1 nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ /
MBh, 6, BhaGī 10, 23.2 vasūnāṃ pāvakaścāsmi meruḥ śikhariṇāmaham //
MBh, 6, BhaGī 15, 6.1 na tadbhāsayate sūryo na śaśāṅko na pāvakaḥ /
MBh, 6, 45, 56.3 atiṣṭhata raṇe bhīṣmo vidhūma iva pāvakaḥ //
MBh, 6, 59, 12.1 vyacarat samare bhīmo yugānte pāvako yathā /
MBh, 6, 69, 29.1 apetaśiśire kāle samiddham iva pāvakaḥ /
MBh, 6, 70, 32.2 samprāpyaiva gatā nāśaṃ śalabhā iva pāvakam //
MBh, 6, 83, 33.1 dantināṃ yudhyamānānāṃ saṃgharṣāt pāvako 'bhavat /
MBh, 6, 90, 6.2 krodhenābhiprajajvāla didhakṣann iva pāvakaḥ //
MBh, 6, 96, 10.2 pradīptaṃ pāvakaṃ yadvat pataṃgāḥ kālacoditāḥ //
MBh, 6, 103, 14.2 lelihyamānaṃ sainyeṣu pravṛddham iva pāvakam //
MBh, 6, 105, 33.2 prajajvāla raṇe bhīṣmo vidhūma iva pāvakaḥ //
MBh, 6, 112, 110.2 abhipetū raṇe pārthaṃ pataṃgā iva pāvakam //
MBh, 6, 112, 112.2 śarapratāpair bībhatsuḥ pataṃgān iva pāvakaḥ //
MBh, 6, 112, 122.2 prajajvāla raṇe pārtho vidhūma iva pāvakaḥ //
MBh, 6, 112, 137.2 saṃjahāra tato bhīṣmastad astraṃ pāvakopamam //
MBh, 6, 114, 5.2 neminirhrādasaṃnādo mahāstrodayapāvakaḥ //
MBh, 7, 5, 25.1 rudrāṇām iva kāpālī vasūnām iva pāvakaḥ /
MBh, 7, 7, 20.1 taṃ kārmukamahāvegam astrajvalitapāvakam /
MBh, 7, 14, 19.2 vyoma saṃdīpayānā sā sasṛje pāvakaṃ bahu //
MBh, 7, 21, 14.2 ete 'nye maṇḍalībhūtāḥ pāvakeneva kuñjarāḥ //
MBh, 7, 35, 21.2 abhipetustam evājau śalabhā iva pāvakam //
MBh, 7, 47, 25.2 kṣiṇvanti hṛdayaṃ me 'dya ghorāḥ pāvakatejasaḥ //
MBh, 7, 48, 15.2 dāvaṃ dagdhvā yathā śāntaṃ pāvakaṃ śiśirātyaye //
MBh, 7, 48, 42.2 divaṃ ca bhūmiṃ ca samānayann iva priyāṃ tanuṃ bhānur upaiti pāvakam //
MBh, 7, 48, 53.2 raṇe 'bhimanyuṃ dadṛśustadā janā vyapoḍhahavyaṃ sadasīva pāvakam //
MBh, 7, 70, 39.1 ajātaśatruṃ kaunteyaṃ jvalantam iva pāvakam /
MBh, 7, 74, 48.2 saṃgharṣeṇa mahārciṣmān pāvakaḥ samajāyata //
MBh, 7, 76, 14.1 atha dṛṣṭvā vyatikrāntau jvalitāviva pāvakau /
MBh, 7, 76, 22.1 droṇād āśīviṣākārājjvalitād iva pāvakāt /
MBh, 7, 76, 33.2 tayor āsīt pratibhrājaḥ sūryapāvakayor iva //
MBh, 7, 76, 41.1 ye ca te sindhurājasya goptāraḥ pāvakopamāḥ /
MBh, 7, 79, 2.2 dīpayanto diśaḥ sarvā jvaladbhir iva pāvakaiḥ //
MBh, 7, 80, 3.2 pratyadṛśyanta rājendra jvalitā iva pāvakāḥ //
MBh, 7, 81, 38.2 saṃgharṣāt pāvakaṃ muktvā sameyātāṃ mahītale //
MBh, 7, 83, 34.1 tataḥ krodhābhitāmrākṣo nirdahann iva pāvakaḥ /
MBh, 7, 87, 50.2 agnikalpair durādharṣaiḥ pradīptair iva pāvakaiḥ //
MBh, 7, 87, 62.2 dviguṇīkṛtatejā hi prajvalann iva pāvakaḥ /
MBh, 7, 90, 38.1 tau diśāgajasaṃkāśau jvalitāviva pāvakau /
MBh, 7, 90, 49.2 hārdikyaḥ samare 'tiṣṭhad vidhūma iva pāvakaḥ //
MBh, 7, 92, 30.1 tataḥ paramasaṃkruddhau jvalantāviva pāvakau /
MBh, 7, 97, 14.2 abhyadravanta śaineyaṃ śalabhāḥ pāvakaṃ yathā //
MBh, 7, 98, 33.1 tataḥ śaraṃ mahāghoraṃ sūryapāvakasaṃnibham /
MBh, 7, 101, 25.2 sahasā prāpatad droṇaṃ pataṃga iva pāvakam //
MBh, 7, 107, 2.2 bhīmasenaṃ raṇe dṛṣṭvā jvalantam iva pāvakam /
MBh, 7, 114, 42.2 amarṣī balavān kruddho didhakṣann iva pāvakaḥ //
MBh, 7, 135, 53.2 yugānte sarvabhūtāni bhasma kṛtveva pāvakaḥ //
MBh, 7, 137, 31.1 tataḥ śaraṃ mahāghoraṃ jvalantam iva pāvakam /
MBh, 7, 138, 15.1 sarvāstu senā vyatisevyamānāḥ padātibhiḥ pāvakatailahastaiḥ /
MBh, 7, 138, 17.2 pīteṣu śastreṣu ca pāvakasya pratiprabhāstatra tato babhūvuḥ //
MBh, 7, 149, 26.1 pāvakāmbunidhī bhūtvā punar garuḍatakṣakau /
MBh, 7, 150, 86.1 tasya kruddhasya netrābhyāṃ pāvakaḥ samajāyata /
MBh, 7, 156, 9.1 sīmantam iva kurvāṇāṃ nabhasaḥ pāvakaprabhām /
MBh, 7, 161, 21.2 atiṣṭhad āhave droṇo vidhūma iva pāvakaḥ //
MBh, 7, 165, 16.1 so 'tiṣṭhad āhave yatto vidhūma iva pāvakaḥ /
MBh, 7, 171, 5.2 saṃvṛtā droṇaputreṇa pāvakāntargatābhavan //
MBh, 7, 171, 36.1 dhṛṣṭadyumnastato rājañ jvalantam iva pāvakam /
MBh, 7, 172, 15.2 so 'bhimantrya śaraṃ dīptaṃ vidhūmam iva pāvakam /
MBh, 8, 11, 26.1 bāṇābhighātāt saṃjajñe tatra bhārata pāvakaḥ /
MBh, 8, 15, 38.1 tad arkacandragrahapāvakatviṣaṃ bhṛśābhighātāt patitaṃ vicūrṇitam /
MBh, 8, 17, 104.2 tam evābhimukhā yānti śalabhā iva pāvakam //
MBh, 8, 17, 117.2 tam evābhimukhā yānti pataṃgā iva pāvakam //
MBh, 8, 19, 7.2 dahyamānā yathā rājañ śalabhā iva pāvakam //
MBh, 8, 26, 40.2 samajvalad bhārata pāvakābho vaikartano 'sau rathakuñjaro vṛṣaḥ //
MBh, 8, 31, 58.2 varuṇaṃ ko 'mbhasā hanyād indhanena ca pāvakam /
MBh, 8, 33, 26.1 tataḥ śaramahājvālo vīryoṣmā karṇapāvakaḥ /
MBh, 8, 35, 6.2 abhyavartanta saṃkruddhāḥ pataṃgā iva pāvakam //
MBh, 8, 40, 6.1 te kṣatriyā dahyamānās tribhis taiḥ pāvakopamaiḥ /
MBh, 8, 41, 2.1 karṇaṃ paśya mahāraṅge jvalantam iva pāvakam /
MBh, 8, 45, 40.1 karṇas tv eko yudhāṃ śreṣṭho vidhūma iva pāvakaḥ /
MBh, 8, 66, 46.2 indrāśanisamān ghorān asṛjat pāvakopamān //
MBh, 8, 67, 13.2 vikhyātam ādityasamasya loke tviṣā samaṃ pāvakabhānucandraiḥ //
MBh, 8, 68, 19.3 viśīrṇavarmābharaṇāmbarāyudhair vṛtā niśāntair iva pāvakair mahī //
MBh, 8, 68, 43.1 kanakottamasaṃkāśaḥ pradīpta iva pāvakaḥ /
MBh, 9, 11, 12.2 dīpyamāneva vai rājan sasṛje pāvakārciṣaḥ //
MBh, 9, 13, 12.2 senendhanaṃ dadāhāśu tāvakaṃ pārthapāvakaḥ //
MBh, 9, 23, 59.1 te dahyamānāḥ pārthena pāvakeneva kuñjarāḥ /
MBh, 9, 40, 12.1 avakīrṇe sarasvatyāstīrthe prajvālya pāvakam /
MBh, 9, 43, 34.2 yugapacchailaputryāśca gaṅgāyāḥ pāvakasya ca //
MBh, 9, 43, 39.3 naigameṣo 'gamad gaṅgāṃ kumāraḥ pāvakaprabhaḥ //
MBh, 9, 43, 42.1 tato rudraśca devī ca pāvakaśca pitāmaham /
MBh, 9, 47, 19.2 tatparā śucisaṃvītā pāvake samadhiśrayat /
MBh, 9, 47, 22.1 pādau prakṣipya sā pūrvaṃ pāvake cārudarśanā /
MBh, 9, 54, 34.1 gajāviva susaṃrabdhau jvalitāviva pāvakau /
MBh, 9, 55, 16.3 suyodhane kauravendre khāṇḍave pāvako yathā //
MBh, 9, 57, 24.2 gadāsaṃpātajāstatra prajajñuḥ pāvakārciṣaḥ //
MBh, 10, 6, 11.2 udadher iva vāryoghān pāvako vaḍavāmukhaḥ //
MBh, 10, 7, 58.1 ityuktvā drauṇir āsthāya tāṃ vedīṃ dīptapāvakām /
MBh, 10, 8, 137.2 yugānte sarvabhūtāni bhasma kṛtveva pāvakaḥ //
MBh, 10, 13, 20.1 tatastasyām iṣīkāyāṃ pāvakaḥ samajāyata /
MBh, 10, 14, 14.2 āstām ṛṣivarau tatra jvalitāviva pāvakau //
MBh, 10, 18, 13.2 apakrāntas tato yajño mṛgo bhūtvā sapāvakaḥ //
MBh, 10, 18, 21.2 sa jalaṃ pāvako bhūtvā śoṣayaty aniśaṃ prabho //
MBh, 11, 1, 33.2 lobhājyena ca saṃsikto jvalitaḥ pārthapāvakaḥ //
MBh, 11, 11, 13.2 duṣṭātmā bhīmam anvaicchad didhakṣur iva pāvakaḥ //
MBh, 11, 11, 14.1 sa kopapāvakastasya śokavāyusamīritaḥ /
MBh, 11, 16, 21.2 droṇadrupadaśalyaiśca jvaladbhir iva pāvakaiḥ //
MBh, 11, 16, 30.2 paśyemān puruṣavyāghrān saṃśāntān pāvakān iva //
MBh, 11, 18, 18.2 paśya dīptāni govinda pāvakān suhutān iva //
MBh, 11, 23, 30.2 sa bhūmau nihataḥ śete śāntārcir iva pāvakaḥ //
MBh, 11, 25, 14.2 bhāsayanti mahīṃ bhāsā jvalitā iva pāvakāḥ //
MBh, 11, 26, 38.2 ghṛtadhārāhutair dīptaiḥ pāvakaiḥ samadāhayan //
MBh, 11, 26, 41.1 te vidhūmāḥ pradīptāśca dīpyamānāśca pāvakāḥ /
MBh, 12, 6, 12.1 tataḥ śokaparītātmā sadhūma iva pāvakaḥ /
MBh, 12, 29, 49.1 prāṇino nāpsu majjanti nānarthe pāvako 'dahat /
MBh, 12, 29, 106.2 lebhe ca kāmāṃstān sarvān pāvakād iti naḥ śrutam //
MBh, 12, 40, 14.2 juhāva pāvakaṃ dhīmān vidhimantrapuraskṛtam //
MBh, 12, 49, 29.3 rāmaṃ kṣatriyahantāraṃ pradīptam iva pāvakam //
MBh, 12, 68, 42.2 mithyopacarito rājā tadā bhavati pāvakaḥ //
MBh, 12, 103, 8.1 prasannabhāḥ pāvaka ūrdhvaraśmiḥ pradakṣiṇāvartaśikho vidhūmaḥ /
MBh, 12, 142, 30.2 tataḥ śuṣkeṣu parṇeṣu pāvakaṃ so 'bhyadīdipat //
MBh, 12, 145, 9.2 dadāha pāvakaḥ kruddho yugāntāgnisamaprabhaḥ //
MBh, 12, 145, 11.2 abhyadhāvata saṃvṛddhaṃ pāvakaṃ lubdhakastadā //
MBh, 12, 160, 34.2 marudbhiḥ parisaṃstīrṇaṃ dīpyamānaiśca pāvakaiḥ //
MBh, 12, 173, 25.2 samprajvalati sā bhūyaḥ samidbhir iva pāvakaḥ //
MBh, 12, 178, 6.1 vastimūlaṃ gudaṃ caiva pāvakaṃ ca samāśritaḥ /
MBh, 12, 178, 10.2 samanvitaḥ svadhiṣṭhānaḥ samyak pacati pāvakaḥ //
MBh, 12, 178, 13.2 sa ūrdhvam āgamya punaḥ samutkṣipati pāvakam //
MBh, 12, 180, 2.2 yathā samitsu dagdhāsu na praṇaśyati pāvakaḥ //
MBh, 12, 180, 21.1 yadā na rūpaṃ na sparśo noṣmabhāvaśca pāvake /
MBh, 12, 242, 7.1 sarvātmānaṃ mahātmānaṃ vidhūmam iva pāvakam /
MBh, 12, 248, 17.2 dadāha pāvako rājan bhagavatkopasaṃbhavaḥ //
MBh, 12, 258, 24.2 asya me jananī hetuḥ pāvakasya yathāraṇiḥ /
MBh, 12, 264, 11.1 evam uktā nivṛttā sā praviṣṭā yajñapāvakam /
MBh, 12, 267, 7.1 āpaścaivāntarikṣaṃ ca pṛthivī vāyupāvakau /
MBh, 12, 272, 15.1 astraiśca vividhair divyaiḥ pāvakolkābhir eva ca /
MBh, 12, 308, 125.1 yathādityānmaṇeścaiva vīrudbhyaścaiva pāvakaḥ /
MBh, 12, 314, 19.1 pāvakena parikṣipto dīpyatā tasya cāśramaḥ /
MBh, 12, 314, 21.1 bhagavān pāvakastatra svayaṃ tiṣṭhati vīryavān /
MBh, 12, 314, 26.1 atha vyāsaḥ parikṣiptaṃ jvalantam iva pāvakam /
MBh, 12, 319, 12.2 āsthito divyam adhvānaṃ pāvakārkasamaprabhaḥ //
MBh, 12, 320, 6.1 na babhāse sahasrāṃśur na jajvāla ca pāvakaḥ /
MBh, 12, 330, 52.1 nāgṛhṇāt pāvakaḥ śubhraṃ makheṣu suhutaṃ haviḥ /
MBh, 13, 2, 26.2 niyatā vāgyatāścaiva pāvakaṃ śaraṇaṃ yayuḥ //
MBh, 13, 2, 33.2 dadau duryodhano rājā pāvakāya mahātmane //
MBh, 13, 2, 41.1 tām athaughavatīṃ rājan sa pāvakasuto 'bravīt /
MBh, 13, 9, 16.2 susamiddho yathā dīptaḥ pāvakastadvidhaḥ smṛtaḥ //
MBh, 13, 14, 115.2 saurabheyagataṃ saumyaṃ vidhūmam iva pāvakam /
MBh, 13, 14, 143.2 śaktiṃ kaṇṭhe samādāya dvitīya iva pāvakaḥ //
MBh, 13, 14, 158.1 ādityānāṃ bhavān viṣṇur vasūnāṃ caiva pāvakaḥ /
MBh, 13, 15, 22.1 chandāṃsi dīkṣā yajñāśca dakṣiṇāḥ pāvako haviḥ /
MBh, 13, 15, 34.1 vedā yajñāśca somaśca dakṣiṇā pāvako haviḥ /
MBh, 13, 55, 31.2 pautraste bhavitā vipra tapasvī pāvakadyutiḥ //
MBh, 13, 70, 29.2 jñātvā deyā vipra gavāntaraṃ hi duḥkhaṃ jñātuṃ pāvakādityabhūtam //
MBh, 13, 72, 36.2 kālajñānaṃ vipra gavāntaraṃ hi duḥkhaṃ jñātuṃ pāvakādityabhūtam //
MBh, 13, 74, 18.2 vidhivat pāvakaṃ hutvā brahmaloke narādhipa //
MBh, 13, 82, 38.2 na tatra kramate mṛtyur na jarā na ca pāvakaḥ /
MBh, 13, 83, 51.1 pāvakastu na tatrāsīcchāpakāle bhṛgūdvaha /
MBh, 13, 84, 12.1 tat tejo'gnir mahad bhūtaṃ dvitīyam iva pāvakam /
MBh, 13, 84, 23.2 saṃtāpād iha samprāptaḥ pāvakaprabhavād aham //
MBh, 13, 84, 28.1 taṃ sa saṃyujya śāpena maṇḍūkaṃ pāvako yayau /
MBh, 13, 84, 44.3 pāvakenādhiśayatā saṃtaptāstasya tejasā //
MBh, 13, 84, 45.2 kim āgamanam ityevaṃ tān apṛcchata pāvakaḥ //
MBh, 13, 84, 49.2 ṛṣīṃścāpi mahābhāgān paritrāyasva pāvaka //
MBh, 13, 84, 73.1 pāvakaścāpi tejasvī kṛtvā kāryaṃ divaukasām /
MBh, 13, 84, 75.1 sa tu garbho mahātejā gāṅgeyaḥ pāvakodbhavaḥ /
MBh, 13, 85, 10.1 tatastasmin sampravṛtte satre jvalitapāvake /
MBh, 13, 86, 7.1 ṣaṇṇāṃ tāsāṃ tataḥ prītaḥ pāvako garbhadhāraṇāt /
MBh, 13, 86, 12.1 sa garbho divyasaṃsthāno dīptimān pāvakaprabhaḥ /
MBh, 13, 86, 18.2 pīnāṃsaṃ dvādaśabhujaṃ pāvakādityavarcasam //
MBh, 13, 136, 22.1 śmaśāne hyapi tejasvī pāvako naiva duṣyati /
MBh, 13, 150, 7.1 spraṣṭum apyasamartho hi jvalantam iva pāvakam /
MBh, 14, 9, 19.3 mā tvāṃ dhakṣye cakṣuṣā dāruṇena saṃkruddho 'haṃ pāvaka tannibodha //
MBh, 14, 11, 2.2 upaplutam ivādityaṃ sadhūmam iva pāvakam //
MBh, 14, 25, 14.1 guṇavatpāvako mahyaṃ dīpyate havyavāhanaḥ /
MBh, 14, 33, 3.2 teṣāṃ mām antakaṃ viddhi dārūṇām iva pāvakam //
MBh, 14, 59, 21.1 tataḥ pārthaṃ samāsādya pataṃga iva pāvakam /
MBh, 14, 67, 5.1 śastraiśca vimalair nyastaiḥ pāvakaiśca samantataḥ /
MBh, 14, 72, 4.2 hemamālī rukmakaṇṭhaḥ pradīpta iva pāvakaḥ //
MBh, 14, 72, 6.2 babhūvur arjunaścaiva pradīpta iva pāvakaḥ //
MBh, 14, 74, 19.2 preṣayāmāsa saṃkruddho jvalitān iva pāvakān //
MBh, 14, 76, 28.2 nādṛśyanta śaraiḥ kīrṇāḥ śalabhair iva pāvakāḥ //
MBh, 15, 24, 22.1 prādhītadvijamukhyā sā saṃprajvālitapāvakā /
MBh, 15, 34, 7.1 dadarśa tatra vedīśca samprajvalitapāvakāḥ /
MBh, 15, 39, 14.1 draupadyā saha sambhūtaṃ dhṛṣṭadyumnaṃ ca pāvakāt /
MBh, 16, 8, 21.1 tasyāśvamedhikaṃ chatraṃ dīpyamānāśca pāvakāḥ /
MBh, 17, 1, 34.2 bho bho pāṇḍusutā vīrāḥ pāvakaṃ māṃ vibodhata //
MBh, 18, 4, 11.1 ete pañca mahābhāgā gandharvāḥ pāvakaprabhāḥ /
MBh, 18, 4, 13.1 ayaṃ te pūrvajo bhrātā kaunteyaḥ pāvakadyutiḥ /
MBh, 18, 5, 18.2 dvāparaṃ śakuniḥ prāpa dhṛṣṭadyumnas tu pāvakam //
Manusmṛti
ManuS, 2, 187.1 akṛtvā bhaikṣacaraṇam asamidhya ca pāvakam /
ManuS, 9, 315.1 śmaśāneṣv api tejasvī pāvako naiva duṣyati /
ManuS, 11, 122.1 mārutaṃ puruhūtaṃ ca guruṃ pāvakam eva ca /
Rāmāyaṇa
Rām, Bā, 15, 9.1 tato vai yajamānasya pāvakād atulaprabham /
Rām, Bā, 30, 3.1 abhivādya muniśreṣṭhaṃ jvalantam iva pāvakam /
Rām, Bā, 35, 18.2 divyaṃ śaravaṇaṃ caiva pāvakādityasaṃnibham /
Rām, Bā, 36, 12.1 devatānāṃ pratijñāya gaṅgām abhyetya pāvakaḥ /
Rām, Bā, 36, 14.1 samantatas tadā devīm abhyaṣiñcata pāvakaḥ /
Rām, Bā, 53, 22.2 nirdagdhaṃ tad balaṃ sarvaṃ pradīptair iva pāvakaiḥ //
Rām, Bā, 73, 19.1 taṃ dṛṣṭvā bhīmasaṃkāśaṃ jvalantam iva pāvakam /
Rām, Ay, 14, 18.2 tataḥ pāvakasaṃkāśam āruroha rathottamam //
Rām, Ay, 16, 18.1 ahaṃ hi vacanād rājñaḥ pateyam api pāvake /
Rām, Ay, 34, 6.1 yo 'haṃ pāvakasaṃkāśaṃ paśyāmi purataḥ sthitam /
Rām, Ay, 90, 12.2 didhakṣann iva tāṃ senāṃ ruṣitaḥ pāvako yathā //
Rām, Ay, 93, 23.1 prāgudaksravaṇāṃ vediṃ viśālāṃ dīptapāvakām /
Rām, Ay, 93, 25.2 dadarśa rāmam āsīnam abhitaḥ pāvakopamam //
Rām, Ār, 1, 15.1 tato rāmasya satkṛtya vidhinā pāvakopamāḥ /
Rām, Ār, 3, 12.2 nipetuḥ śoṇitādigdhā dharaṇyāṃ pāvakopamāḥ //
Rām, Ār, 4, 34.1 sa ca pāvakasaṃkāśaḥ kumāraḥ samapadyata /
Rām, Ār, 7, 7.2 dharmanityais tapodāntair viśikhair iva pāvakaiḥ //
Rām, Ār, 10, 49.2 pāvakasyāśramasthasya dhūmāgraṃ sampradṛśyate //
Rām, Ār, 11, 31.1 sampūrṇau niśitair bāṇair jvaladbhir iva pāvakaiḥ /
Rām, Ār, 25, 16.1 tataḥ pāvakasaṃkāśair hemavajravibhūṣitaiḥ /
Rām, Ār, 25, 17.1 te rukmapuṅkhā viśikhāḥ sadhūmā iva pāvakāḥ /
Rām, Ār, 27, 13.2 āsasāda raṇe rāmaṃ pataṃga iva pāvakam //
Rām, Ār, 29, 24.1 tataḥ pāvakasaṃkāśaṃ vadhāya samare śaram /
Rām, Ār, 30, 5.2 rukmavedigataṃ prājyaṃ jvalantam iva pāvakam //
Rām, Ār, 60, 32.1 dīptapāvakasaṃkāśo dyutimān samaradhvajaḥ /
Rām, Ār, 63, 21.2 īdṛśīyaṃ mamālakṣmīr nirdahed api pāvakam //
Rām, Ār, 64, 27.1 saumitre hara kāṣṭhāni nirmathiṣyāmi pāvakam /
Rām, Ār, 68, 1.2 giripradaram āsādya pāvakaṃ visasarjatuḥ //
Rām, Ār, 68, 3.2 medasā pacyamānasya mandaṃ dahati pāvakaḥ //
Rām, Ār, 70, 26.2 jvalatpāvakasaṃkāśā svargam eva jagāma sā //
Rām, Ki, 1, 23.2 tāṃ vicintayataḥ kāntāṃ pāvakapratimo mama //
Rām, Ki, 5, 14.2 kāṣṭhayoḥ svena rūpeṇa janayāmāsa pāvakam //
Rām, Ki, 17, 19.1 satāṃ veṣadharaṃ pāpaṃ pracchannam iva pāvakam /
Rām, Ki, 30, 29.2 babhūva naraśārdūlaḥ sadhūma iva pāvakaḥ //
Rām, Ki, 66, 4.2 ambarīṣopamaṃ dīptaṃ vidhūma iva pāvakaḥ //
Rām, Su, 1, 17.2 vamantaḥ pāvakaṃ ghoraṃ dadaṃśur daśanaiḥ śilāḥ //
Rām, Su, 1, 18.2 jajvaluḥ pāvakoddīptā bibhiduśca sahasradhā //
Rām, Su, 1, 160.1 vajrāśanisamāghātaiḥ pāvakair upaśobhite /
Rām, Su, 32, 31.2 roṣapramuktair iṣubhir jvaladbhir iva pāvakaiḥ //
Rām, Su, 40, 26.2 abhipetur mahāvegāḥ pataṅgā iva pāvakam //
Rām, Su, 45, 2.2 samutpapātātha sadasyudīrito dvijātimukhyair haviṣeva pāvakaḥ //
Rām, Su, 51, 33.2 pituśca mama sakhyena na māṃ dahati pāvakaḥ //
Rām, Su, 53, 19.2 svacāritrābhiguptāṃ tāṃ spraṣṭum arhati pāvakaḥ //
Rām, Su, 56, 64.2 jajvāla sahasā kopāccitāstha iva pāvakaḥ //
Rām, Yu, 2, 7.2 tvatpriyārthaṃ kṛtotsāhāḥ praveṣṭum api pāvakam //
Rām, Yu, 10, 18.1 dīptapāvakasaṃkāśaiḥ śitaiḥ kāñcanabhūṣaṇaiḥ /
Rām, Yu, 26, 16.3 teṣāṃ prabhāvo durdharṣaḥ pradīpta iva pāvakaḥ //
Rām, Yu, 34, 22.2 te 'pi naṣṭāḥ samāsādya pataṃgā iva pāvakam //
Rām, Yu, 40, 36.2 vānarā dadṛśuḥ sarve jvalantam iva pāvakam //
Rām, Yu, 45, 34.1 vamantyaḥ pāvakajvālāḥ śivā ghorā vavāśire //
Rām, Yu, 47, 2.1 gatvā tu rakṣo'dhipateḥ śaśaṃsuḥ senāpatiṃ pāvakasūnuśastam /
Rām, Yu, 47, 9.1 sa śailajīmūtanikāśarūpair māṃsāśanaiḥ pāvakadīptanetraiḥ /
Rām, Yu, 47, 22.1 yaścaiṣa cāpāsiśaraughajuṣṭaṃ patākinaṃ pāvakadīptarūpam /
Rām, Yu, 49, 27.2 vyāttāsyo bhakṣayel lokān saṃkruddha iva pāvakaḥ //
Rām, Yu, 49, 33.1 gaccha sainyāni sarvāṇi vyūhya tiṣṭhasva pāvake /
Rām, Yu, 51, 39.1 yadi śakro yadi yamo yadi pāvakamārutau /
Rām, Yu, 53, 14.1 raktamālyamahādāma svataścodgatapāvakam /
Rām, Yu, 53, 36.2 nirdahiṣyāmi saṃkruddhaḥ śalabhān iva pāvakaḥ //
Rām, Yu, 55, 32.1 yathā śuṣkāṇyaraṇyāni grīṣme dahati pāvakaḥ /
Rām, Yu, 60, 21.2 juhuve pāvakaṃ tatra rākṣasendraḥ pratāpavān //
Rām, Yu, 60, 25.2 havistat pratijagrāha pāvakaḥ svayam utthitaḥ //
Rām, Yu, 60, 27.1 tasminn āhūyamāne 'stre hūyamāne ca pāvake /
Rām, Yu, 60, 28.1 sa pāvakaṃ pāvakadīptatejā hutvā mahendrapratimaprabhāvaḥ /
Rām, Yu, 60, 28.1 sa pāvakaṃ pāvakadīptatejā hutvā mahendrapratimaprabhāvaḥ /
Rām, Yu, 60, 33.2 savisphuliṅgojjvalapāvakāni vavarṣa tīvraṃ plavagendrasainye //
Rām, Yu, 60, 39.2 pāvakākṣaṃ nalaṃ caiva kumudaṃ caiva vānaram //
Rām, Yu, 61, 14.2 prajāpatisutaṃ vīraṃ śāmyantam iva pāvakam //
Rām, Yu, 61, 64.2 sahasradhāreṇa sapāvakena cakreṇa khe viṣṇur ivoddhṛtena //
Rām, Yu, 62, 11.2 adahat pāvakastatra jajvāla ca punaḥ punaḥ //
Rām, Yu, 62, 45.2 abhyayāt pratyaribalaṃ pataṃga iva pāvakam //
Rām, Yu, 64, 7.2 prajajvāla saghoṣaśca vidhūma iva pāvakaḥ //
Rām, Yu, 66, 35.2 pāvakāstraṃ tato rāmaḥ saṃdadhe svaśarāsane //
Rām, Yu, 67, 4.2 yajñabhūmau sa vidhivat pāvakaṃ juhuvendrajit //
Rām, Yu, 67, 9.2 havistat pratijagrāha pāvakaḥ svayam utthitaḥ //
Rām, Yu, 67, 13.1 jāmbūnadamahākambur dīptapāvakasaṃnibhaḥ /
Rām, Yu, 69, 23.2 nikumbhilām adhiṣṭhāya pāvakaṃ juhuve indrajit //
Rām, Yu, 69, 24.1 yajñabhūmyāṃ tu vidhivat pāvakastena rakṣasā /
Rām, Yu, 75, 17.2 śuśubhe lakṣmaṇaḥ śrīmān vidhūma iva pāvakaḥ //
Rām, Yu, 76, 32.2 babhrājuḥ sarvagātrāṇi jvalanta iva pāvakāḥ //
Rām, Yu, 77, 28.1 na tadānīṃ vavau vāyur na jajvāla ca pāvakaḥ /
Rām, Yu, 78, 44.1 śāntaraśmir ivādityo nirvāṇa iva pāvakaḥ /
Rām, Yu, 84, 2.2 na śekuḥ sahituṃ dīptaṃ pataṃgā iva pāvakam //
Rām, Yu, 84, 3.2 pāvakārciḥsamāviṣṭā dahyamānā yathā gajāḥ //
Rām, Yu, 85, 6.2 praviveśārisenāṃ sa pataṃga iva pāvakam //
Rām, Yu, 87, 43.2 sasarjāstraṃ mahotsāhaḥ pāvakaṃ pāvakopamaḥ //
Rām, Yu, 88, 37.2 babhūva saṃrabdhataro yugānta iva pāvakaḥ //
Rām, Yu, 90, 3.1 dīptapāvakasaṃkāśaiḥ śaraiḥ kāñcanabhūṣaṇaiḥ /
Rām, Yu, 91, 22.2 rāvaṇasya mahāśūlaḥ pataṃgān iva pāvakaḥ //
Rām, Yu, 97, 6.1 yasya vājeṣu pavanaḥ phale pāvakabhāskarau /
Rām, Yu, 99, 42.1 sa dadau pāvakaṃ tasya vidhiyuktaṃ vibhīṣaṇaḥ /
Rām, Yu, 103, 11.2 prabhūtājyāvasiktasya pāvakasyeva dīpyataḥ //
Rām, Yu, 104, 24.2 tathā lokasya sākṣī māṃ sarvataḥ pātu pāvakaḥ //
Rām, Yu, 106, 4.1 abravīcca tadā rāmaṃ sākṣī lokasya pāvakaḥ /
Rām, Utt, 6, 49.2 āsan puraḥsarāsteṣāṃ kratūnām iva pāvakāḥ //
Rām, Utt, 9, 3.1 taṃ dṛṣṭvāmarasaṃkāśaṃ gacchantaṃ pāvakopamam /
Rām, Utt, 9, 10.2 agnihotram upātiṣṭhaccaturtha iva pāvakaḥ //
Rām, Utt, 20, 21.2 cintayāmāsa viprendro vidhūma iva pāvakaḥ //
Rām, Utt, 22, 19.2 jvālāmālo viniśvāso vadanāt krodhapāvakaḥ //
Rām, Utt, 22, 20.2 krodhajaṃ pāvakaṃ dīptaṃ didhakṣantaṃ ripor balam //
Rām, Utt, 22, 28.2 pāvakasparśasaṃkāśo mudgaro mūrtimān sthitaḥ //
Rām, Utt, 23, 30.1 tataste rāvaṇaṃ yuddhe śaraiḥ pāvakasaṃnibhaiḥ /
Rām, Utt, 28, 44.2 nipātayāmāsa śarān pāvakādityavarcasaḥ //
Rām, Utt, 30, 11.1 mameṣṭaṃ nityaśo deva havyaiḥ sampūjya pāvakam /
Rām, Utt, 32, 38.1 krodhadūṣitanetrastu sa tato 'rjunapāvakaḥ /
Rām, Utt, 32, 38.2 prajajvāla mahāghoro yugānta iva pāvakaḥ //
Rām, Utt, 34, 38.2 tvayā saha ciraṃ sakhyaṃ susnigdhaṃ pāvakāgrataḥ //
Rām, Utt, 34, 43.2 dharṣitaśca kṛtaścāpi bhrātā pāvakasaṃnidhau //
Rām, Utt, 35, 7.2 laṅkā bhasmīkṛtā tena pāvakeneva medinī //
Rām, Utt, 36, 43.1 pravīvikṣor iva sāgarasya lokān didhakṣor iva pāvakasya /
Rām, Utt, 98, 12.1 sa dadarśa mahātmānaṃ jvalantam iva pāvakam /
Rām, Utt, 99, 2.1 agnihotraṃ vrajatvagre sarpir jvalitapāvakam /
Saundarānanda
SaundĀ, 2, 57.1 devyāmapi yavīyasyāmaraṇyāmiva pāvakaḥ /
SaundĀ, 13, 50.1 indhane sati vāyau ca yathā jvalati pāvakaḥ /
SaundĀ, 17, 66.1 nirvāpya kāmāgnimahaṃ hi dīptaṃ dhṛtyambunā pāvakamambuneva /
Agnipurāṇa
AgniPur, 13, 15.2 gāṇḍīvaṃ ca dhanurdivyaṃ pāvakādrathamuttamam //
AgniPur, 19, 24.1 vasūnāṃ pāvako rājā marutāṃ vāsavaḥ prabhuḥ /
AgniPur, 20, 16.1 pāvakaḥ pavamāno 'bhūcchuciḥ svāhāgnijo 'bhavat /
Amarakośa
AKośa, 1, 64.1 āśrayāśo bṛhadbhānuḥ kṛśānuḥ pāvako 'nalaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 30.1 tathā sa labhate śarma sarvapāvakapāṭavam /
AHS, Sū., 8, 24.1 tadarthakāri vā pakve doṣe tv iddhe ca pāvake /
AHS, Sū., 8, 49.2 śoṣe māṃsaraso madyaṃ māṃse svalpe ca pāvake //
AHS, Śār., 6, 6.1 juhvāne pāvakaṃ piṇḍān pitṛbhyo nirvapatyapi /
AHS, Cikitsitasthāna, 1, 26.1 tasyāgnir dīpyate tābhiḥ samidbhiriva pāvakaḥ /
AHS, Cikitsitasthāna, 8, 88.1 gude śāmyanti gudajāḥ pāvakaścābhivardhate /
AHS, Utt., 4, 41.2 calannayanapakṣmāṇaṃ nidrāluṃ mandapāvakam //
AHS, Utt., 6, 30.2 amedhasi skhaladvāci smṛtikāme 'lpapāvake //
AHS, Utt., 35, 58.2 pibed rasena vāmlena garopahatapāvakaḥ //
AHS, Utt., 39, 64.2 medhāvī balavān kānto vapuṣmān dīptapāvakaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 70.2 dattavān pāvako mahyaṃ kuṇḍalaṃ rucirojjvalam //
BKŚS, 19, 13.2 kiṃcid vijñāpayāmy eṣa yātu vaḥ krodhapāvakaḥ //
BKŚS, 20, 165.1 upāsya caturaḥ kaṣṭān pāvakān iva vāsarān /
BKŚS, 23, 59.2 dṛṣṭas tṛṣṇāviśālākṣaiḥ pataṃgair iva pāvakaḥ //
Daśakumāracarita
DKCar, 1, 1, 79.1 tadanu tasyāḥ pāvakasaṃskāraṃ viracya śokākulacetāḥ bālamenamagatimādāya satyavarmavṛttāntavelāyāṃ tannivāsāgrahāranāmadheyasyāśrutatayā tadanveṣaṇamaśakyamityālocya bhavadamātyatanayasya bhavānevābhirakṣiteti bhavantam enam ānayam iti //
Harivaṃśa
HV, 4, 3.2 ādityānāṃ tathā viṣṇuṃ vasūnām atha pāvakam //
HV, 20, 38.2 iṣīkāstambam āsādya jvalantam iva pāvakam //
HV, 30, 28.1 trayo varṇās trayo lokās traividyaṃ pāvakās trayaḥ /
Harṣacarita
Harṣacarita, 1, 40.1 nisargavirodhinī ceyaṃ payaḥpāvakayoriva dharmakrodhayorekatra vṛttiḥ //
Kirātārjunīya
Kir, 1, 44.2 vihāya lakṣmīpatilakṣma kārmukaṃ jaṭādharaḥ sañ juhudhīha pāvakam //
Kir, 16, 59.2 praśāntim eṣyan dhṛtadhūmamaṇḍalo babhūva bhūyān iva tatra pāvakaḥ //
Kāvyādarśa
KāvĀ, 1, 96.1 padmāny arkāṃśuniḥṣṭhyūtāḥ pītvā pāvakavipruṣaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 39.1 candrabimbād iva viṣaṃ candanād iva pāvakaḥ /
Kūrmapurāṇa
KūPur, 1, 11, 229.1 ādityānāmupendrastvaṃ vasūnāṃ caiva pāvakaḥ /
KūPur, 1, 12, 15.1 pāvakaḥ pavamānaśca śuciragniśca te trayaḥ /
KūPur, 1, 12, 15.2 nirmathyaḥ pavamānaḥ syād vaidyutaḥ pāvakaḥ smṛtaḥ //
KūPur, 1, 12, 17.1 pāvakaḥ pavamānaśca śucisteṣāṃ pitā ca yaḥ /
KūPur, 2, 7, 4.2 ādityānāmahaṃ viṣṇurvasūnāmasmi pāvakaḥ //
KūPur, 2, 33, 108.2 bhartāramuddharennārī praviṣṭā saha pāvakam //
KūPur, 2, 33, 118.1 namasye pāvakaṃ devaṃ sākṣiṇaṃ viśvatomukham /
KūPur, 2, 33, 127.2 sītāmādāya dharmiṣṭhāṃ pāvako 'ntaradhīyata //
KūPur, 2, 33, 130.2 viveśa pāvakaṃ dīptaṃ dadāha jvalano 'pi tām //
KūPur, 2, 33, 131.2 rāmāyādarśayat sītāṃ pāvako 'bhūt surapriyaḥ //
KūPur, 2, 43, 26.2 tān sarvān bhasmasātkṛtvā saptātmā pāvakaḥ prabhuḥ //
KūPur, 2, 43, 40.2 sughoramaśivaṃ sarvaṃ nāśayanti ca pāvakam //
Liṅgapurāṇa
LiPur, 1, 6, 1.2 pavamānaḥ pāvakaś ca śuciragniś ca te smṛtāḥ /
LiPur, 1, 6, 1.3 nirmathyaḥ pavamānastu vaidyutaḥ pāvakaḥ smṛtaḥ //
LiPur, 1, 17, 52.2 uttare pāvakaprakhyamukāraṃ puruṣarṣabhaḥ //
LiPur, 1, 27, 26.1 prāptistathottaraṃ patraṃ prākāmyaṃ pāvakasya tu /
LiPur, 1, 27, 27.2 somasyādhas tathā sūryastasyādhaḥ pāvakaḥ svayam //
LiPur, 1, 31, 2.3 devadāruvanasthāṃstu tapasā pāvakaprabhān //
LiPur, 1, 41, 31.1 paśūnāṃ pataye caiva pāvakāyātitejase /
LiPur, 1, 48, 15.1 tejasvinī nāma purī āgneyyāṃ pāvakasya tu /
LiPur, 1, 48, 24.2 somasya varuṇasyātha nirṛteḥ pāvakasya ca //
LiPur, 1, 53, 55.2 yakṣaṃ gatvā niścayātpāvakādyāḥ śaktikṣīṇāścābhavan yattato'pi //
LiPur, 1, 54, 45.1 stanitaṃ ceha vāyavyaṃ vaidyutaṃ pāvakodbhavam /
LiPur, 1, 58, 3.2 ādityānāṃ tathā viṣṇuṃ vasūnāṃ pāvakaṃ tathā //
LiPur, 1, 59, 13.1 mānavānāṃ ca kukṣistho nāgniḥ śāmyati pāvakaḥ /
LiPur, 1, 69, 90.1 praviṣṭā pāvakaṃ viprāḥ sā ca bhartṛpathaṃ gatā /
LiPur, 1, 71, 61.2 praviśya naṣṭāste sarve śalabhā iva pāvakam //
LiPur, 1, 72, 60.1 yamapāvakavitteśā vāyurnirṛtireva ca /
LiPur, 1, 82, 45.2 vāsavaḥ pāvakaścaiva yamo nirṛtireva ca //
LiPur, 1, 91, 3.1 ariśmavantam ādityaṃ raśmivantaṃ ca pāvakam /
LiPur, 1, 95, 8.1 vāyuḥ somastatheśānaḥ pāvako mama yaḥ samaḥ /
LiPur, 1, 98, 163.2 tasmādavatatārāśu maṇḍalātpāvakasya ca //
LiPur, 2, 12, 34.2 mūrtiḥ pāvakasaṃsthā yā śaṃbhoratyantapūjitā //
LiPur, 2, 27, 56.1 yāmyapāvakayormadhye laghimāṃ kamale nyaset /
Matsyapurāṇa
MPur, 51, 3.1 pāvakaṃ pavamānaṃ ca śuciragniśca yaḥ smṛtaḥ /
MPur, 51, 3.2 nirmathyaḥ pavamāno 'gnirvaidyutaḥ pāvakātmajaḥ //
MPur, 51, 5.1 pāvakaḥ saharakṣastu havyavāhamukhaḥ śuciḥ /
MPur, 51, 20.2 pāvakoṣṇaḥ samūhyastu vottare so'gnirucyate //
MPur, 51, 27.1 tato yaḥ pāvako nāmnā yaḥ sadbhiryoga ucyate /
MPur, 51, 32.1 ityete pāvakasyāgnerdvijaiḥ putrāḥ prakīrtitāḥ /
MPur, 61, 13.2 uvācedaṃ vaco roṣānnirdahanniva pāvakam //
MPur, 113, 20.1 madhye tasya mahāmerurvidhūma iva pāvakaḥ /
MPur, 113, 39.2 ādityataruṇābhāso vidhūma iva pāvakaḥ //
MPur, 128, 8.2 kāṣṭhendhanastu nirmathyaḥ so 'dbhiḥ śāmyati pāvakaḥ //
MPur, 136, 30.1 dhūmāyitā hyaviramā jvalanta iva pāvakāḥ /
MPur, 140, 64.1 bālo'yaṃ duḥkhalabdhaśca mayā pāvaka putrakaḥ /
MPur, 140, 66.2 cakrandustripure nāryaḥ pāvakajvālavepitāḥ //
MPur, 150, 149.1 diśaśca māyayā caṇḍaiḥ pūrayāmāsa pāvakaiḥ /
MPur, 152, 34.2 tau dānavābhyāṃ viṣamaiḥ prahārairnipetururvyāṃ ghanapāvakābhau //
MPur, 153, 8.1 vināśamāgatāḥ prāpya śalabhā iva pāvakam /
MPur, 153, 70.2 jambho jajvāla kopena pītājya iva pāvakaḥ //
MPur, 153, 91.1 saṃdhyamāne tatastvāṣṭre niśceruḥ pāvakārciṣaḥ /
MPur, 153, 101.1 tasminpratihate cāstre pāvakāstraṃ vyajṛmbhata /
MPur, 153, 102.2 vāruṇāstraṃ mumocātha śamanaṃ pāvakārciṣām //
MPur, 153, 210.1 jaleśastūgradurdharṣaṃ viṣapāvakabhairavam /
MPur, 154, 52.2 tasyāḥ sakāśādyaḥ śarvastvaraṇyāṃ pāvako yathā //
MPur, 154, 193.2 śiveyaṃ pāvanāyaiva tvatkṣetre pāvakadyutiḥ //
MPur, 158, 34.3 lajjayā viratisthāyāṃ tvamardhaṃ piba pāvaka //
MPur, 162, 38.1 saṃtrāsitāstena nṛsiṃharūpiṇā diteḥ sutāḥ pāvakatulyatejasā /
MPur, 163, 10.2 grastānyudīrṇāni tadā pāvakārciḥsamāni vai //
MPur, 163, 26.2 mahatā toyavarṣeṇa śamayāmāsa pāvakam //
MPur, 166, 11.2 teṣāṃ saṃgharṣaṇodbhūtaḥ pāvakaḥ śatadhā jvalan //
MPur, 168, 7.1 tataḥ saṃśoṣayāmāsa pāvakaḥ salilaṃ bahu /
MPur, 168, 9.1 ābhyāṃ saṃgharṣaṇodbhūtaṃ pāvakaṃ vāyusaṃbhavam /
MPur, 172, 50.2 yajñeṣu ca haviḥ pākaṃ śivamāpa ca pāvakaḥ //
MPur, 175, 69.2 nirindhanāmagnimayīṃ durdharṣāṃ pāvakairapi //
MPur, 175, 72.2 aurveṇa nirmitā pūrvaṃ pāvakenorvasūnunā //
Narasiṃhapurāṇa
NarasiṃPur, 1, 2.1 taptahāṭakakeśānta jvalatpāvakalocana /
Saṃvitsiddhi
SaṃSi, 1, 30.1 ananyat kāraṇāt kāryaṃ pāvakād visphuliṅgavat /
Suśrutasaṃhitā
Su, Sū., 46, 493.1 pūrvabhukte vidagdhe 'nne bhuñjāno hanti pāvakam /
Su, Nid., 13, 20.2 antardāhajvarakarā dīptapāvakasannibhāḥ //
Su, Utt., 28, 13.1 devadevasya mahataḥ pāvakasya ca yaḥ sutaḥ /
Su, Utt., 42, 136.2 malaṃ ruṇaddhi koṣṭhasthaṃ mandīkṛtya tu pāvakam //
Su, Utt., 42, 142.1 atimātraṃ yadā bhuktaṃ pāvake mṛdutāṃ gate /
Sūryasiddhānta
SūrSiddh, 2, 26.1 guṇāśvirūpanetrāṇi pāvakāgniguṇāśvinaḥ /
SūrSiddh, 2, 27.1 navāṣṭanavanetrāṇi pāvakaikayamāgnayaḥ /
Sūryaśataka
SūryaŚ, 1, 5.1 nyakkurvannoṣadhīśe muṣitaruci śucevauṣadhīḥ proṣitābhā bhāsvadgrāvodgatena prathamamiva kṛtābhyudgatiḥ pāvakena /
Viṣṇupurāṇa
ViPur, 1, 3, 2.4 bhavanti tapatāṃ śreṣṭha pāvakasya yathoṣṇatā //
ViPur, 1, 9, 62.2 sarvādityaiḥ samaṃ pūṣā pāvako 'yaṃ sahāgnibhiḥ //
ViPur, 1, 10, 15.1 pāvakaṃ pavamānaṃ ca śuciṃ cāpi jalāśinam //
ViPur, 1, 14, 30.2 pitṝṇāṃ ca namas tasmai viṣṇave pāvakātmane //
ViPur, 1, 16, 7.2 kṣiptaḥ kim adriśikharāt kiṃ vā pāvakasaṃcaye //
ViPur, 1, 17, 53.3 daityair niṣkrāmayāmāsa putraṃ pāvakasaṃcayāt //
ViPur, 1, 18, 36.3 trāhi viprān imān asmād duḥsahān mantrapāvakāt //
ViPur, 1, 22, 3.2 ādityānāṃ patiṃ viṣṇuṃ vasūnām atha pāvakam //
ViPur, 6, 8, 20.2 maitreyāśeṣapāpānāṃ dhātūnām iva pāvakaḥ //
ViPur, 6, 8, 22.2 pāvakair vasubhiḥ sādhyair viśvedevādibhiḥ suraiḥ //
Viṣṇusmṛti
ViSmṛ, 20, 51.1 nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ /
ViSmṛ, 28, 52.1 akṛtvā bhaikṣacaraṇam asamidhya ca pāvakam /
ViSmṛ, 90, 3.1 pauṣī cet puṣyayuktā syāt tasyāṃ gaurasarṣapakalkodvartitaśarīro gavyaghṛtapūrṇakumbhenābhiṣiktaḥ sarvauṣadhibhiḥ sarvagandhaiḥ sarvabījaiśca snāto ghṛtena bhagavantaṃ vāsudevaṃ snāpayitvā gandhapuṣpadhūpadīpanaivedyādibhir abhyarcya vaiṣṇavaiḥ śākrair bārhaspatyaiśca mantraiḥ pāvake hutvā sasuvarṇena ghṛtena brāhmaṇān svasti vācayet //
Yājñavalkyasmṛti
YāSmṛ, 1, 71.2 pāvakaḥ sarvamedhyatvaṃ medhyā vai yoṣito hy ataḥ //
YāSmṛ, 2, 104.1 tvam agne sarvabhūtānām antaś carasi pāvaka /
Śatakatraya
ŚTr, 1, 57.2 hotāram api juhvānaṃ spṛṣṭo vahati pāvakaḥ //
ŚTr, 1, 76.2 gantuṃ pāvakam unmanas tad abhavad dṛṣṭvā tu mitrāpadaṃ yuktaṃ tena jalena śāmyati satāṃ maitrī punas tv īdṛśī //
ŚTr, 2, 78.2 yāvajjvalati nāṅgeṣu hataḥ pañceṣupāvakaḥ //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 24.2 taṭaviṭapalatāgrāliṅganavyākulena diśi diśi paridagdhā bhūmayaḥ pāvakena //
Bhāgavatapurāṇa
BhāgPur, 3, 33, 28.2 babhau malair avacchannaḥ sadhūma iva pāvakaḥ //
BhāgPur, 4, 1, 59.2 pāvakaṃ pavamānaṃ ca śuciṃ ca hutabhojanam //
BhāgPur, 4, 22, 6.1 hāṭakāsana āsīnānsvadhiṣṇyeṣviva pāvakān /
BhāgPur, 4, 24, 4.1 pāvakaḥ pavamānaśca śucirityagnayaḥ purā /
BhāgPur, 10, 4, 5.1 bahavo hiṃsitā bhrātaḥ śiśavaḥ pāvakopamāḥ /
Bhāratamañjarī
BhāMañj, 1, 69.2 aśvādhirūḍhaḥ parjanyasturagaḥ sa ca pāvakaḥ //
BhāMañj, 1, 81.2 karṇejapaṃ śaśāpāśu pāvakaṃ pāvakadyutiḥ //
BhāMañj, 1, 81.2 karṇejapaṃ śaśāpāśu pāvakaṃ pāvakadyutiḥ //
BhāMañj, 1, 191.1 sendraṃ takṣakamākṛṣya nipātayataḥ pāvake /
BhāMañj, 1, 315.1 soḍhavyo hyaparādhe 'pi sādhunā kopapāvakaḥ /
BhāMañj, 1, 587.1 viveśa pāvakaṃ mādrī pariṣvajya nareśvaram /
BhāMañj, 1, 910.1 ityuktvā sa dadau vidyāṃ pāvakāstraṃ vilokya ca /
BhāMañj, 1, 977.2 śokapāvakadagdhānāṃ śaṅke vahnirnirarthakaḥ //
BhāMañj, 1, 1328.2 pāvako 'haṃ vanamidaṃ dagdhumicchāmi khāṇḍavam //
BhāMañj, 1, 1355.1 śikhitāṃ kvacidājagmurvibhaṅgāḥ pāvakārciṣām /
BhāMañj, 1, 1370.1 pāvakaṃ vāsudevaśca samuttīrṇamupāyayau /
BhāMañj, 1, 1383.1 mayo 'pi pāvakaṃ vīkṣya paścātkruddhamabhidrutam /
BhāMañj, 1, 1389.2 upasthitaṃ vahnibhayaṃ jñātvā tuṣṭāva pāvakam //
BhāMañj, 1, 1395.3 aviśrāntaṃ nipīyājyaṃ jāḍyaṃ yatprāpa pāvakaḥ //
BhāMañj, 5, 515.2 pāṇḍavāḥ pāvakājjātaṃ senāpatimakalpayat //
BhāMañj, 7, 128.1 so 'rjunaṃ pāvakāstreṇa sātyakipramukhāṃstathā /
BhāMañj, 7, 603.1 śarajvālākarālaṃ taṃ karṇapāvakamutkaṭam /
BhāMañj, 7, 636.2 ghaṭotkacena śastrāstraśilāpāvakavarṣiṇaḥ //
BhāMañj, 7, 645.2 nirbhinno rākṣasaścakraṃ prāhiṇotkarṇapāvakam //
BhāMañj, 7, 664.2 abhūdbhṛśaṃ śilāśastranirgharṣoddhūtapāvakaḥ //
BhāMañj, 11, 16.2 pravekṣyāmo vairivanaṃ jvalitā iva pāvakāḥ //
BhāMañj, 13, 302.1 nārājakeṣu rāṣṭreṣu havyaṃ vahati pāvakaḥ /
BhāMañj, 13, 304.2 kubero bharaṇe rājā prāyaścitteṣu pāvakaḥ //
BhāMañj, 13, 1247.1 tāṃ yauvanavatīṃ kāle bhagavānvīkṣya pāvakaḥ /
BhāMañj, 13, 1594.1 tatprakopādvṛṣādarbhirhutvā sapadi pāvakam /
BhāMañj, 14, 36.2 preritaḥ pāvako 'vādītsaṃvartabhayakampitaḥ //
BhāMañj, 14, 76.2 brahmāraṇīsamudbhūtaṃ jānīhi jñānapāvakam //
BhāMañj, 16, 65.2 satyabhāmānugā devyaḥ pāvakaṃ viviśuḥ śucā //
Garuḍapurāṇa
GarPur, 1, 52, 24.2 bhartāramuddharennārī praviṣṭā saha pāvakam //
GarPur, 1, 95, 19.2 pāvakaḥ sarvamedhyatvaṃ medhyā vai yoṣito yataḥ //
GarPur, 1, 141, 13.2 yāti bhūḥ pralayaṃ cāpsu hyāpastejasi pāvakaḥ //
Gṛhastharatnākara
GṛRĀ, Brāhmalakṣaṇa, 4.2 ācchādyālaṃkṛtāṃ kṛtvā triḥ parikramya pāvakam /
GṛRĀ, Brāhmalakṣaṇa, 5.0 atra triḥ pāvakaparikramaṇaṃ nāmagotroccāraṇayoḥ pāṭhakramo nādriyate //
Hitopadeśa
Hitop, 1, 89.6 sutaptam api pānīyaṃ śamayaty eva pāvakam //
Kathāsaritsāgara
KSS, 3, 4, 110.1 yo yuvā bāhuśālī ca tapasārādhya pāvakam /
KSS, 3, 5, 67.2 tasya nīrājanaprītapāvakānugatā iva //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 56.2 maitreyāśeṣapāpānāṃ dhātūnām iva pāvakaḥ //
Mātṛkābhedatantra
MBhT, 1, 13.1 tataḥ parīkṣā kartavyā pradadyāt pāvakopari /
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 27.2 apavargam abhīpsanti khadyotāt pāvakārthinaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 11.2, 6.0 candrajyotsnayoḥ tatraiva tacchoṇitaṃ putrīyakaraṇaṃ na pāvakoṣṇatvayoriti //
NiSaṃ zu Su, Sū., 14, 10.2, 6.0 aṇubhāgo raktaṃ raktād agnipakvānmalaḥ pittaṃ sthūlabhagaḥ śoṇitam aṇubhāgas tu māṃsamiti tato'pyātmapāvakapacyamānānmalaḥ śrotranāsākarṇākṣiprajananādisrotomalaḥ sthūlabhāgo māṃsaṃ sūkṣmo medaḥ tato'pi nijavahnipacyamānānmalaḥ svedaḥ sthūlo 'ṃśo meda eva sūkṣmabhāgo 'sthi tato'pi pacyamānānmalaḥ keśalomaśmaśrūṇi sthūlo 'sthi sūkṣmastu majjā tato 'pi majjñaḥ pāvakapacyamānānmalo nayanapurīṣatvacāṃ snehaḥ sthūlo bhāgo majjā sūkṣmaḥ śukraṃ tataḥ punaḥ pacyamānād upamalo notpadyate sahasradhādhmātasuvarṇavat sthūlo bhāgaḥ śukrameva snehabhāgaḥ sūkṣmastejobhūtam ojaḥ //
NiSaṃ zu Su, Sū., 14, 10.2, 6.0 aṇubhāgo raktaṃ raktād agnipakvānmalaḥ pittaṃ sthūlabhagaḥ śoṇitam aṇubhāgas tu māṃsamiti tato'pyātmapāvakapacyamānānmalaḥ śrotranāsākarṇākṣiprajananādisrotomalaḥ sthūlabhāgo māṃsaṃ sūkṣmo medaḥ tato'pi nijavahnipacyamānānmalaḥ svedaḥ sthūlo 'ṃśo meda eva sūkṣmabhāgo 'sthi tato'pi pacyamānānmalaḥ keśalomaśmaśrūṇi sthūlo 'sthi sūkṣmastu majjā tato 'pi majjñaḥ pāvakapacyamānānmalo nayanapurīṣatvacāṃ snehaḥ sthūlo bhāgo majjā sūkṣmaḥ śukraṃ tataḥ punaḥ pacyamānād upamalo notpadyate sahasradhādhmātasuvarṇavat sthūlo bhāgaḥ śukrameva snehabhāgaḥ sūkṣmastejobhūtam ojaḥ //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 3.1 agniśchāgaratho vahniḥ kṛśānuḥ pāvakaḥ śikhī /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 353.2 akṛtvā bhaikṣyacaraṇam asamidhya ca pāvakam /
Rasamañjarī
RMañj, 1, 6.1 śuṣkendhanamahārāśiṃ yadvaddahati pāvakaḥ /
RMañj, 1, 24.1 rājavṛkṣo malaṃ hanti pāvako hanti pāvakam /
RMañj, 1, 24.1 rājavṛkṣo malaṃ hanti pāvako hanti pāvakam /
Rasaprakāśasudhākara
RPSudh, 1, 54.3 garte tu sthāpitāṃ bhūmau jvālayenmūrdhni pāvakam //
Rasaratnasamuccaya
RRS, 2, 5.1 pinākaṃ pāvakottaptaṃ vimuñcati daloccayam /
RRS, 2, 6.1 nāgābhraṃ nāgavatkuryāddhvaniṃ pāvakasaṃsthitam /
RRS, 9, 48.2 adhastādrasakumbhasya jvālayettīvrapāvakam //
RRS, 16, 159.2 yatheṣṭaṃ ghṛtamāṃsāśī śakto bhavati pāvakaḥ //
Rasaratnākara
RRĀ, R.kh., 3, 5.1 tatpṛṣṭhe pāvako deyaḥ pūrṇaṃ vā vahnikharparam /
RRĀ, R.kh., 3, 6.2 mūṣādho gomayaṃ cātra dattvā codadharvaṃ ca pāvakam //
Rasendracūḍāmaṇi
RCūM, 5, 21.1 pālyāṃ droṇyāṃ kṣipettoyaṃ pāvakaṃ jvālayedadhaḥ /
RCūM, 5, 23.1 kṣiptvā tāṃ paṅkile garte jvālayenmūrdhni pāvakam /
RCūM, 5, 25.2 adhastādrasakumbhasya jvālayettīvrapāvakam //
RCūM, 10, 5.1 pinākaṃ pāvakottaptaṃ vimuñcati daloccayam /
RCūM, 10, 6.1 nāgābhraṃ nāgavatkuryāt dhvaniṃ pāvakasaṃsthitam /
RCūM, 15, 11.1 pāvakāsyāccyutaṃ yattu rasastatsamabhūt khalu /
Rasādhyāya
RAdhy, 1, 181.1 mūṣāyāṃ gomayaṃ sārdraṃ dattvā cādho'tha pāvakam /
Rasārṇava
RArṇ, 2, 56.2 śivaṃ paścimabhāge tu pāvakaṃ vāyave nyaset /
RArṇ, 11, 85.1 hemapāvakayoḥ sakhyaṃ tathā kāñcanasūtayoḥ /
RArṇ, 12, 150.1 śastracchinnā mahādevi dagdhā vā pāvakena tu /
RArṇ, 18, 168.1 nāsau chidyeta śastraiśca pāvakena na dahyate /
RArṇ, 18, 206.1 nāsau chidyeta śastraiśca pāvakena na dahyate /
Rājanighaṇṭu
RājNigh, Pipp., 44.1 analo dāruṇo vahniḥ pāvakaḥ śabalas tathā /
RājNigh, Pipp., 46.1 kālo vyālaḥ kālamūlo 'tidīpyo mārjāro 'gnir dāhakaḥ pāvakaś ca /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 3.0 pūrvaṃ prathamaṃ pāvakena vahninā kṛtābhyudgatiriva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 15.0 pāvanānāṃ pāvakānāṃ param utkṛṣṭam //
Ānandakanda
ĀK, 1, 2, 48.2 ḍamaruṃ karavālaṃ ca gadāṃ pāvakamīśvari //
ĀK, 1, 2, 120.1 yajetpāvakamaiśānyāṃ tataścāṣṭadalāgrake /
ĀK, 1, 6, 127.2 nāsau chidyeta śastraiśca pāvakena na dahyate //
ĀK, 1, 9, 28.2 adhastādgomayaṃ sāndramupariṣṭācca pāvakam //
ĀK, 1, 19, 186.1 sthālīsthaṃ taṇḍulaṃ toyaṃ pacedannaṃ ca pāvakaḥ /
ĀK, 1, 19, 208.2 pittābhimūrchite vāyau samāne tīkṣṇapāvakaḥ //
ĀK, 1, 19, 214.1 yāmadvaye pacettīkṣṇaḥ ṣaḍyāmānmandapāvakaḥ /
ĀK, 1, 23, 371.1 śaśvacchinnā mahādevi dagdhā sā pāvakena tu /
ĀK, 1, 26, 21.1 pālyāṃ droṇyāṃ kṣipettoyaṃ pāvakaṃ jvālayedadhaḥ /
ĀK, 1, 26, 23.1 kṣiptvā tatpaṅkile garte jvālayenmūrdhni pāvakam /
ĀK, 1, 26, 25.2 adhastādrasakumbhasya jvālayettīvrapāvakam //
ĀK, 1, 26, 117.1 salilaṃ rasamūṣādho viṣādho'ṅgārapāvakaḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 33.1 tasmādapyadhikaṃ kiṃcitpāvakaṃ jvālayetkramāt /
ŚdhSaṃh, 2, 12, 78.2 nidrānāśe'tisāre ca grahaṇyāṃ mandapāvake //
ŚdhSaṃh, 2, 12, 134.2 yatheṣṭaṃ ghṛtamāṃsāśī śakto bhavati pāvakaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 22.0 anena pāvako'gniḥ śaktaḥ samartho bhavati pākārthamiti yāvat //
Bhāvaprakāśa
BhPr, 7, 3, 168.3 tataḥ sa pāvakadrāvaiḥ svinnaḥ syādatidīptimān //
BhPr, 7, 3, 172.2 tasmād atyadhikaṃ kiṃcit pāvakaṃ jvālayetkramāt //
Haribhaktivilāsa
HBhVil, 3, 52.3 anicchayāpi saṃspṛṣṭo dahaty eva hi pāvakaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 26.1 sarvaṃ vedyaṃ havyam indriyāṇi srucaḥ śaktayo jvālāḥ svātmā śivaḥ pāvakaḥ svayam eva hotā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 40.2 dvāre kṛtvā tu dhānyāni dadyād veśmani pāvakam //
Rasakāmadhenu
RKDh, 1, 1, 135.2 adhastād rasakumbhasya jvālayettīvrapāvakam //
RKDh, 1, 1, 161.1 kṣiptvā taṃ paṃkile garte jvālayenmūrdhni pāvakam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 7, 15, 3.0 pāvakena vahninā bhuktvā ucchiṣṭāḥ parityaktā aṅgārāḥ śikhitrāḥ kokilāśca matāḥ //
Rasārṇavakalpa
RAK, 1, 178.1 śastracchinnā mahādevi dagdhā vā pāvakena tu /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 22, 22.2 tato bhagavatā dṛṣṭau raṇe pāvakamārutau //
SkPur (Rkh), Revākhaṇḍa, 22, 24.1 tato dhiṣṇiḥ pāvakendro devenokto mahātmanā /
SkPur (Rkh), Revākhaṇḍa, 22, 25.1 athaivamukau tau devau raṇe pāvakamārutau /
SkPur (Rkh), Revākhaṇḍa, 28, 39.2 pāvako dhūmasaṃpṛkto dahyamānaḥ samantataḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 54.2 śirasā prāñjalir bhūtvā vijñāpayati pāvakam //
SkPur (Rkh), Revākhaṇḍa, 28, 70.1 jvālākalāpabahulaḥ prajvalatyeva pāvakaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 78.1 nirjagāma gṛhācchīghraṃ pāvakenāvaguṇṭhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 33, 39.1 mama saṃnihito nityaṃ gṛhe tiṣṭhatu pāvakaḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 38.1 āgneyīṃ dhāraṇāṃ dhyātvā janayāmāsa pāvakam /
SkPur (Rkh), Revākhaṇḍa, 60, 64.1 hataṃ taiḥ pāvake sarvaṃ revāyā uttare taṭe /
SkPur (Rkh), Revākhaṇḍa, 85, 62.1 mṛtaṃ taiḥ pāvake bhṛtyairhṛdi dhyātvā gadādharam /
SkPur (Rkh), Revākhaṇḍa, 97, 104.1 jaya candradivākaranetradhare jaya pāvakabhūṣitavaktravare /
SkPur (Rkh), Revākhaṇḍa, 155, 61.1 samāgatau tadā dṛṣṭau madhye jvalitapāvakau /
SkPur (Rkh), Revākhaṇḍa, 209, 74.1 chāyāṃ saṃprārthamānānāṃ bhṛśaṃ jvalati pāvakaḥ /
Yogaratnākara
YRā, Dh., 206.2 aṅkolamūlaṃ ca viṣaṃ nihanyādrasasya vahniḥ kila pāvakaṃ ca //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 3, 10.0 ājyena tanūdevatāḥ purastāt puroḍāśasya agniṃ pavamānaṃ pāvakaṃ ca śuciṃ copariṣṭāt //