Occurrences

Baudhāyanadharmasūtra
Kāṭhakagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa

Baudhāyanadharmasūtra
BaudhDhS, 1, 4, 8.1 bhaikṣasyācaraṇe doṣaḥ pāvakasyāsamindhane /
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 32.1 bhaikṣasyācaraṇe doṣaḥ pāvakasyāsamindhane /
Carakasaṃhitā
Ca, Vim., 5, 10.2 annavāhīni duṣyanti vaiguṇyāt pāvakasya ca //
Mahābhārata
MBh, 1, 215, 11.122 paramaṃ yatnam ātiṣṭhan pāvakasya praśāntaye /
MBh, 3, 34, 28.2 prakṛtiḥ sā hi kāmasya pāvakasyāraṇir yathā //
MBh, 3, 218, 24.2 yathaiva susamiddhasya pāvakasyātmamaṇḍalam //
MBh, 3, 218, 27.3 pāvakasyendriyaṃ śvete kṛttikābhiḥ kṛtaṃ nage //
MBh, 4, 41, 4.1 manasā cintayāmāsa prasādaṃ pāvakasya ca /
MBh, 4, 56, 7.2 śataṃ mārgā bhaviṣyanti pāvakasyeva kānane /
MBh, 5, 26, 5.1 yathedhyamānasya samiddhatejaso bhūyo balaṃ vardhate pāvakasya /
MBh, 7, 138, 17.2 pīteṣu śastreṣu ca pāvakasya pratiprabhāstatra tato babhūvuḥ //
MBh, 9, 43, 34.2 yugapacchailaputryāśca gaṅgāyāḥ pāvakasya ca //
MBh, 12, 258, 24.2 asya me jananī hetuḥ pāvakasya yathāraṇiḥ /
Rāmāyaṇa
Rām, Ār, 10, 49.2 pāvakasyāśramasthasya dhūmāgraṃ sampradṛśyate //
Rām, Yu, 103, 11.2 prabhūtājyāvasiktasya pāvakasyeva dīpyataḥ //
Rām, Utt, 36, 43.1 pravīvikṣor iva sāgarasya lokān didhakṣor iva pāvakasya /
Liṅgapurāṇa
LiPur, 1, 27, 26.1 prāptistathottaraṃ patraṃ prākāmyaṃ pāvakasya tu /
LiPur, 1, 48, 15.1 tejasvinī nāma purī āgneyyāṃ pāvakasya tu /
LiPur, 1, 48, 24.2 somasya varuṇasyātha nirṛteḥ pāvakasya ca //
LiPur, 1, 98, 163.2 tasmādavatatārāśu maṇḍalātpāvakasya ca //
Matsyapurāṇa
MPur, 51, 32.1 ityete pāvakasyāgnerdvijaiḥ putrāḥ prakīrtitāḥ /
Suśrutasaṃhitā
Su, Utt., 28, 13.1 devadevasya mahataḥ pāvakasya ca yaḥ sutaḥ /
Viṣṇupurāṇa
ViPur, 1, 3, 2.4 bhavanti tapatāṃ śreṣṭha pāvakasya yathoṣṇatā //